तृतीयाः पाद: - सूत्र ४-५

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


दर्शयति च ॥४॥

दर्शयति च ॥ वेदो‍ऽपि विद्यैकत्वं सर्ववंदान्तेषु वेद्यैकत्वोपदेशात्सर्वे वेदा यत्पदमामनन्तीति तथैतं हयेव बहवचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्य व एतं महाव्रते छन्दोगा इति च ।
तथा महन्दयं वज्रमुद्यतमिति काठक उत्तक्स्येश्वरगुणस्य भयहेतुत्वस्य तैत्तिरीयके भेददर्शननिन्दायै परामर्शो द्दश्यते ।
यदा हयेवैष एतरिमन्नुदरमन्तरं कुरुते ।
अथ तस्य भयं भवति ।
तत्त्वेव भयं विदुषोऽमन्वानसेति ।
तथा वाजसनेयके प्रादेशमात्रसंपादितस्य वैश्चानरस्य छान्दोग्ये सिद्धवदुपादानं यस्त्वेतमंवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्त इति ।
तथा सर्वेवेदान्तप्रत्ययत्वेनान्यत्र विहितानामुक्यथादीनामन्यत्रोपासनविधानायोपादानात्प्रायदर्शनन्यायेनोपासनानामपि सर्ववेदान्तप्रत्ययत्वसिद्धि: ॥४॥

उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥५॥

उपसंहारोऽर्थभेदाद्विधिशेषवत्समाने च ॥ इदं प्रयोजनसूत्रम् ।
स्थिते चवं सर्ववेदान्तप्रत्ययत्वे सर्वविज्ञानानामन्यत्रोदितानां त्रिज्ञानगुणानामम्यत्रापि समाने विज्ञान उपसंहारो भवति ।
अर्थाभेदात् ।
य एव हि तेषां गुणानामेकत्रार्थो विशिष्टविज्ञानोपकारक: स एवान्यत्रापि ।
उभयत्रापि हि तदेवैकं विज्ञानं तस्मादुपसंहार: ।
विधिशेषवत् ।
यथा हि विधिशेषाणामग्निहोत्रादिधर्माणां तदवैकमाग्निहोत्रादि कर्म सर्वत्रेत्यर्थाभेदादुपसंहरणमेवमिहापि ।
यदि हि विज्ञानभेदो भवेत्तथो विज्ञानान्तरनिबद्धत्वाद्रूणानां प्रकृतिविकृतिभावाभावाञ्च न स्यादुपसंहार: ।
विज्ञानैकत्वे तु नैवमिति ।
अस्यैव तु प्रयोजनसूत्रस्य प्रपञ्च: सर्वाभेदादित्यारभ्य भविष्यति ॥५॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP