संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः| खराख्यायिका शक्तियशो नाम षोडशो लम्बकः भद्रघटाख्यायिका अलजालाख्यायिका वेश्याख्यायिका स्त्रीवृत्ताख्यायिका देवदासाख्यायिका वज्रसारकथा सिंहबलाख्यायिका सुमानसाख्यायिका वानराख्यायिका काकबकाख्यायिका शशकाख्यायिका यूकाख्यायिका चण्डरवाख्यायिका उष्ट्राख्यायिका कच्छपमत्स्यटिट्टिभाख्यायिका चतुराख्यायिका सूचीमुखाख्यायिका वणिक्पुत्रबकाख्यायिका लोहतुलाख्यायिका सिंहवृषाख्यायिका जम्बुकाख्यायिका मूशककाककूर्मकच्छपाख्यायिका रासभाख्यायिका नागशशाख्यायिका र्जाराख्यायिका छागाख्यायिका दयिताख्यायिका चौरराक्षसाख्यायिका रथकाराख्यायिका मूशिकाख्यायिका मण्डुकाख्यायिका हंसाख्यायिका काकोलूकाख्यायिका चौराख्यायिका खराख्यायिका सत्याख्यायिका वानरशिशुमाराख्यायिका घटाख्यायिका नापिताख्यायिका नकुलाख्यायिका अनेकमूर्खाख्यायिका श्रीधराख्यायिका लक्ष्मीसेनाख्यायिका शक्तियशो नाम खराख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत खराख्यायिका Translation - भाषांतर उदुम्बरं समारुह्य दास्यामि हृदयं तव । इत्युक्त्वा वृक्षमारुह्य भयं त्यक्त्वा तमब्रवीत् ॥५३२॥व्रज दुष्टाशय सखे विज्ञातोऽसि चिरान्मया ।नास्मि गर्दभवन्मूर्खो वञ्चनीयो भवद्विधैः ॥५३३॥व्याधिक्षामं पुरा सिंहं जम्बुकः सचिवोऽब्रवीत् ।केन नश्यति ते व्याधिरवसन्ना वयं प्रभो ॥५३४॥सिंहोऽब्रवीद्यदि भवेत्कुतश्चित्सरसोद्धृतम् ।गार्दभं कर्णहृदयं तेन श्यामति मे गदः ॥५३५॥तच्छ्रुत्वा जम्बुको गत्वावदद्रजकगर्दभम् । भारपीदाकृशोऽत्र त्वं वनमेवैहि वृत्तिमत् ॥५३६॥तिष्ठन्ति तत्र गर्दब्यस्तच्छ्रुत्वा स समाययौ । तस्य पृष्ठे ययावुग्रः स सिंहस्वनदुःसहः ॥५३७॥मुक्तः कृच्छ्रेण दुद्राव ततः सपदि रासभः । क्रोष्टा विलोक्य शार्दूलं निनिन्द मृदुवादिनम् ॥५३८॥गर्हयित्वा मृगपतिं प्रोवाचाभ्येत्य गर्दभम् । अपक्रान्तोऽसि किं मूर्ख गर्दभ्यो हारितास्तवया । प्रथमं सर्वसिद्धीनां सोढा विघ्नं सुखी भवेत् ॥५३९॥इति तस्य गिरायातं खरं हत्वा मृगेश्वरे । स्नानाय याते तत्कर्णहृदयं जम्बुकोऽहरत् ॥५४०॥क्क यातं तत्समभ्येत्य ब्रुवाणे वारणद्विषि । क्रोष्टावदन्न जानीषे प्रकृतः सरलाशयः ॥५४१॥अकर्णहृदयो मूर्खो यदि न स्यादयं खरः । गतोऽपि दृष्टत्रासोऽपि किं पुनर्व्यसनं विशेत् ॥५४२॥इति खराख्यायिका ॥३५॥ N/A References : N/A Last Updated : November 02, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP