संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः ४७

मध्यम भागः - अध्यायः ४७

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


वसिष्ठ उवाच
ततो मूर्द्धाभिषिक्तानां राज्ञाममिततेजसाम् ।
षट्सहस्रद्वयं रामो जीवग्राहं गृहीतवान् ॥१॥

ततो राजसहस्राणि गृहीत्वा मुनिभिः सह ।
स जगाम महातेजाः कुरुक्षेत्रं तपोमयम् ॥२॥

सरसां पञ्चकं तत्र खानयित्वा भृगुद्वहः ।
सुखावगाहतीर्थानि तानि चक्रे समन्ततः ॥३॥

जघान तत्र वै राज्ञः शरीरप्रभवामृजा ।
सरांसि तानि वै पञ्च पूरयामास भार्गवः ॥४॥

स्नात्वा तेषु यथान्यायं जामदग्नयः प्रतापवान् ।
पितॄन्संतर्पयामास यथाशास्त्रमतन्द्रितः ॥५॥

पितुः प्रेतस्य राजेन्द्र श्राद्धादिकमशेषतः ।
ब्राह्मणैः सह मातुश्च तत्र चक्रे यथोदितम् ॥६॥

एवं तीर्णप्रतीकः स कुरुक्षेत्रे तपोमये ।
उवासातन्द्रितः सम्यक्पितृपूजापरायणः ॥७॥

ततः प्रभृत्यभूद्राजंस्तीर्थानामुत्तमोत्तमम् ।
विहितं जामदग्न्येन कुरुक्षेत्रे तपोवने ॥८॥

सस्यमं तपञ्चकमिति स्थानं त्रैलोक्यविश्रुतम् ।
यत्र यक्रे भृगुश्रेष्ठः पितॄणां तृप्तिमक्षयाम् ॥९॥

स्नानदानतपोहोमद्विजभोजनतर्पणैः ।
भृशमाप्यायितास्तेन यत्र ते पितरोऽखिलाः ॥१०॥

अवापुरक्षयां तृप्तिं पितृलोकं च शाश्वतम् ।
समन्तपञ्चकं नाम तीर्थं लोके परिश्रुतम् ॥११॥

सर्वपापक्षयकरं महापुण्योपबृंहितम् ।
मर्त्यानां यत्र यातानामेनांसि निखिलानि तु ॥१२॥

दूरादेवापयास्यन्ति प्रवाते शुष्कपर्णवत् ।
तत्क्षेत्रचर्यागमनं मर्त्यानामसतामिह ॥१३॥

न लभ्यते महाराज जातु जन्मशतैरपि ।
समन्तपञ्चकं तीर्थं कुरुक्षेत्रेऽतिपावनम् ॥१४॥

यत्र स्नातः सर्वतीर्थैः स्नातो भवति मानवः ।
कृतकृत्यस्ततो रामः सम्यक्पूर्णमनोरथः ॥१५॥

उवास तत्र नियतः कञ्चित्कालं महामतिः ।
ततः संवत्सरस्यान्ते ब्राह्मणैः सहितो वशी ॥१६॥

पितृपिण्डप्रदानाय जामदग्न्योऽगमद्गयाम् ।
ततो गत्वा ततः श्राद्धे यथाशास्त्रमरिन्दमः ॥१७॥

ब्राह्मणांस्तर्पयामास पितॄनुद्दिश्य सत्कृतान् ।
शैवं तत्र परं स्थानं चन्द्रपादमिति स्मृतम् ॥१८॥

पितृतृप्तिकरं क्षेत्रं तादृग्लोके न विद्यते ।
यत्रार्चिताः स्वकुलजैर्यथाशक्ति मनागपि ॥१९॥

पितरः पिण्डदानाद्यैः प्राप्स्यन्ति गतिमक्षयाम् ।
पितॄनुद्दिश्य तत्रासौ तर्प्पितेषु द्विजातिषु ॥२०॥

ददौ च विधिवत्पिण्डं पितृभक्तिसमन्वितः ।
ततस्तत्पितरः सर्वे पितृलोकादुपागताः ॥२१॥

जगृहुस्तत्कृतां पूजां जमदग्निपुरोगमाः ।
अथ संप्रीतमनसः समेत्य भृगुनन्दनम् ॥२२॥

ऊचुस्तत्पितरः सर्वेऽदृश्या भूत्वान्तरिक्षगाः ।
पितर ऊचुः
महत्कर्म कृतं वीर भवतान्यैः सुदुष्करम् ॥२३॥

अस्मानपि यथान्यायं सम्यक्तर्पितवानसि ।
अस्माकमक्षयां प्रीतिं तथापि त्वं न यच्छसि ॥२४॥

क्षत्रहत्यां हि कृत्वा तु कृतकर्माभवद्यतः ।
क्षेत्रस्यास्य प्रभावेण भक्त्या च तव दर्शनम् ॥२५॥

प्राप्ताःस्म पूजिताः किं तु नाक्षय्यफलभागिनः ।
त्समात्त्वं वीरहत्यादिपापप्रशमनाय हि ॥२६॥

प्रायश्चित्तं यथान्यायं कुरु धर्मं च शाश्वतम् ।
वधाच्च विनिवर्तस्व क्षत्रियाणामतः परम् ॥२७॥

पितुर्न्न तेऽपराध्यन्ते न स्वतन्त्रं यतो जगत् ।
तन्निमित्तं तु मरणं पितुस्ते विहितं पुरा ॥२८॥

हन्तुं कं कः समर्थः स्याल्लोके रक्षितुमेव वा ।
निमित्तमात्रमेवेह सर्वः सर्वस्य चैतयोः ॥२९॥

ध्रुवं कर्मानुरूपं ते चेष्टन्ते सर्व एव हि ।
कालानुवृत्तं बलवान्नृलोको नात्र संशयः ॥३०॥

बाधितुं भुवि भूतानि भूतानां न विधिं विना ।
शक्यते वत्स सर्वोऽपि यतः शक्त्या स्वकर्मकृत् ॥३१॥

क्षत्रं प्रति ततो रोषं विमुच्यास्मत्प्रियेप्सया ।
शममा प्नुहि भद्रं ते स ह्यस्माकं परं बलम् ॥३२॥

वसिष्ठ उवाच
इत्युक्त्वान्तर्दधुः सर्वे पितरो भृगुनन्दनम् ।
स चापि तद्वचः सर्वं प्रतिजग्राह सादरम् ॥३३॥

अकृतव्रणसंयुक्तो मुदा परमया युतः ।
प्रययौ च तदा रामस्तस्मात्सिद्धवनाश्रमम् ॥३४॥

तस्मिन्स्थित्वा भृगुश्रेष्ठो ब्राह्मणैः सहितो नृप ।
तपसे धृतसंकल्पो बभूव स महामनाः ॥३५॥

सरथं सहसाहं च धनुःसंहननानि च ।
पुनरागमसंकेतं कृत्वा प्रास्थापयत्तदा ॥३६॥

ततः स सर्वतीर्थेषु चक्रे स्नानमतन्द्रितः ।
परीत्यपृथिवीं सर्वां पितृदेवादिबूजकः ॥३७॥

एवं क्रमेण पृथिवीं त्रिवारं भुगुनन्दनः ।
परिचक्राम राजेन्द्र लोकवृत्तमनुव्रतः ॥३८॥

ततः स पर्वतश्रेष्ठं महेन्द्रं पुनरप्यथ ।
जगाम तपसे राजन्बाह्मणैरभिसंवृतः ॥३९॥

स तस्मिंश्चिररात्राय मुनि सिद्धनिषेविते ।
निवासमात्मनो राजन्कल्पयामास धर्मवित् ॥४०॥

मुनयस्तं तपस्यन्तं सर्वक्षेत्रनिवासिनः ।
द्रष्टुकामाः समाजग्मुर्नियता ब्रह्मवादिनः ॥४१॥

ददृशुस्ते मुनिगणास्तपस्यासक्तमानसम् ।
क्षात्रं कक्षमशेषेण दग्ध्वा शान्तमिवानलम् ॥४२॥

अथ तानागतान्दृष्ट्वा मुनीन्दिव्यांस्तपोमयान् ।
अर्घ्यादिसमुदाचारैः पूजयामास भार्गवः ॥४३॥

कृतकौशलसंप्रश्नपूर्वकाः सुमहोदयाः ।
तेषां तस्य च संवृत्ताः कथाः पुण्या मनोहराः ॥४४॥

ततस्तेषामनुमते मुनीनां भावितात्मनाम् ।
हयमेधं महायज्ञमाहर्तुमुपचक्रमे ॥४५॥

संभृत्य सर्वसंभारानौर्वाद्यैः सहितो नृप ।
विश्वामित्रभरद्वाजमार्कण्डेयादिभिस्तथा ॥४६॥

तेषा मनुमते कृत्वा काश्यपं गुरुमात्मनः ।
वाजिमेधं ततो राजन्नाजहार महाक्रतुम् ॥४७॥

तस्याभूत्काश्यपोऽध्वर्युरुद्गाता गौतमो मुनिः ।
विश्वामित्रोऽभवद्धोता रामस्य विदितात्मनः ॥४८॥

ब्रह्मत्वमकरोत्तस्य मार्कण्डेयो महामुनिः ।
भरद्वाजाग्निवेश्याद्या वेद वेदाङ्गपारगाः ॥४९॥

मुनयश्चक्रुरन्यानि कर्माण्यन्ये यथाक्रमम् ।
पुत्त्रैः शिष्यैः प्रशिष्यैश्च सहितो भगवान्भृगुः ॥५०॥

सादस्यमकरोद्राजन्नन्यैश्च मुनिभिः सह ।
स तैः सहाखिलं कर्म समाप्य भृगुपुङ्गवः ॥५१॥

ब्रह्माणं पूजयामास यथावद्गुरुणा सह ।
अलङ्कृत्य यथान्याय कन्यां रूपवतीं महीम् ॥५२॥

पुरग्रामशतोपेतां समुद्रांबरमालिनीम् ।
आहूय भृगुशार्दूलः सशैलवनकाननाम् ॥५३॥

काश्यपाय ददौ सर्वामृते तं शैलमुत्तमम् ।
आत्मनः सन्निवासार्थं तं रामः पर्यकल्पयत् ॥५४॥

ततः प्रभृतिराजेन्द्र पूजयामास शास्त्रतः ।
हिरण्यरत्नवस्त्रश्वगोगजान्नादिभिस्तथा ॥५५॥

पुरा समाप्य यज्ञान्ते तथा चावभृथाप्लुतः ।
चक्रे द्रव्यपरित्यागं तेषामनुमते तदा ॥५६॥

दत्त्वा च सर्वभूतानामभयं भृगुनन्दनः ।
तत्रापि पर्वतवरे तपश्चर्तुं समारभत् ॥५७॥

ततस्तं समनुज्ञाय सदस्या ऋत्विजस्तथा ।
ययुर्यथागतं सर्वे मुनयः शंसितव्रताः ॥५८॥

गतेषु तेषु भगवानकृतव्रणसंयुतः ।
तपो महत्समास्थाय तत्रैव न्यवसत्सुखी ॥५९॥

काश्यपी तु ततो भूमिर्जननाथा ह्यनेकशः ।
सर्वदुःखप्रशान्त्यर्थं मारीचानुमतेन तु ॥६०॥

तत्र दीपप्रतिष्ठाख्यव्रतं विष्णुमुखोदितम् ।
चचार धरणी सम्यक्दुखैर्ःमुक्ताभवच्च सा ॥६१॥

इत्येष जामदग्न्यस्य प्रादुर्भाव उदाहृतः ।
यस्मिञ्श्रुते नरः सर्वपातकैर्विप्रमुच्यते ॥६२॥

प्रभावः कार्त्तवीर्यस्य लोके प्रथिततेजसः ।
प्रसंगात्कथितः सम्यङ्नातिसंक्षेपविस्तरः ॥६३॥

एवंप्रभावः स नृपः कार्त्तवीर्योऽभवद्भुवि ।
न तादृशः पुमात्कश्चिद्भावी भूताथवा श्रुतः ॥६४॥

दत्तात्रेयाद्वरं वव्रे मृतिमुत्तमपूरुषात् ।
यत्पुरा सोऽगमन्मुक्तिं रणे रामेण घातितः ॥६५॥

तस्यासीत्पञ्चमः पुत्रः पख्यातो यो जयध्वजः ।
पुत्रस्तस्य महाबाहुस्तालजङ्घोऽभवन्नृप ॥६६॥

अभूत्तस्यापि पुत्राणां शतमुत्तमधन्विनाम् ।
तालजङ्घाभिधा येषां वीतिहोत्रोऽग्रजोऽभवत् ॥६७॥

पुत्रैः सवीतिहोत्राद्यैर्हैहयाद्यैश्च राजभिः ।
कालं महान्तमवसद्धिमाद्रिवानगह्वरे ॥६८॥

यः पूर्वं राम बाणेन द्रवन्पृष्ठेऽभिताडितः ।
तालजङ्घोऽपतद्भूमौ मूर्छितो गाढवेदनः ॥६९॥

ददर्श वीतिहोत्रस्तं द्रवन्दैववशादिव ।
रथमारोप्य वेगेन पलायनपरोऽभवत् ॥७०॥

ते तत्र न्यवसन्सर्वे हिमाद्रौ भयपीडिताः ।
कृच्छ्रं महान्तमासाद्य शाकमूलफलाशनः ॥७१॥

ततः शान्तिं गते रामे तपस्यासक्तमानसे ।
जालजङ्घः स्वकं राज्यं सपुत्रः प्रत्यपद्यत ॥७२॥

सन्निवेश्य पुरीं भूयः पूर्ववन्नृपसत्तमः ।
वसंस्तदा निजं राज्यमापालयदरिन्दमः ॥७३॥

सुपुत्रः सानुगबलः पूर्ववैरमनुस्मरन् ।
अभ्याययौ महाराज तालजङ्घः पुरं तव ॥७४॥

चतुरङ्गबलोपेतः कंपयन्निव मेदिनीम् ।
रुरोदाभ्येत्य नगरीमयोध्यां स महीपतिः ॥७५॥

ततो निष्क्रम्य नगरात्फलगुतन्त्रोऽपि ते पिता ।
युयुधे तैर्नृपैः सर्वैर्वृद्धोऽपि तरुणो यथा ॥७६॥

निहतानेकमातगतुरङ्गरथसैनिकः ।
शत्रुभिर्निर्जितो वृद्धः पलायनपरोऽ भवत् ॥७७॥

त्यक्त्वा स नगरं राज्यं सकोशबलवाहनम् ।
अन्तर्वत्न्या च ते मात्रा सहितो वनमाविशत् ॥७८॥

तत्र चौर्वाश्रमोपान्ते निवसन्नचिरादिव ।
शोकामर्षसमाविष्टो वृद्धभावेन च स्वयम् ॥७९॥

विलोक्यमानो मात्रा ते बाष्पगद्गदकण्ठया ।
अनाथ इव राजेन्द्र स्वर्गलोकमितो गतः ॥८०॥

ततस्ते जननी राजन्दुःखशोकसमन्विता ।
चितामारोपयद्भर्तू रुदती सा कलेवरम् ॥८१॥

अनशनादिदुःखेन भर्त्तुर्व्यसनकर्शिता ।
चकाराग्निप्रवेशाय सुदृढां मतिमात्मनः ॥८२॥

और्वस्तदखिलं श्रुत्वा स्वयमेव महामुनिः ।
निर्गत्य चाश्रमात्तां च वारयन्निदमब्रवीत् ॥८३॥

न मर्त्तव्यं त्वया राज्ञि सांप्रतं जठरे तव ।
पुत्रस्तिष्ठति सर्वेषां प्रवरश्चवर्त्तिनाम् ॥८४॥

इति तद्वचनं श्रुत्वा माता तव मनस्विनी ।
विरराम मृतेस्तां तु मुनिः स्वाश्रममानयत् ।
ततः सा सर्वदुःखानि नियम्य त्वन्मुखांबुजम् ॥८५॥

दिदृक्षुराश्रमोपान्ते तस्यैव न्यवसत्सुखम् ।
सुषाव च ततः काले सा त्वामौर्वाश्रमे तदा ॥८६॥

जातकर्मादिकं सर्वं भवतः सोऽकरोन्मुनिः ।
और्वाश्रमे विवृद्धश्च भवांस्तेनानुकंपितः ॥८७॥

त्वयैव विदितं सर्वमतः परमरिन्दम ।
एवं प्रभावो नृपतिः कार्त्तवीर्योऽभवद्भुवि ॥८८॥

व्रतस्यास्य प्रभावेण सर्वलोकेषु विश्रुतः ।
यद्वंशजैर्जितो युद्धे पिता ते वनमादिशत् ॥८९॥

तद्वृत्तान्तमशेषेण मया ते समुदीरितम् ।
एतच्च सर्वमाख्यातं व्रतानामुत्तमं तव ॥९०॥

समन्त्रतन्त्रं लोकेषु सर्वलोकफलप्रदम् ।
न ह्यस्य कर्त्तुर्नृपतेः पुरुषार्थचतुष्टये ॥९१॥

भवत्यभीप्सितं किञ्चिद्दर्ल्लभं भुवनत्रये ।
संक्षेपेण मयाख्यातं व्रतं हैहयभूभुजः ।
जामदग्न्यस्य च मुने किमन्यत्कथयामि ते ॥९२॥

जैमिनिरुवाच
ततः स सगरो राजा कृताञ्जलिपुटो मुनिम् ॥९३॥

उवाच भगवन्नेतत्कर्तुमिच्छाम्यहं व्रतम् ।
सम्यक्तमुपदेशेन तत्रानुज्ञां प्रयच्छ मे ॥९४॥

कर्मणानेन विप्रर्षे कृतार्थोऽस्मि न संशयः ।
इत्युक्तस्तेन राज्ञातु तथेत्युक्त्वा महामुनिः ॥९५॥

दीक्षयामास राजानं शस्त्रोक्तेनैव वर्त्मना ।
स दीक्षितो वसिष्ठेन सगरो राजसत्तमः ॥९६॥

द्रव्याण्यानीय विधिवत्प्रचचार शुभव्रतम् ।
पूजयित्वा जगन्नाथं विधिना तेन पार्थिवः ॥९७॥

समाप्य च यथायोग्यमनुज्ञाय गुरुं ततः ।
प्रतिज्ञामकरोद्राजा व्रतमेतदनुत्तमम् ॥९८॥

आजीवान्तं धरिष्यामि यत्नेनेति महामतिः ।
अथानुज्ञाप्य राजानं वसिष्ठो भगवानृषिः ॥९९॥

सन्निवर्त्यानुगच्छन्तं प्रजगाम निजाश्रमम् ॥१००॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरोपाख्याने वसिष्ठगमनं नाम सप्तचत्वारिंशत्तमोऽध्यायः ॥४७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP