संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्|
तदड्गतर्पणम्

प्रातः स्मरणम् - तदड्गतर्पणम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


साक्षतहस्तः कुशमध्येन - कश्यपं तर्पयामि अत्रिं तर्पयामि भरद्वाजं तर्पयामि विश्वामित्रं० गौतमं० जमदग्निं० वसिष्ठं० अरुन्धतीं० । उपवीती देवतीर्थेनकु शाग्रैः - सावित्रीं तर्प० ब्रह्माणं० श्रद्धां० मेधां० प्रज्ञां० धारणां० सदसस्पतिं० अनुमतिं० छन्दांसि० ऋषीन् ० अग्निं० अप्तृणसूर्यान् ० अग्निं० शकुन्तं० अग्निं० मित्रावरुणौ० अग्निं० अपः अग्निं० मरुतः० अग्निं० देवब्रह्माणि० अग्निं० इन्द्रासोमौ० अग्नामरुतः० सोमं पवमानं० सोमं पवमानं० अग्निं० संज्ञानं० ॥ ब्रह्मा तृप्यताम् विष्णुस्तृ० रुद्रस्तृ० प्रजापतिस्तृ० देवास्तृप्यन्तु यक्षाः० नागाः० गन्धर्वास्तृ० अप्सरसस्तृ० असुरास्तृ० क्रूरास्तृ० सर्पास्तृ० सुपर्णास्तृ० तरवस्तृ० जम्भकास्तृ० खगास्तृ० विद्याधरास्तृ० जलधरास्तृ० आकाशगामिनस्तृ० छन्दांसितृ० वेदास्तृ० ऋषयस्तृ० पुराणाचार्यास्तृ० इतराचार्यास्तृ० संवत्सरः सावयस्तृप्याताम् सागरास्तृ० पर्वतास्तृ० सरितस्तृ० मनुष्यास्तृ० रक्षांसितृ० पिशाचास्तृ० भूतानितृ० पशवस्तृ० वनस्पतयस्तृ० ओषधयस्तृ० भूतग्रामश्चतुर्विधस्तृप्यताम् । निवीती दर्भमध्येन ऋषितीर्थेन । सनकस्तृप्यताम् सनन्दनस्तृ० कपिलस्तृ० आसुरिस्तृ० वोढस्तृ० पञ्चशिखस्तृ० । प्राचीनावीती पितृतीर्थेन - वसवस्तृप्यन्ताम् रुद्रास्तृ० आदित्यास्तृ० मरुतस्तृ० अश्विनौ तृप्येताम् कव्यवाहनस्तृप्यताम् सोमस्तृ० यमस्तृ० अर्यमास्तृ० अग्निष्वात्तास्तृप्यं० सोमपास्तृ० बर्हिषदस्तृ० । ततः स्वपितृतर्पणम् । अस्मत्पिता अमुकगोत्रोऽमुकस्तृप्यताम् । अस्मत् पितामहोऽमुकगोत्रोऽमुकस्तृप्यताम् । एवं प्रपितामहः । अस्मन् न्मातामुकगोत्रामुकदेवीदातृप्यताम् । एवं पितामही प्रपितामही सापत्नमाता । अस्मन्मातामहः अमुकगोत्रोऽमुकः सपत्नीकस्तृप्यताम् । एवं मातृपितामहः मातृप्रपितामहः । अस्मत्पत्नी अमुकगोत्राऽमुकदेवीदातृ० । अस्मत्सुतोऽमुकगोत्रोऽमुकः सपत्नीकः ससुतस्तृ० । अस्मत्सुताऽमुकगोत्राऽमुकदेवीदा सभर्तृका ससुता तृ० । अस्मत्पितृव्योऽमुकगोत्रोऽमुकः सपत्नीकः ससुतस्तृ० । एवं मातुलः भ्राता च । अस्मत्पितृभगिनी अमुकगोत्राऽमुकदा सभर्तृका ससुता तृ० एवं मातृभगिनी० आत्मभगिनी० अस्मत् श्वशुरः सपत्नीकः ससुतः तृ० । गुरुः० शिष्याः० आप्ताः० । ‘ आब्रह्मस्तम्बपर्यन्तं देवर्षिपितृमानवाः । तृप्यन्तु पितरः सर्वे मातृमातामहादयः ॥ अतीतकुलकोटीनां सप्तद्वीपनिवासिनाम् । आब्रह्म भुवनाल्लोकादिदमस्तु तिलोदकम् ॥ ’ ततो यमतर्पणम् । यमं तर्पयामि धर्मराजं० मृत्युं० अन्तकं० वैवस्वतं० कालं० सर्वभूतक्षयं० औदुम्बरं० दध्नं० नीलं० परमेष्ठिनं० वृकोदरं० चित्रं० चित्रगुप्तं० । ततः ‘ यमो निहन्ता पितधर्मराजो वैवस्वतो दण्डधरश्च कालः । भूताधिपो दत्तकृपानुसारी कृतान्त एतद्दशभिर्जपन्ति ॥ ’ इति सर्वे तिष्ठन्तो जपेयुः । ‘ न्यूनातिरिक्तकर्माणि मया यानि कृतानि हि । क्षमध्वं तानि सुप्रीताः स्थानं यात तपोधनाः । ” इत्यषीन् जले उद्वास्य ‘ गच्छ गच्छ ’ इत्यग्निं विसृज्य द्विराचामेत् ॥ इत्युत्सर्जनम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP