संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः ५३

मध्यम भागः - अध्यायः ५३

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


जैमिनिरुवाच
तेषु तत्र निविष्टेषु वासवेन प्रचोदितः ।
जहारं तुरगं वायुस्तत्क्षणेन रसातलम् ॥१॥

अदृष्टमश्वं तैः सर्वैरपहृत्य सदागतिः ।
अनयत्तत्पथा राजन्कपिलस्यान्तिकं मुनेः ॥२॥

ततः समाकुलाः सर्वे विनष्टेऽश्वे नृपात्मजाः ।
परीत्य वसुधां सर्वां प्रमार्गन्तस्तुरगमम् ॥३॥

विचित्य पृथिवीं ते तु स पुराचलकाननाम् ।
अपश्यन्तो यज्ञपशुं दुःखं महदवाप्नुवन् ॥४॥

ततोऽयोध्यां समासाद्य ऋषिभिः परिवारिताम् ।
दृष्ट्वा प्रणम्य पितरं तस्मै सर्वं न्यवेदयन् ॥५॥

परीत्य पृथ्वीमस्माभिर्निविष्टे वरुणालये ।
रक्ष्यमाणोऽपि पश्यद्भिः केनापि तुरगो हृतः ॥६॥

इत्युक्तस्तै रुषाविष्टस्तानुवाच नृपोत्तमः ।
प्रयास्यध्वमधर्मिष्ठाः सर्वेऽनावृत्तये पुनः ॥७॥

कथं भवद्भिर्जीवद्भिर्विनष्टो वै दरात्मभिः ।
तुरगेण विना सत्यं नेहाग मनमस्ति वः ॥८॥

ततः समेत्य तस्मात्ते सप्रयाताः परस्परम् ।
ऊचुर्न दृश्यतेऽद्यापि तुरगः किं प्रकुमह ॥९॥

वसुधा विचितास्माभिः सशैलवनकानना ।
न चापि दृश्यते वाजी तद्वार्त्तापि न कुत्रचित् ॥१०॥

तस्मादब्धेः समारभ्य पातालावधि मेदिनीम् ।
विभज्य रवात्वा पातालं विविशाम तुरङ्गमम् ॥११॥

इति कृत्वा मतिं सर्वे सागराः क्रूरनिश्चयाः ।
निचख्नुर्भूमिमंबोधेस्तटा दारभ्य सर्वतः ॥१२॥

तैः खन्यमाना वसुधा ररास भृशविह्वला ।
चुक्रुशुश्चापि भूतानि दृष्ट्वा तेषां विचेष्टितम् ॥१३॥

ततस्ते भारतं खण्डं खात्वा संक्षिब्य भूतले ।
भूमेर्योजनसाहस्रं योजयामासुरंबुधौ ॥१४॥

आपातालतलं ते तु खनन्तो मेदिनीतलम् ।
चरन्तमश्वं पाताले ददृशुर्नृपनन्दनाः ॥१५॥

संप्रहृष्टास्ततः सर्वे समेत्य च समन्ततः ।
संतोषाज्जहसुः केचिन्ननृतुश्च मुदान्विताः ॥१६॥

ददृशुश्च महात्मानं कपिलं दीप्ततेजसम् ।
वृद्धं पद्मासनासीनं नासाग्रन्यस्तलोचनम् ॥१७॥

ऋज्वायतशिरोग्रीवं पुरोविष्टब्धवक्षसम् ।
स्वतेजसाभिसरता परिबूर्णेन सर्वतः ॥१८॥

प्रकाश्यमानं परितो निवातस्थप्रदीपवत् ।
स्वान्तप्रकाशिताशेषविज्ञानमयविग्रहम् ॥१९॥

समाधिगतचित्तन्तु निभृतांभोधिसन्निभम् ।
आरूढयोगं विधिवद्ध्येयसंलीनमानसम् ॥२०॥

च्दृदद्यत्दद्वड्ढ द्यदृ डद्धठ्ठण्थ्र्ठ्ठदड्डठ्ठथ्र्ठ्ठड्डण्न्र्ठ्ठडण्ठ्ठग्ठ्ठ
योगीन्द्रप्रवरं शान्तं ज्वालामाल मिवानलम् ।
विलोक्य तत्र तिष्ठन्तं विमृशन्तः परस्परम् ॥२१॥

मुहूर्त्तमिव ते राजन्साध्वसं परमं गताः ।
ततोऽयमश्वहर्त्तेति सागरा कालचोदिताः ॥२२॥

परिवव्रुर्दुरात्मानः कपिलं मुनिसत्तमम् ।
ततस्तं परिवार्योचुश्वोरोऽयं नात्र संशयः ॥२३॥

अश्वहर्त्ता ततोऽह्येष वध्योऽस्माभिर्दुराशयः ।
तं प्राकृतवदासीनं ते सर्वे हतवुद्धयः ॥२४॥

आसन्नमरणाश्चक्रुर्धर्षितं मुनिमञ्जसा ।
जैमिनिरुवाच
ततो मुनिरदीनात्मा ध्यानभङ्गप्रधर्षितः ॥२५॥

क्रोधेन महताऽविष्टश्चुक्षुभे कपिलस्तदा ।
प्रचचाल दुराधर्षो धर्षितस्तैर्दुरात्मभिः ॥२६॥

व्यजृंभत च कल्पान्ते मरुद्भिरिव चानलः ।
तस्य चार्णवगंभीराद्वपुषः कोपपावकः ॥२७॥

दिधक्षुरिव पातालांल्लोकान्सांकर्षणोऽनलः ।
शुशुभे धर्षणक्रोधपरामर्शविदीपितः ॥२८॥

उन्मीलयत्तदा नेत्रे वह्निचक्रसमद्युतिः ।
तदाक्षिणी क्षणं राजन्राजेतां सुभृशारुणे ॥२९॥

पूर्वसंव्यासमुदितौ पुष्पवन्ताविवांबरे ।
ततोऽप्युद्वर्त्तमानाभ्यां नेत्राभ्यां नृपनन्दनान् ॥३०॥

अवैक्षत च गंभीरः कृतान्तः कालपर्यये ।
क्रुद्धस्य तस्यनेत्राभ्यां सहसा पावकार्चिषः ॥३१॥

निश्चेरुरभिलोदिक्षु कालाग्नेरिव संतताः ।
सधूमकवलोदग्राः स्फुलिङ्गौघमुचो मुहुः ॥३२॥

मुनिक्रोधानलज्वालाः समन्ताव्द्यानशुर्दिशः ।
व्यालोदरौग्रकुहरा ज्वाला स्तन्नेत्रनिर्गताः ॥३३॥

विरेजुर्निभृतांभोधेर्वडवाग्नेरिवार्चिषः ।
क्रोधाग्निः सुमहाराज ज्वालावव्याप्तदिगन्तरः ॥३४॥

दग्धांश्चकार तान्सर्वानावृण्वानो नभस्तलम् ॥३५॥

सशब्दमुद्भ्रान्तमरुत्प्रकोपविवर्त्तमानानलधूमजालैः ।
महीरजोभिश्च नितान्तमुद्धतैः समावृतं लोक मभूद्भृशातुरम् ॥३६॥

ततः स वह्निर्विलिखन्निवाभितः समीरवेगाभिहताभिरंबरम् ।
शिखाभिरुर्वीशसुतानशेषतो ददाह सद्यः सुर विद्विषस्तान् ॥३७॥

मिषतः सर्वलोकस्य क्तोधाग्निस्तमृते हयम् ।
सागरांस्तानशेषेण भस्मसादकरोत्स तान् ॥३८॥

एवं क्रोधाग्निना तेन सागराः पापचेतसः ।
जज्वलुः सहसा दावे तरवो नीरसा इव ॥३९॥

दृष्ट्वा तेषां तु निधनं सागराणान्दुरात्मनाम् ।
अन्योन्यमबुवन्देवा विस्मिता ऋषिभिः सह ॥४०॥

अहोदारुणपापानां विपाको न चिरायितः ।
दुरन्तः खलु लोकेऽस्मिन्नराणामसदात्मनाम् ॥४१॥

यदि मे पर्वताकारा नृशंसाः क्रूरवुद्धयः ।
युगपद्विलयं प्राप्ताः सहसैव तृणाग्निवत् ॥४२॥

उद्वेजनीया भूतानां सद्भिरत्यन्तगर्हिताः ।
आजीवान्तमिमे हर्तु दिष्ट्या संक्षयमागताः ॥४३॥

परोपतापि नितरां सर्वलोकजुगुप्सितम् ।
इह कृत्वाशुभं कर्म कःपुमान्विन्दते सुखम् ॥४४॥

विक्रोश्य सर्वभूतानि संप्रयाताः स्वकर्मभिः ।
ब्रह्मदण्डहताः पापा निरयं शाश्वतीः समाः ॥४५॥

तस्मात्सदैव कर्त्तव्यं कर्म पुंसां मनीपिणाम् ।
दुरतश्च परित्याज्यमितरल्लोकनिन्दितम् ॥४६॥

कर्त्तव्यः श्रेयसे यत्नो यावज्जीवं विजानता ।
नाचरेत्कस्यचिद्द्रोहमनित्यं जीवनं यतः ॥४७॥

अनित्योऽयं सदा देहःसपदश्चातिचञ्चलाः ।
संसारश्चातिनिस्सारस्तत्कथं विश्वसेद्बुधः ॥४८॥

एवं सुरमुनीन्द्रेषु कथयत्सु परस्परम् ।
मुनिक्रोधेन्धनीभूता विनेशुः सगरात्मजाः ॥४९॥

निर्दगधदेहाः सहसा भुवं विष्टभ्य भस्मना ।
अवापुर्निरयं सद्यः सागरास्ते स्वकमभिः ॥५०॥

सागरांस्तानशेषेण दग्धवातत्क्रोधजोऽनलः ।
क्षणेन लोकानखिलानुद्यतो दग्धुमञ्जसा ॥५१॥

भयभीतास्ततो देवाः समेत्य दिवि संस्थिताः ।
तुष्टुवुस्ते महात्मानं क्रोधाग्निशमनार्थिनः ॥५२॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमाभागे तृतीय उपोद्धातपादे सगरचरितेसागराविनाशो नाम त्रिपञ्चशत्तमोऽध्यायः॥५३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP