संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः २७

मध्यम भागः - अध्यायः २७

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


वसिष्ठ उवाच
तस्मिन्पुरे सन्तुलितामरेद्रपुरीप्रभावे मुनिवर्यधेनुः ।
विनिर्ममे तेषु गृहेषु पश्चात्तद्योग्यनारीनरवृन्दजातम् ॥१॥

विचित्रवेषाभरणप्रसूनगन्धांशुकालङ्कृतविग्रहाभिः ।
सहावभावाभिरुदारचेष्टाश्रीकान्तिसौन्दर्यगुणान्विताभिः ॥२॥

मन्दस्फुरद्दन्तमरीचिजाल विद्योतिताननसरोजजितेन्दुभाभिः ।
प्रत्यग्रयौवनभरासवल्गुगीर्भिः स प्रेममन्थरकटाक्षनिरीक्षणाभिः ॥३॥

प्रीतिप्रसन्नहृदयाभिरतिप्रभाभिः शृङ्गारकल्पतरुपुष्पविभूषिताभिः ।
देवाङ्गनातुलितसौभगसौकुमार्यरूपाभिलाषमधुराकृतिरञ्जिताभिः ॥४॥

उत्तप्तहेमकलशोपमचारुपीनवक्षोरुहद्वयभरानतमध्यमाभिः ।
श्रोणीभराक्रमणखेदपरिश्रितास्मृगारक्तपावकरसारुणिताङ्घ्रिभूभिः ॥५॥

केयूरहारमणिकङ्कणहेम कण्ठसूत्रामलश्रवणमण्डलमण्डिताभिः ।
स्रग्दामचुम्बितसकुन्तलकेशपाशकाञ्चीकलापपरिशिञ्जितनूपुराभिः ॥६॥

आमृष्टरोषपरिसांत्वननर्महासकेलीप्रियालपनभर्त्सनरोषणेषु ।
भावेषु पार्थिवनिजप्रियधैर्यबन्धसर्वापहारचतुरेषु कृतान्तराभिः ॥७॥

तन्त्रीस्वनोपमितमञ्जुलसौम्यगेयगन्धर्वतारमधुरारवभाषिणीभिः ।
वीणाप्रवीणतरपाणितलाङ्गुलीभिर्गंभीरचक्रचटुवादरतोत्सुकाभिः ॥८॥

स्त्रीभिर्मदालस तराभिरतिप्रगल्भभावाभिराकुलितकामुकमानसाभिः ।
कामप्रयोगनिपुणाभिरहीनसंपदौदार्यरूपगुणशीलसमन्विताभिः ॥९॥

संख्यातिगाभिरनिशं गृहकृत्यकर्मव्यग्रात्मकाभिरपि तत्परिचारिकाभिः ।
पुंभिश्च तद्गुणगणोचितरूपशोभैरुद्भासितैर्गृहचरैः परितः परीतम् ॥१०॥

सराजमार्गापणसौधसद्मसोपानदेवालयचत्वरेषु ।
पौरैरशेषार्थगुणैः समन्तादध्यास्यमानं परिपूर्णकामैः ॥११॥

अनेक रत्नोज्ज्वलितैर्विचित्रैः प्रासादसंघैरतुलैरसंख्यैः ।
रथाश्वमातङ्गखरोष्ट्रगोजायोग्यैरनेकैरपि मन्दिरैश्च ॥१२॥

नरेद्रसामन्तनिषादिसादिपदातिसेनपतिनायकानाम् ।
विप्रादिकानां रथिसारथीनां गृहैस्तथा मागधबन्दिनां च ॥१३॥

विविक्तरथ्यापणचित्रचत्वरैरनेकवस्तुक्रयविक्रयैश्च ।
महाधनोपस्करसाधुनिर्मितैर्गृहैश्च शुभ्रैर्गणिकाजनानाम् ॥१४॥

महार्हरत्नोज्ज्वलतुङ्गगोपुरैः सह श्वगृध्रव्रजनर्तनालयैः ।
चित्रैर्ध्वचैश्चापि पताकिकाभिः शुभ्रैः पटैर्मण्डपिकाभिरुन्नतैः ॥१५॥

कह्लारकञ्जकुमुदोत्पलरेणुवासितैश्चकाह्वहंसकुररीबकसारसानाम् ।
नानारवाढ्यरमणीयतटाकवापीसरोवरैश्चापि जलोपपन्नैः ॥१६॥

चूतप्रियालपनसाम्रमधूकजंबूप्लक्षैर्नवैश्च तरुभिश्च कृतालवालैः ।
पर्यन्तरोपितमनोरमनागकेतकीपुन्नागचंपकवनैश्च पतत्रिजुष्टैः ॥१७॥

मन्दारकुन्दकरवीरमनोज्ञयूथिकाजात्यादिकैर्विविधपुष्पफलैश्च वृक्षैः ।
संलक्ष्यमाणपरितोपवनालिभिश्च संशोभितं जगति विस्मयनीयरूपैः ॥१८॥

सर्वर्त्तुकप्रवरसौरभवायुमन्दमन्दप्रचारिभर्त्सितधर्मकालम् ।
इत्थ सुरासुरमनोरमभोगसंपद्विस्पष्टमानविभवं नगरं नरेद्र ॥१९॥

सौभाग्यभोगममितं मुनिहोमधेनुः सद्यो विधाय विनिवेदयदाशु तस्मै ।
ज्ञात्वा ततो मुनिवरो द्विजहोमधेन्वा संपादितं नरपते रुचिरातिथेयम् ॥२०॥

आहूय कञ्चन तदन्तिक मात्मशिष्यं प्रास्थापयत्सगुणशालिनमाशु राजन् ।
गत्वा विशामधिपतेस्तरसा समीपं संप्रश्रयं मुनिसुतस्तमिदं बभाषे ॥२१॥

आतिथ्यमस्मदुपपादितमाशु राज्ञा संभावनीयमिति नः कुलदेशिकाज्ञा ।
राजा ततो मुनिवरेण कृताभ्यनुज्ञः संप्राविशत्पुरवरं स्वकृते कृतं तत् ॥२२॥

सर्वोपभोग्यनिलयं मुनिहोमधेनुसामर्थ्यसूचकमशोषबलैः समेतः ।
अन्तः प्रविश्य नगरर्द्धिमशेषलोकसंमोहिनीं भिसमीक्ष्य स राजवर्यः ॥२३॥

प्रीतिप्रसन्नवदनः सबलस्तु दानी धीरोऽपि विस्मयमवाप भृशं तदानीम् ।
गच्छन्सुरस्त्रीनयना लियूथपानैकपात्रोचितचारुमूर्त्तिः ॥२४॥

रेमे स हैहयपतिः पुरराजमार्गे शक्रः कुबेरवसताविव सामरौघः ।
तं प्रस्थितं राजपथात्समन्तात्पौराङ्गनाश्चन्दनवारिसिक्तैः ॥२५॥

प्रसूनलाजाप्रकरैरजस्रमवीपृषन्सौधगताः सुत्दृद्यैः ।
अभ्यागतार्हणसमुत्सुकपौरकान्ता हस्तारविन्दगलितामललाजवर्षैः ॥२६॥

कालेयपङ्कसुरभीकृतनन्दनोत्थशुभ्रप्रसूननिकरैरलिवृन्दगीतैः ।
तत्रत्यपौरवनिताञ्जनरत्नसारमुक्ताभिरप्यनुपदं प्रविकीर्यमामः ॥२७॥

व्यभ्राजतावनिपतिर्विशदैः समन्ताच्छीतांशुरश्मिनिकरैरिव मन्दराद्रिः ।
ब्राह्मीं तपःश्रिय मुदारगणमचिन्त्यां लोकेषु दुर्लभतरां स्पृहणीयशोभाम् ॥२८॥

पश्यन्विशामधिपतिः पुरसंपदं तामुच्चैः शशंस मनसा वचसेव राजन् ।
मेने च हैहयपतिर्भुवि दुर्लभेयं क्षात्री मनोहरतरा महिता हि संपत् ॥२९॥

अस्याः शतांशतुलनामपि नोपगन्तुं विप्रशियः प्रभवतीति सुरार्चितायाः ।
मध्येपुरं पुरजनोपचितां विभूतिमालोकयन्सह पुरोहितमन्त्रिसार्थैः ॥३०॥

गच्छत्स्वपार्श्वचर दर्शितवर्णसौधो लेभे मुदं पुरजनैः परिपूज्यमानः ।
राजा ततो मुनिवरोपचितां सपर्यामात्मानुरूपमिह सानुचरो लभस्व ॥३१॥

इत्यश्रमेण नृपतिर्विनिवर्त्तयित्वा स्वार्थं प्राल्पितगृहाभिमुखो जगाम ।
पौरेः समेत्य विविधार्हणपाणिभिश्च मार्गे मुदा विरचिताजलिभिः समन्तात् ॥३२॥

संभावितोभ्यनुपदं जयशब्दघोषैस्तूर्यारवैश्च बधिरीकृतदिग्विभागैः ।
कक्षान्तराणि नृपतिः शनकैरतीत्य त्रीणि क्रमेण च ससंभ्रमकञ्चुकीनि ॥३३॥

दूरप्रसारितपृथग्जनसंकुलानि सद्माविवेश सचिवादरदत्तहृस्तः ।
तत्र प्रदीपदधिदर्पणगन्धपुष्पदूर्वाक्षतादिभिरलं पुरकामिनीभिः ॥३४॥

निर्याय राजभवनान्तरतः सलीलमानन्दितो नरपतिर्बहुमान पूर्वकम् ।
ताभिः समाभिविनिवेशितमाशु नानारत्नप्रवेकरुचिजालविराजमानम् ॥३५॥

सूक्ष्मोत्तरच्छदमुदारयशा मनोज्ञमध्या रुरोह कनकोत्तरविष्टरं तम् ।
तस्मिन्गृहे नृप तदीयपुरन्ध्रिवर्गः स्वासीनमाशु नृपतिर्विविधार्हणाभिः ॥३६॥

वाद्यादिभिस्तदनुभूषणगन्धपुष्पवस्त्राद्यलङ्कृतिभिरग्र्यमुदं ततान ।
तस्मिन्नशेषदिवसोचितकर्म सर्वं निर्वर्त्य हैहयपतिः स्वमतानुसारम् ॥३७॥

नाना विधालयननर्मविचित्रकेलीसंप्रेक्षितैर्दिनमशेषमलं निनाय ।
कृत्वा दिनान्तसमयोचितकर्म चैव राजा स्वमन्त्रिसचिवानुगतः समन्तात् ॥३८॥

आसन्नभृत्यकरसंस्थितदीपकौधसंशान्तसंतमसमाशु सदः प्रपेदे ।
तत्रासने समुपविश्य पुरोधमन्त्रिसामन्तनायकशतैः समुपास्यमानः ॥३९॥

अन्वास्त राजसमितौ विविधैर्विनोदैर्हृष्टः सुरेद्र इव देवगणैरुपेतः ।
ततश्चिरं विविधवाद्यविनोदनृत्तप्रेक्षाप्रवृत्तहसनादिकथाप्रसंगः ॥४०॥

आसांचकार गणिकाजन्नर्महासक्रीडाविलासपरितोषितचित्तवृत्तिः ।
इत्थं विशामधिपतिर्भृशमानिशार्द्धं नानाविहारविभवानुभवैरनेकैः ॥४१॥

स्थित्वानुगान्नरपतीनपि तन्निवासं प्रस्थाप्य वासभवनं स्वयमप्ययासीत् ।
तद्राजसैन्यमखिलं निजवीर्यशौर्यसंपत्प्रभावमहिमानुगुणं गृहेषु ॥४२॥

आत्मानुरुपविभवेषु महार्हवस्त्रस्रग्भूषणादिभिरलं मुदितं बभूव ।
सैन्यानि तानि नृपतेर्विविधान्नपानसद्भक्ष्यभोज्यमधुमांसपयोघृताद्यैः ॥४३॥

तृप्तान्यवात्सुरखिलानि सुखोपभौगैस्तस्यां नरेद्रपुरि देवगणा दिवीव ।
एवं तदा नरपतेरनुयायिनस्ते नानाविधोचितसुखानुभवप्रतीताः ॥४४॥

अन्योन्यमूचुरिति गेहधनादिभिर्वा किं साध्यते वयमिहैव वसाम सर्वे ।
राजापि शार्वरविधानमथो विधाय निर्वर्त्य वासभवने शयनीयमग्र्यम् ।
अध्यास्य रत्ननिकरैरति शैभि भद्रं निद्रामसेवत नरेद्र चिरं प्रतीतः ॥४५॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय
उपोद्धातपादेर्ऽजुनोपाख्याने सप्तविंशतितमोऽध्यायः॥२७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP