संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः| अध्यायः २० मध्यम भागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ मध्यम भागः - अध्यायः २० ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे. Tags : brahmand puranpuranपुराणब्रह्माण्ड पुराणसंस्कृत अध्यायः २० Translation - भाषांतर बृहस्पतिरुवाचइत्येते पितरो देवा देवानामपि देवताः ।सप्तस्वेते स्थिता नित्यं स्थानेषु पितरोऽव्ययाः ॥१॥प्रजापतिसुता ह्येते सर्वेषां तु महात्मनाम् ।आद्यो गणस्तु योगानामनुयोगविवर्द्धनः ॥२॥द्वितीयो देवतानां तु तृतीयो दानवादिनाम् ।शेषास्तु वर्णिंनां ज्ञेया इति सर्वे प्रकीर्त्तिताः ॥३॥देवास्छैतान्यजन्ते वै सर्वज्ञानेष्ववस्थितान् ।आश्रमश्च यजन्त्येनांश्चत्वारस्तु यथाक्रमम् ॥४॥सर्वे वर्णा यजन्त्येनांश्चत्वारस्तु यथागमम् ।तथा संकरजात्यश्च म्लेच्छाश्चापि यजन्ति वै ॥५॥पितृंस्तु यो यजेद्भक्त्या पितरः प्रीणयन्ति ते ।पितरः पुष्टिकामस्य प्रजाकामस्य वा पुनः ॥६॥पुष्टिं प्रजां तु स्वर्गं च प्रयच्छन्ति पितामहाः ।देवकार्यादपि तथा पितृकार्यं विशिष्यते ॥७॥देवतानां हि पितरः पूर्वमाप्यायनं स्मृताः ।न हि योगगतिः सूक्ष्मा पितॄणां ज्ञायते नरैः ॥८॥तपसा हि प्रसिद्धेन किं पुनर्मांसचक्षुषा ।सर्वेषां राजतं पात्रमथ वा रजतान्वितम् ॥९॥पावनं ह्युत्तमं प्रोक्तं देवानां पितृभिः सह ।येषां दास्यन्ति पिण्डांस्त्रीन्बान्धवा नामगोत्रतः ॥१०॥भूमौ कुशोत्तरायां च अपसव्यविधानतः ।सर्वत्र वर्त्तमानास्ते पिण्डाः प्रीणन्ति वै पितॄन् ॥११॥यदाहारो भवेज्जन्तुराहारः सोऽस्य जायते ।यथा गोष्ठे प्रनष्टां वै वत्सो विन्दति मातरम् ॥१२॥तथा तं नयते मन्त्रो जन्तुर्यत्रावतिष्ठति ।नामगोत्रं च मन्त्रं च दत्तमन्नं नयन्ति तम् ॥१३॥अपि योनिशतं प्राप्तांस्तृप्तिस्ताननुगच्छति ।एवमेषा स्थिता सत्ता ब्रह्मणः परमेष्ठिनः ॥१४॥पितॄणमादिसर्गेतु लोकानामक्षयार्थिनाम् ।इत्येते पितरश्चैव लोका दुहितरस्तथा ॥१५॥दौहित्रा यजमानश्च प्रोक्ताश्चैव मयानघ ।कीर्त्तिताः पितरस्ते वै तव पुत्र यथाक्रमम् ॥१६॥शंयुरुवाचअहो दिव्यस्त्वया तात पितृसर्गस्तु कीर्तितः ।लोका दुहितरश्चैव दोहित्राश्च श्रुतास्तथा ॥१७॥दानानि सह शौचेन कीर्त्तितानि फलानि च ।अक्षय्यत्वं द्विजांश्चैव सर्वमेतदुदाहृतम् ।अद्यप्रभृति कर्त्तास्मि सर्वमेतद्यथातथम् ॥१८॥बृहस्पतिरुवाचइत्येतदङ्गिराः पूर्वमृषीणामुक्तवान्प्रभुः ।पृष्टश्च संशयान्सर्वानृषीनाह नृसंसदि ॥१९॥सत्रे तु वितते पूर्वं तथा वर्षसहस्रके ।यस्मिन्सदस्पतिस्नातो ब्रह्मा सीद्देवताप्रभुः ॥२०॥गतानि तत्र वर्षाणां पञ्चाशच्च शतानि वै ।श्लोकाश्चात्र पुरा गीता ऋषिभिर्ब्रह्मवादिभिः ॥२१॥दीक्षितस्य पुरा सत्रे ब्रह्ममः परमात्मनः ।तत्रैव दत्तमन्नाग्रं पितॄणामक्षयर्थिनाम् ।लोकानां च हितार्थाय ब्रह्मणा परमेष्ठिना ॥२२॥सूत उवाचएवं बृहस्पतिः पूर्वं पृष्टः पुत्रेण धीमता ।प्रोवाच पितृसर्गं तु यश्चैव समुदाहृत ॥२३॥इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादेश्राद्धकल्पो नाम विंशतितमोऽध्यायः॥२०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP