संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्|
मनुष्ययज्ञः

अथान्हिकादिप्रकरणम् - मनुष्ययज्ञः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


न पृच्छेद्गोत्राचरणं देशं नाम कुलं श्रुतम् । अध्वनोऽभ्यागतं विप्रं भोजनार्थमुपस्थितम् । इष्टो वा यदि वा द्वेष्यो मूर्खः पंडित एव वा ॥ संप्राप्तो वैश्वदेवांते सोऽतिथिः स्वर्गसंक्रमः ॥ ततोऽतिथिं प्रति प्रतीक्ष्य तत्पादौ प्रक्षाल्य संपूज्य आमान्नं निवेद्य कस्मैचिद्विप्राय वा ‘ सनकादिमनुष्येभ्य इदं न मम ’ इत्युक्त्वा दद्यात् ॥ इदं नित्यश्राद्धात्प्राक्कार्यम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP