तृतीयाः पाद: - सूत्र ५०

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अनुबन्धादिभ्य: प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तम् ॥५०॥

अनुबन्धादिभ्य: प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तम् ।
इतश्च प्रकरणमुपमृद्य स्वातन्त्र्यं मनश्चिदादीनां प्रतिपत्तव्यम् ।
यत्क्रियावयवान्मनआदिव्यापारेष्वनुबन्धाति ते मनसैवाधीयन्त मनसाचीयन्त मनसैव ग्रहा अगृहयन्त मनसाऽस्तुवन्मनसाऽशंसन्यत्किं च यज्ञे कर्म क्रियते यत्किं च यज्ञियं कर्म मनसैव तेषु तन्मनोमयेषु मनश्चित्सु मनोमयमेव क्रियत इत्यादिना ।
संपत्फलो हयमनुबन्ध: ।
न च प्रत्यक्षा: क्रियावयवा: सन्त: संपदा लिप्सितव्या: ।
न चात्रोद्नीथाद्युपासनवत्कियाङ्गसंबन्धात्तदनुप्रवेशित्वमाशङिकतव्यं श्रुतिवैरूप्यात् ।
न हयत्र क्रियाङ्गं किंचिदादाय तस्मिन्नदो नामाध्यवसितव्यमिति वदति ।
षटत्रिंशत्सहस्राणि तु मनोवृत्तिभेदानादाय तेष्वग्नित्वं ग्रहादींश्च कल्पयति पुरुषयज्ञादिवत् ।
संख्या चेयं पुरुषायुषस्याह:सु द्दष्टा सती तत्संबन्धिनीषु मनोवृत्तिष्वारोप्यत इति द्रष्टव्यम् ।
एवमनुबन्धात्स्वातन्त्र्यं मनश्चिदादीनाम् ।
आदिशब्दादतिदेशाद्यपि यथासंभवं योजयितव्यम् ।
तथा हि तेषामेकैक एव तावान्यावानसौ पूर्व इति क्रियामयस्याग्नेर्माहात्म्यं ज्ञानमयानामेकैकस्यातिदिशन्क्रियायामनादरं दर्शयति ।
न च सत्येव क्रियासंबन्धे विकल्प: पूर्वेणोत्तरेषामिति शक्यं वक्तुम् ।
न हि येन व्यापारेणाह्वनीयधारणादिना पूर्व: क्रियायामुपकरोति तेनोत्तर उपकर्तुं शक्नुवन्ति ।
यत्तु पूर्वपक्षेऽप्यतिदेश उपोद्बलक इत्युक्तं सति हि सामान्येऽतिदेश: प्रवर्तत इति तदस्मत्पक्षेऽग्नित्वसामान्येनातिदेशसंभवात्प्रत्युक्तम् । अस्ति हि सांपादिकानामप्यग्नीनामन्गित्वमिति ।
श्रुत्यादीबि च कारणानि दर्शितानि ।
एवमनुबन्धादिभ्य: कारणेभ्य: स्वातन्त्र्यं मनश्चिदादीनाम् ।
प्रज्ञान्तरपृथक्त्ववत् ।
तथा प्रज्ञान्तराणि शाण्डिल्यविद्याप्रभृतीनि स्वेन स्वेनानुबन्धेनानुबध्यमानानि पृथगेव कर्मभ्य: प्रज्ञान्तरेभ्यश्च स्वतन्त्राणि भवन्त्येवमिति ।
द्दष्टश्चावेष्टे राजसूयप्रकरणपठिताया: प्रकरणादुत्कर्षो वर्णत्रयानुबन्धाद्राजयज्ञत्वाच्च राजसूयस्य ।
तदुक्तं प्रथमे काण्डे क्रत्वर्थायामिति चेन्न वर्णत्रयसंयोगादिति ॥५०॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP