तृतीयाः पाद: - सूत्र १९

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


समान एवं चाभेदात् ॥१९॥

समान एवं चाभेदात् ॥ वाजसनेयिशाखायामग्निरहस्ये शण्डिल्यनामाङ्किता विद्या विज्ञाता तत्र च गुणा: श्रूयन्ते - स आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपमित्येवमादय: ।
तस्यामेव शाखायां बृहदारण्यके पुन: पठयते मनोमयोऽयं पुरुषो भा:असत्यस्तस्मिन्ननर्हृदये यथा व्रीहिर्वा यवो वा स एष सर्वस्येशान: सर्वस्याधिपति: सर्वमिदं प्रशास्ति यदिदं किञ्चेति ।
तत्र संशय: ।
किमियमेका विद्याऽग्निरहस्यबृहदारण्यकयोर्गुणोपसंहारश्चोत द्वे इमे विद्ये गुणानुपसंहारश्चेति ।
किं तावत्प्राप्तम् ।
विद्याभेदो गुणव्यवस्था चेति । कुत: ।
पौनरुक्त्यप्रसङगात् ।
भिन्नासु हि शाखास्वध्येतृवेदितृभेदात्पौनरुक्त्यपरिहारमालोच्य विद्यैकत्वमध्यवसायैकत्रातिरिक्त गुणा इतरत्रोपसंहियन्ते प्राणसंवादादिष्वित्युक्तम् ।
एकस्यां पुन: शाखायामध्येतृवेदितृभेदाभावादशक्यपरिहरे पौनरुक्त्ये न विप्रकृष्टदेशस्थैका विद्या भवितुमर्हति ।
न चात्रैकमान्नानं विद्याविधानार्थमपरं गुणविधानार्थमिति विभाग: संभवति ।
तदा हयतिरिक्ता एव गुणा इतरत्रेतरत्र चान्नायेरन्न समाना: ।
समाना अपि तूभयत्रान्नायन्ते मनोमयत्वादय: ।
तस्मान्नान्योन्यगुणोपसंहार इति ।
एवं प्राप्ते ब्रूमहे ।
यथा भिन्नासु शाखासु विद्यैकत्वं गुणोपसंहारश्च भवस्येवमेकस्यामपि शाखायां भवितुमर्हति \
उपास्याभेदात् ।
तदेव हि ब्रम्हा मनोमयत्वादिगुणकमुभयत्राप्युपास्यमभिन्नं प्रत्यभिजानीम: ।
उपास्यं च रूपं विद्याया: ।
न च विद्यमाने रूपाभेदे विद्याभेदमध्यवसातुं शक्नुम: ।
नापि विद्याभेदे गुणव्यवस्थानम् ।
ननु पौनरुक्त्यप्रसङ्गाद्विद्याभेदोऽध्यवसित: ।
नेत्युच्यते ।
अर्थविभागोपपत्ते: ।
एकं हयान्नानं विद्याविधानार्थमपरं गुणविधानार्थमिति न किंचिन्नोपपद्यते ।
नन्वेवं स्रति यदपठितमग्निरहस्ये तदेव बृहदारण्यके पठितव्यम् ।
स एष सर्वंस्येशान इत्यादि ।
यत्तु पठितमेव मनोमय इत्यादि तन्न पठितव्यम् ।
नैष दोष: ।
तद्बलेनैव प्रदेशान्तरपठितविद्याप्रत्यभिज्ञानात् ।
समानगुणज्ञानेन हि विप्रकृष्टदेशां शाण्डिल्यविद्याम प्रत्यभिज्ञाप्य तस्यामीशानत्वाद्युपदिश्यते ।
अन्यथा हि कथं तस्यामयं गुणविधिरभिधीयते ।
अपि चाप्राप्तांशोपदेशेनार्थवति वाक्ये सञ्जाते प्राप्तांशपरामर्शस्य नित्यानुवादतयाऽप्युपपद्यमानत्वान्न तद्वलेन प्रत्यभिज्ञोपेक्षितुं शक्यते ।
तस्मादत्र सामानायामपि शाखायां विद्यैकत्वं गुणोपसंहारश्चेत्युपपन्नम् ॥१९॥१०॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP