संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्|
गोग्रासार्पणम्

अथान्हिकादिप्रकरणम् - गोग्रासार्पणम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


मंत्रस्तु - सौरभेय्यः सर्वहिताः पवित्राः पापनाशनाः । प्रतिगृह्णंत्विमं ग्रासं गावस्त्रैलोक्यमातरः ॥ सुरभे त्वं जगन्मातर्देवि विष्णुपदे स्थिता । ग्रासं गृहाण मद्दत्तं गोमातस्त्रातुमर्हसि ॥ इत्युदकमुत्सृज्य दद्यात् ॥ इति गोग्रासः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP