तृतीयाः पाद: - सूत्र ४१

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


उपस्थितेऽतस्त्द्वचनात् ॥४१॥

अत उत्तरं पठति । उपस्थितेऽतस्तद्वचनात् ॥ उपस्थिते भोजनेऽतस्तस्मादेव भोजनद्रव्यात्प्रथमोपनिपतितात्प्राणाग्निहोत्रं निर्वर्तयितव्यम् । कस्मात् । तद्वचनात् ।
तथा हि तद्यद्भक्तं प्रथमामागच्छेत्तद्धोमीयमिति सिद्धवद्भक्तोपनिपातपरामर्शेन परार्थद्रव्यसाध्यतां प्राणाहुतीनां विदधाति ।
ता अप्रयोजकलक्षणापन्ना आहुतय: सत्य: कथं भोजनलोपे द्रव्यान्तरं प्रतिनिधापयेयु: ।
न चात्र प्राकृताग्निहोत्रधर्मप्राप्तिरस्ति ।
कुण्डपायिनामयने हि मासमग्निहोत्रं जुहोतीति विध्युद्देशगतोऽग्निहोत्रशब्दस्तद्वद्भावं विधापयेदिति युक्ता तद्धर्मप्राप्ति: ।
इह पुनरर्थवादगतोऽग्निहोत्रशब्दो न तद्वद्भावं विधापयितुमर्हति ।
तद्धर्मप्राप्तौ चाभ्युपगम्यमानायामन्ग्युद्धरणादयोऽपि प्राप्येरन् ।
न चास्ति संभव: ।
अग्न्युद्धरणं तावद्धोमाधिकरणभावाय न चायमग्नौ होमो भोजनार्थताव्याघातप्रसङ्गात् ।
भोजनोपनीतद्वव्यसंबन्धाच्चास्य एवैष होम: ।
तथा च जाबालश्रुति: पूर्वोऽतिथिभ्योऽश्नीयादित्यास्याधारामेवेमां होमनिर्वृत्तिं दर्शयति ।
अत एव चेहापि सांपादिकान्येवाग्निहोत्राङ्गानि दर्शयति - उर एव वेदिर्लोमानि बर्हिह्रर्दयम गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीय इति वेदिश्रुतिश्चात्र स्थण्डिलमात्रोपलक्षणार्था द्रष्टव्या ।
मुख्याग्निहोत्रे वेद्यभावात् ।
तदङ्गानां चेह संपिपादयिषितत्वात् ।
भोजनेनैव च कृतकालेन संयोगान्नाग्निहोत्रकालावरोधसंभव: ।
एवमन्येऽप्युपस्थानादयो धर्मा: केचित्कथंचिद्विरुध्यन्ते ।
तस्माद्भोजनपक्ष एवैते मन्त्रद्रव्यदेवतासंयोगात्पञ्च होमा निर्वर्तयितव्या: ।
यत्त्वादरदर्शनवचनं तद्भोजनपक्षे प्राथम्यविधानार्थम् ।
न हयस्ति वचनस्यातिभार: ।
न त्वनेनास्य नित्यता शक्यते दर्शयितुम् ।
तस्माद्भोजनलोपे लोप एव प्राणाग्निहोत्रस्येति ॥४१॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP