संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः| अध्यायः ४५ मध्यम भागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ मध्यम भागः - अध्यायः ४५ ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे. Tags : brahmand puranpuranपुराणब्रह्माण्ड पुराणसंस्कृत अध्यायः ४५ Translation - भाषांतर वसिष्ठ उवाचततः कदाचिद्विपिने चतुरङ्गबलान्वितः ।मृगयामगमच्छूरः शूरसेनादिभिः सह ॥१॥ते प्रविश्य महारण्यं हत्वा बहुविधान्मृगान् ।जग्मुस्तृषार्त्ता मध्याह्ने सरितं नर्मदामनु ॥२॥तत्र स्नात्वा च पीत्वा च वारि नद्या गतश्रमाः ।गच्छन्तो ददृशुर्मार्गो जमदग्नेरथाश्रमम् ॥३॥द्दष्ट्वाश्रमपदं रम्यं मुनीनागच्छतः पथि ।कस्येदमिति पप्रच्छुर्भाविकर्मप्रचोदिताः ॥४॥ते प्रोचुरतिशान्तात्मा जमदग्नेर्महातपाः ।वसत्यस्मिन्सुतो यस्य रामः शस्त्रभृतां वरः ॥५॥तछ्रुत्वा भीरभूत्तेषां रामनामानुकीर्त्तनात् ।क्रोधं प्रसङ्यानृशंस्यं पूर्ववैरमनुस्मरन् ॥६॥अथ ते प्रोचुरन्योन्यं पितृहन्तुर्वधात्पितुः ।वैर निर्यातनं किं तु करिष्यामो दिशाधुना ॥७॥इत्यक्त्वा खड्गहस्तास्ते संप्रविश्य तदाश्रमम् ।प्रजाघ्निरे प्रयातेषु मुनिवीरेषु सर्वतः ॥८॥तं हत्वास्य शिरो हृत्वा निषादा इव निर्दयाः ।प्रययुस्ते दुरात्मानः सबलाः स्वपुरीं प्रति ॥९॥पुत्रास्तस्य महात्मानौ दृष्ट्वा स्वपितरं हतम् ।परिवार्य महाराज रुरुदुः शोककर्शिताः ॥१०॥भर्त्तारं निहतं भूमौ पतितं वीक्ष्य रेणुका ।पपात मूर्च्छिता सद्यो लतेवाशनिताडिता ॥११॥सा स्वचेतसि संमूच्छ्य शोकपावकदीपिताः ।दूरप्रनष्टसंज्ञेव सद्यः प्राणैर्व्ययुज्यत ॥१२॥अनालपन्त्यां तस्यां तु संज्ञां याता हि ते पुनः ।न्यपतन्मूर्च्छिता भूमौ निमग्नाः शोकसागरे ॥१३॥ततस्तपोधना येऽन्ये तत्त पोवनवासिनः ।समेत्याश्वासयामासुस्तुल्यदुःखाः सुतान्मुने ॥१४॥सांत्व्यमाना मुनिगणैर्जामदग्न्या यथाविधि ।आधक्षुर्वचसा तेषामग्नौ पित्रोः कलेवरे ॥१५॥चक्रुरेव तदूर्द्ध्वं वै यत्कर्त्तव्यमनन्तरम् ।पित्रोर्मरणदुःखेन पीड्यमाना दिवानिशम् ॥१६॥ततः काले गते रामः समानां द्वादशावधौ ।निवृत्तस्तपसः सख्या सहागादाश्रमं पितुः ॥१७॥इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे सगरोपाख्यानेभार्गवचरिते पञ्चचत्वारिंशत्तमोध्यायः॥४५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP