संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः १७

मध्यम भागः - अध्यायः १७

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.

बृहस्पतिरुवाच
अत ऊर्द्ध्वं प्रवक्ष्यामि श्राद्धकर्मणि पूजितम् ।
काम्यं नैमित्तिकाजस्रं श्राद्धकर्मणि नित्यशः ॥१॥

पुत्रदारनिमित्ताः स्युरष्टकास्तिस्न एव तु ।
कृष्णपक्षे वरिष्ठा हि पूर्वाखण्डलदेवता ॥२॥

प्राजापत्या द्वितीया स्यात्तृतीया वैश्वदेविका ।
आद्यापूपैः सदाकार्या मांसैरन्या सदा भवेत् ॥३॥

शाकैः कार्या तृतीया स्यादेवं द्रव्यगतो विधिः ।
अत्रापीष्टं पितॄणां वै नित्यमेव विधीयते ॥४॥

या चाप्यन्या चतुर्थी स्यात्तां च कुर्याद्विशेषतः ।
आसु श्राद्धं बुधः कुर्वन्सर्वस्वेनापि नित्यशः ॥५॥

क्षिप्रमाप्नोति हि श्रेयः परत्रेह च मोदते ।
पितरः पर्वकालेषु तिथिकालेषु देवताः ॥६॥

सर्वेषु पुरुषा यान्ति निपातमिव धेनवः ।
मासांते प्रतिगच्छेयुरष्टकासु ह्यपूजिताः ॥७॥

मोघास्तस्य भवन्त्याशाः परत्रेह च सर्वशः ।
पूजकानां समुत्कर्षो नास्तिकानामधोगतिः ॥८॥

देवास्तु दायिनो यान्ति तिर्यग्गच्छन्त्यदायिनः ।
पुष्टिं प्रजां स्मृतिं मेधां पुत्रानैश्वर्यमेव च ॥९॥

कुर्वाणः पूजनं चासु सर्वं पूर्णं समश्नुते ।
प्रतिपद्धनलाभाय लब्धं चास्य न नश्यति ॥१०॥

द्वितीयायां तु यः कुर्याद्द्विपदाधिंपतिर्भवेत् ।
वरार्थिनां तृतीया तु शत्रुघ्नी पापनाशिनी ॥११॥

चतुर्थ्यां तु प्रकुर्वाणः शत्रुच्छिद्राणि पश्यति ।
पञ्चम्यां चापिकुर्वाणः प्राप्नोति महतीं श्रियम् ॥१२॥

षष्ठ्यां श्राद्धानि कुर्वाणः संपूज्यः स्यात्प्रयत्नतः ।
कुरुते यस्तु सप्तम्यां श्राद्धानि सततं नरः ॥१३॥

महीशत्वमवाप्नोति गणानां चाधिपो भवेत् ।
संपूर्णामृद्धिमाप्नोति योऽष्टम्यां कुरुते नरः ॥१४॥

श्राद्धं नवम्यां कर्त्तव्यमैश्वर्यं स्त्रीश्च काङ्क्षता ।
कुर्वन्दशम्यां तु नरो ब्राह्मीं श्रियमवाप्नुयात् ॥१५॥

वेदांश्चैवाप्नुयात्सर्वान्विप्राणां समतां व्रजेत् ।
एकादश्यां परं दानमैश्वर्य सततं तथा ॥१६॥

द्वादश्यां जयलाभं च राज्यमायुर्वसूनि च ।
प्रजावृद्धिं पशून्मेधां स्वातन्त्र्यं पुष्टिमुत्तमाम् ॥१७॥

दीर्घमायुरथैश्वर्यं कुर्वाणस्तु त्रयोदशीम् ।
युवानश्च गृहे यस्य मृतास्तेभ्यः प्रदापयेत् ॥१८॥

शस्त्रेण वा हता ये च तेषां दद्याच्चतुर्दशीम् ।
अमावास्यां प्रयत्नेन श्राद्धं कुर्यात्सदा शुचिः ॥१९॥

सर्वकामानवाप्नोति स्वर्गं चानन्तमश्नुते ।
तथाविषमजातानां यमलानां च सर्वशः ॥२०॥

श्राद्धं दद्यादमावास्यां सर्वकामानवाप्नुयात् ।
मघासु कुर्वञ्छ्राद्धानि सर्वकामानवाप्नुयात् ॥२१॥

प्रत्यक्षमर्चितास्तेन भवन्ति पितरस्तदा ।
पितृदवा मघा यस्मात्तस्मात्तास्वक्षयं स्मृतम् ॥२२॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे
श्राद्धकल्पे तिथिश्राद्धवर्णनं नाम सप्तदशोऽध्यायः॥ १७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP