संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्|
अविधवानवमीश्राद्धम्

अथान्हिकादिप्रकरणम् - अविधवानवमीश्राद्धम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तच्च भाद्रकृष्णनवम्यां मृतसुवासिनीनां कार्यम् । यथा - आचम्य सपवित्रः कर्ता - आचम्य देशकालौ स्मृत्वा धूरिलोचनसंज्ञकानां विश्वेषां देवानां विश्वेषां देवानां ( अपसव्यं ) अस्मन्मातृपितामहीप्रपितामहीनां अमुकदानां अमुकगो० वसुरुद्रादित्यस्वरुपाणां एतासां श्रेयोर्थं मोक्षार्थं तृप्त्यर्थं च ( सव्यं ) अविधवानवमीश्राद्धं आमान्नेन हविषा सद्यः करिष्ये इति संकल्प्य दर्शश्राद्धवत्सर्वं कार्यम् । अथवा ब्राह्मणसुवासिनी द्वौ वा संपूज्य आमान्नं दक्षिणदद्यात् ॥ इति ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP