संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्|
ब्रह्मयज्ञांगस्वपितृतर्पणम्

प्रातः स्मरणम् - ब्रह्मयज्ञांगस्वपितृतर्पणम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तद्यथा - पितृभ्यो नमः इत्यावाह्य अस्मत्पिता अमुकगोत्रः अमुकवर्मा तृप्यतां ( एवं त्रिर्दद्यात् ) अस्मत् पितामहः अमुकगोत्रः अमुकवर्मा तृप्यताम्, अस्मत्प्रपितामहः अमुकगोत्रः अमुकवर्मा तृप्यताम् । अस्मन्माता अमुकगोत्रा अमुकदेविदा तृप्यतां, एवं पितामहीं प्रपितामहीं सापत्नमातरं च तर्पयेत् । अस्मन्मातामहः अमुकगोत्रः अमुकवर्मा सपत्नीकस्तृप्यताम्, अस्मन्मातृपितामहः अमुकगोत्रः अमुकवर्मा सपत्नीकस्तृ०, अस्मन्मातृप्रपितामहः अ० गो० वर्मा सप० । अस्मत्पत्नी अ० गोत्रा अ० दा तृ० । अस्मत्सुतः अमुकगोत्रः अमुकवर्मा तृ० । अस्मत्सुता अमुकगोत्रा अमुकदा तृप्यतां० । अस्मत्पितृव्यः अमुकगोत्रः अमुकवर्मा तृ० । अस्मन्मातुलः अ० गो० अ० व० तृ० । अस्मदभ्राता अ० गो० अ० व० तृ० । अस्मत्पितृभगिनी अ० गोत्रा अ० देविदा तृ० । अस्मन्मातृभगिनी अ० गो० अ० दा० तृ० ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP