तृतीयाः पाद: - सूत्र ३४

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


इयदामननात् ॥३४॥

इयदामननात् ॥ द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्य: पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीतीत्यध्यात्माधिकारे मन्त्रमाथर्वणिका: श्वेताश्वतराश्च पठन्ति ।
तथा कठा ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परेम परार्ध्ये ।
छायातपौ ब्रम्हाविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेता इति ।
किमत्र विद्यैकत्वमुत विद्यानानात्वमिति संशय: ।
किं तावत्प्राप्तम् ।
विद्यानानात्वमिति । कुत: । विशेषदर्शनात् ।
द्वा सुपर्णेत्यत्र हयेकस्य भोक्तृत्वं द्दश्या एकस्य चाभोक्तृत्वं द्दश्यते ।
ऋतं पिबन्तावत्यत्रोभयोरपि भोक्तृत्वं द्दश्यते तद्वेद्यरूपम भिद्यमानं विद्या भिन्द्यादित्येवं प्राप्ते ब्रवीति विवैकत्वमिति । कुत: ।
यत उभयोरप्येतयोर्मन्त्रयोरियत्तापरिच्छिन्नं द्वित्वोपेतं वेद्यरूफमभिन्नमामनन्ति ।
ननु दर्शितो रूपभेद: ।
नेत्युच्यते ।
उभावप्येतौ मन्त्रौ जीवद्वितीयमिश्वरं प्रतिपादयतो नार्थान्तरम् ।
द्वा सुपर्णेत्यत्र तावदनश्नन्नन्यो अभिचाकशीतीत्यशनायाद्यतीत: परमात्मा प्रतिपाद्यते ।
वाक्यशेषेऽपि च स एव प्रतिपाद्यमानो द्दश्यते जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति ।
ऋतं पिबन्तावित्यत्र तु जीवे पिबत्यशनायाद्यतीत: परमात्मापि तत्साहचर्याच्छत्रिन्यायेन पिबतीत्युपचर्यते ।
परमात्मप्रकरणं हयेतदन्यत्र धर्मादन्यत्राधर्मादित्युपक्रमात् ।
तद्विषय एव चात्रापि वाक्यशेषो भवति य: सेतुरीजानानामक्षरं ब्रम्हा यत्परमिति ।
गुहां प्रविष्टावात्मानौ हीत्यत्र चैतत्प्रपञ्चितम् ।
तस्मान्नास्ति वेद्यभेदस्तस्माच्च विद्यैकत्वम् ।
अपि च त्रिष्वप्येतेषु वेदान्तेषु पौर्वापर्यालोचने परमात्मविद्यैवावगम्यते तादात्म्यविवक्षयैव जीवोपादानं नार्थान्तरविवक्षया ।
न परमात्मविद्यायं भेदाभेदविचारावतारोऽस्तीत्युक्तम् ।
तस्मात्प्रपञ्चार्थ एवैष योग: ।
तस्माच्चाधिकधर्मोपसंहार इति ॥३४॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP