संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्|
ब्रह्मयज्ञांगतर्पणम्

प्रातः स्मरणम् - ब्रह्मयज्ञांगतर्पणम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


आसने दक्षिणं जान्वाच्य सप्तदर्भाक्षतैर्हस्तद्वयेन देवतीर्थेन तर्पयेत् । तद्यथा - ब्रह्मा तृप्यतां विष्णुस्तृप्यतां रुद्रस्तृप्यतां प्रजापतिस्तृप्यतां देवास्तृप्यंन्तां छंदांसितृप्यतां वेदास्तृप्यंन्तां ऋषयस्तृप्यंतां पुराणाचार्यास्तृप्यंतां गंधर्वास्तृप्यन्तां इतराचार्यास्तृप्यन्तां संवत्सरः सावयवस्तृप्यतां देव्यस्तृप्यंतां अप्सरस्तृप्यंतां देवानुगास्तृप्यन्तां सागरास्तृप्यन्तां पर्वतास्तृप्यन्तां सरितस्तृप्यंतां मनुष्यास्तृप्यन्तां यक्षास्तृप्यन्तां रक्षांसितृप्यन्तां पिशाचास्तृप्यन्तां सुपर्णास्तुप्यन्तां भूतानिस्तृप्यन्तां पशवस्तृप्यन्तां वनस्पतयस्तृप्यन्तां ओषधयस्तृप्यन्तां भूतग्रामश्चतुर्विधस्तृप्यताम् ॥ ॥ अथ ऋषयः । निवीती - उदगग्रदर्भमध्येन प्रजापतितीर्थेन तिलाक्षतमिश्रौ द्वौद्वावंजली प्रतिमंत्रावृत्या दद्यात् । सनकस्तृप्यतां सनंदनस्तृ० कपिलस्तृप्यतां आसुरिस्तृप्यतां वोढस्तृप्यतां पंचशिखस्तृप्यतां ॥ अथ पितृतर्पणं - दक्षिणाभिमुखः सव्यंजान्वाच्य प्राचीनावीती पितृतीर्थेन द्विगुणदर्भैस्तिलमिश्रांस्त्रींस्त्रीनंजलीन् दद्यात् वसवस्तृप्यंतां रुद्रास्तृप्यन्तां आदित्यास्तृप्यन्तां मरुतस्तृप्यन्तां अश्विनौतृप्येतां कव्यवाहनस्तृप्यतां सोमस्तृप्यतां यमस्तृप्यत्तां अर्यमास्तृप्यतां अग्निष्वात्तास्तृप्यन्तां सोमपास्तृप्यन्तां बर्हिषदस्तृप्यन्तां यमस्तृप्यतां धर्मराजस्तृप्यतां मृत्युस्तृप्यतां अंतकस्तृप्यतां वैवस्वतस्तृप्यतां कालस्तृप्यतां सर्वभूतक्षयकरस्तृप्यतां औदुंबरस्तृप्यतां नीलस्तृप्यतां परमेष्ठीतृप्यतां वृकोदरस्तृप्यतां चित्रस्तृप्यतां चित्रगुप्तस्तृप्यतां ॥ एतदंतान् सर्वान् जीवत्पितृकोपि तर्पयेत् । ततः स्वपितृतर्पणं कुर्यात् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP