संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः ६

मध्यम भागः - अध्यायः ६

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.

सूत उवाच
अभवन्दनुपुत्रास्तु वंशे ख्याता महासुराः ।
विप्रचित्तिप्रधा नास्तेऽचिन्तनीयपराक्रमाः ॥१॥

सर्वे लब्धवराश्चैव ते तप्ततपसस्तथा ।
सत्यसंधाः पराक्रान्ताः क्रूरा मायाविनश्च ते ॥२॥

महाबलास्ते जवना ब्रह्मिष्ठा ये च साग्नयः ।
कीर्त्यमानान्मया सर्वान्प्राधान्येन निबोधत ॥३॥

द्विमूर्द्धा शंबरश्चैव तथा शङ्कुरथो विभुः ।
शङ्कुकर्णो विपादश्च गविष्ठो दुन्दुभिस्तथा ॥४॥

अयोमुखस्तु मघवान्कपिलो वामनो मयः ।
मरीचिरसिपाश्चैव महा मायोऽशिरा भृशी ॥५॥

विक्षोभश्च सुकेतुश्च केतुवीर्यशताह्वयौ ।
इन्द्रजिद्विविदश्चैव तथा भद्रश्च देवजित् ॥६॥

एकचक्रो महा बाहुस्तारकश्च महाबलः ।
वैश्वानरः पुलोमा च प्रापणोऽथ महाशिराः ॥७॥

स्वर्भानुर्वृषपर्वा च पुरुण्डश्च महासुरः ।
धृतराष्ट्रश्च सूर्यश्चचन्द्रमा इन्द्रतापनः ॥८॥

सूक्ष्मश्चैव निचन्द्रश्च चूर्णनाभो महागिरिः ।
असिलोमा सुकेशश्च शठश्च मूलकोदरः ॥९॥

जम्भो गगनमूर्द्धा चकुंभमानो महोदकः ।
प्रमदोऽद्मश्च कुपथो ह्यश्वग्रीवश्च वीर्यवान् ॥१०॥

वैमृगः सविरूपाक्षः सुपथश्च हला हलौ ।
अक्षो हिरण्मयश्चैव शतग्रीवश्च शंबरः ॥११॥

शरभः श्वलभश्चैव सूर्याचन्द्रमसावुभौ ।
असुराणां स्मृतावेतौ सुराणां च प्रभाविणौ ॥१२॥

इति पुत्रा दनोर्वंशप्रधानाः परिकीर्त्तिताः ।
तेषामपरिसंख्येयं पुत्रपौत्रमनन्तकम् ॥१३॥

इत्येत असुराः तक्रान्ता दैतेया दानवास्तथा ।
सुत्वानस्तु स्मृता दैत्या असुत्वानो दनोः सुताः ॥१४॥

इमे च वंशानुगता दनोः पुत्रान्वयाः स्मृताः ।
एकाक्षेश्वप्रभारिष्टः प्रलंबनरकावपि ॥१५॥

इन्द्रबाधनकेशी च पुरुषः शेषवानुरुः ।
गरिष्ठश्च गवाक्षश्च तालकेतुश्च वीर्यवान् ॥१६॥

एते मनुष्या वध्यास्तु दनुपुत्रान्वयाः स्मृताः ।
दैत्यदानवसंयोगे जाता भीमपराक्रमाः ॥१७॥

सिंहिकायामथोत्पन्ना विप्रचित्तेः सुता इमे ।
सैंहिकेयाः समाख्याताश्चतुर्दश महासुराः ॥१८॥

शलश्च शलभश्चैव सव्यसिव्यस्तथैव च ।
इल्वलो नमुचिश्चैव वातापिस्तु सुपुञ्जिकः ॥१९॥

रहकल्पः कालनाभो भौमश्च कनकस्तथा ।
राहुर्ज्येष्ठस्तु तेषां वै सूर्यचन्द्रप्रमर्द्दनः ॥२०॥

इत्योते सिंहिकापुत्रा देवैरपि दुरासदाः ।
दारुणाभिजनाः क्रूराः सर्वे ब्रह्महणश्च ते ॥२१॥

दश तानि सहस्राणिसैंहिकेया गणाः स्मृताः ।
निहता जामदग्न्येन भार्गवेण बलीयसा ॥२२॥

स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची सुता ।
उपदानवी सदस्याथ शर्मिष्ठा वृषपर्वणः ॥२३॥

पुलोमा कालिका चैव वैश्वानरसुते उभे ।
प्रभायां नहुषः पुत्रो जयन्तस्तु शचीसुतः ॥२४॥

पुरुं जज्ञेऽथ शर्मिष्ठा दुष्यन्तसुपदानवी ।
वैश्वानरसुते एते पुलोमा कालका तथा ॥२५॥

बह्वपत्ये उभे कन्ये मारीचस्य परिग्रहः ।
तयोः पुत्रसहस्राणि षष्टिर्दानवपुङ्गवाः ॥२६॥

चतुर्दश तथान्यानि हिरण्यपुरवासिनाम् ।
पौलोमाः कालकेयाश्च दानवाः सुमरा बलाः ॥२७॥

अवध्या देवतानां ते निहताः सव्यमाचिना ।
मयस्य जाता रंभायां पुत्राः षट्च महाबलाः ॥२८॥

मायावी दुन्दुभिश्चैव पुत्रश्च महिषस्तथा ।
कालिकश्चाजकर्णश्चकन्या मन्दोदरी तथा ॥२९॥

दैत्यानां दानवानां च सर्ग एष प्रकीर्त्तितः ।
अनायुषायाः पुत्रास्ते स्मृताः पञ्च महाबलाः ॥३०॥

अररुर्बलवृत्रौ च विज्वरश्च वृषस्तथा ।
अररोस्तनयः क्रूरो धुन्धुर्नाम महासुरः ॥३१॥

निहतः कुवलाश्वेन उत्तङ्कवचनाद्बिले ।
बलपुत्रौ महावीर्यौं तेजसाप्रतिमावुभौ ॥३२॥

निकुंभश्चक्रवर्मा च स कर्णः पूर्वजन्मनि ।
विजरस्यापि पुत्रौ द्वौ कालकश्च खरश्च तौ ॥३३॥

वृषस्य तु पुनः पुत्राश्चत्वारः क्रूरकर्मणः ।
श्राद्धादो यज्ञहा चैव ब्रह्महा पशुहा तथा ॥३४॥

क्रान्ता ह्यनायुषः पुत्रा वृत्र स्यापि निबोधत ।
जज्ञिरेऽसुमहाघोरा वृत्रस्येन्द्रेण युध्यता ॥३५॥

बका नाम समाख्याता राक्षसाः सुमहाबलाः ।
शतं तानि सहस्राणि महेन्द्रानुचराः स्मृताः ॥३६॥

सर्वे ब्रह्मविदः सौम्या धार्मिकाः सूक्ष्ममूर्त्तयः ।
प्रजास्वन्तर्गताः सर्वे निवसंति क्रुधावृताः ॥३७॥

क्रोधा त्वप्रतिमान्पुत्रान् जज्ञे वै गायनोत्तमान् ।
सिद्धः पूर्णश्च वह्वीच पूर्णाशश्चैव वीर्यवान् ॥३८॥

ब्रह्मचारी शतगुणः सुपर्णश्चैव मप्तमः ।
विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा ।
इत्येते देवगन्धर्वाः क्रोधायाः परिरीर्त्तिताः ॥३९॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे दनुवंशकीर्त्तनं नाम षष्ठोऽध्याय

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP