तृतीयाः पाद: - सूत्र २१-२२

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


न वा विशेषात् ॥२१॥

एवं प्राप्ते प्रतिविधत्ते ॥ न वा विशेषात् ॥
न वोभयोरुभयत्र प्राप्ति: । कस्मात् ।
विशेषात् । उपासनस्थानंविशेषोपनिबन्धादित्यर्थं: ।
कथं स्थानविशेषोपनिबन्ध इत्युच्यते य एषं एतस्मिन्मण्डले पुरुष इति ।
हयाधिदैविकम पुरुषं प्रकृत्य तस्योपनिषदहारिति श्रावयति ।
योऽयं दक्षणेऽक्षन्पुरुष इति हयाध्यात्मिकं पुरुषं प्रकृत्य तस्योपनिषदहमिति ।
तस्येति चैतत्सन्निहितावलम्बनं सर्वनाम तस्मादायतनविशेषव्यपाश्रयेणैवैते उपनिषदावुपंदिश्येते ।
कुत उभयोरुभयत्र प्राप्ति: ।
नन्वेक एवायमधिदैवतमध्यात्मं च पुरूष एकस्यैव सत्यस्य ब्रम्हाण आयतनद्वयप्रतिपादनात् ।
सत्यमेवमेतत् ।
एकस्यापि त्ववस्थाविशेषोपादानेनैवोपनिषद्विशेषोपदेशात्तदवस्थस्यैव सा भवितुमर्हति ।
अस्ति चायं द्दष्टान्त: सत्यप्याचार्यस्वरूपानपाये यदा चार्यस्यासीनस्यानुवर्तनमुक्तं न तत्तिष्ठतो भवति ।
यच्च तिष्ठत उक्तं न प्तदासीनस्योति ।
ग्रामारण्ययोस्त्वाचार्यस्वरूपानपायात्तत्स्वरूपानुबद्धस्य च धर्मस्य ग्रामारण्यकृतविशेषाभावादुभयत्र तुल्यवद्भाव इत्यदृष्टान्त: स: ।
तस्माव्द्यवस्थाऽनयोरुपनिषदो: ॥२१॥

दर्शयति च ॥२२॥

दर्शयति च ॥ अपि चैवंजातीयकानां धर्माणां व्यवस्थेति लिङ्गदर्शनं भवति तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नामेति ।
कथमस्य लिङ्गत्वामिति तदुच्यते ।
अक्ष्यादित्यस्थानभेदभिनान्धर्मानन्योन्यस्मिन्ननुपसंहार्यान्पश्यन्निहातिदेशेनादित्यपुरुष्गतान्नूपादीनक्षिपुरुष उपसंहरति ।
तस्यैतस्य तदेव रुपमित्यादिना ।
तस्माव्द्यवस्थिते एवैते उपनिषदाविति निर्णय: ॥२२॥११॥


Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP