संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः|
सिंहवृषाख्यायिका

सिंहवृषाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


अत्रान्तरे पिङ्गलको दृष्ट्वा संकोचकुञ्चिताम् ।
ग्रीवां वृषस्य साशङ्क नखराग्रैरदारयत् ॥३९०॥
हत्वा तमनुतापार्तः स्वैरमायासितो हरिः ।
कर्कशा राजचर्येति दमनेन धृतिं ययौ ॥३९१॥
इति सिंहवृषाख्यायिका ॥२०॥

N/A

References : N/A
Last Updated : October 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP