तृतीयाः पाद: - सूत्र ३१

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अनियम: सर्वासामविरोध: शब्दानुमानाभ्याम् ॥३१॥

अनियम: सर्वासामविरोध: शब्दानुमानाभ्याम् ॥
सगुणासु विद्यासु गतिरर्थवती न निर्गुणायां परमात्मविद्यायामित्युक्तम् ।
सगुणास्वपि विद्यासु कासुचिद्नति: श्रूयते यथा पर्यङकविद्यायामुपकोसलविद्यायां पञ्चाग्निविद्यायां दहरविद्यायामिति ।
नान्यासु यथा मधुविद्यायां शाण्डिल्यविद्यायां षोडशकलविद्यायां वैश्चानरविद्यायामिति ।
तत्र संशय: किं यास्वेषा गति: श्रूयते तास्वेव नियम्येतोतानियमेन सर्वाभिरेवंजातीयकाभिर्विद्याभिरभिसंबध्येतेति ।
किं तावत्प्राप्तं नियम इति ।
यत्रैव श्रूयते तत्रैव भवितुमर्हति ।
प्रकरणस्य नियामकत्वात् ।
यद्यन्यत्र श्रूयमाणापि गतिर्विद्यान्तरं गच्छेच्छुत्यादीनां प्रामाण्यं हीयेत सर्वस्य सर्वार्थत्वप्रसङ्गात् ।
अपि चार्चिरादिकैकैव गतिरुपकोसलविद्यायां पञ्चाग्निविद्यायां च तुल्यवत्पठयते तत्सर्वार्थत्वेऽनर्थकं पुनर्वचनं स्यात् ।
तस्मान्नियम इत्येवं प्राप्ते पठति ।
अनियम इति ।
सर्वासामेवाभ्युदयप्राप्तिफलानां सगुणानां विद्यानामविशेषेणैषा देवयानाख्या गतिर्भवितुमर्हाति ।
नन्वनियमाभ्युपगमे प्रकरणविरोध उक्त: ।
नैषोऽस्ति विरोध: ।
शब्दानुमानाभ्यां भुतिस्मृतिभ्यामित्यर्थ: ।
तथा हि श्रुतिस्तद्य इत्थं विदुरिति पञ्चाग्निविद्यावतां देवयानं पन्थानमवतारयन्ती ये चेमेऽरण्ये श्रद्धा तप इत्युपासत इति विद्यान्तारशीलिनामपि पञ्चाग्निविद्याविद्धि: समानमार्गतां गमयति ।
कथं पुनरवगम्यते विद्यान्तरशीलिनामियं गतिरिति ।
ननु श्रद्धातप: परायणानामेव स्यात्तन्मात्रश्रवणात् ।
नैष दोष: ।
न हि केवलाभ्यां श्रद्धातपोभ्यामन्तरेण विद्याबलमेषा गतिर्लभ्यते विद्यया तदारोहन्ति यत्र कामा: परागता: ।
न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विन इति भुत्यन्तरात् ।
तस्मादिह श्रद्धातपोभ्यां विद्यान्तरोपलक्षणम् ।
वाजसनेयिनस्तु पञ्चाग्निविद्याधिकारेऽधीयते य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासत इति ।
तत्र श्रद्धालवो ये सत्यं ब्रम्होपासत ति व्याख्येयम् ।
सत्यशब्दस्य ब्रम्हाण्यसकृत्प्रयुक्तत्वात् ।
पञ्चाग्निविद्याविदां चेत्थंवित्तयैवोपात्तत्वाद्विद्यान्तरपरायणानामेवेदमुपादानं न्याय्यम् ।
अथ य एतौ पन्थानौ न विदुस्ते कीटा: पतङ्गा यदिदं दन्दशुकमिति च मार्गद्वयभ्रष्टानां कष्टामधोगतिं गमयन्ती श्रुतिर्देवयानपितृयाणयोरेवैनानन्तर्भावयति ।
तत्रापि विद्याविशेषादेषां देवयानप्रतिपत्ति: ।
स्मृतिरपि शुक्लकृष्णे गती होते जगत: शाश्चते मते ।
एकया यात्यनावृत्तिमन्यया वर्तते पुनरिति ।
यत्पुनर्देवयानस्य पथो द्विरान्नानमुपकोसलविद्यायां पञ्चाग्निविद्यायां च तदुअभयत्राप्यनुचिन्तनार्थम् ।
तस्मादनियम: ॥३१॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP