संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : चतुर्थः स्कन्धः|
अथ प्रथमोऽध्यायः

चतुर्थः स्कन्धः - अथ प्रथमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

मनोस्तु शतरुपायां तिस्रः कन्याश्च जज्ञिरे ।

आकूतिर्देवहुतिश्च प्रसुतिरिति विश्रुताः ॥१॥

आकूर्तिं रुचये प्राददपि भ्रातमतीं नृपः ।

पुत्रिकाधर्ममाश्रित्य शतरुपानुमोदितः ॥२॥

प्रजापतिः स भगवान रुचिस्तस्यामजीजनत ।

मिथुनं ब्रहमवर्चस्वी परमेण समाधिना ॥३॥

यस्तयो पुरुषः साक्षाद्विष्णुर्यज्ञस्वरुपधृक ।

या स्त्री सा दक्षिणा भुतेरंशभुतानपायिनी ॥४॥

आनिन्ये स्वगृहं पुत्र्यां पुत्रं विततरोचिषम ।

स्वायम्भुवो मुदा युक्तो रुचिर्जग्राह दक्षिणाम ॥५॥

तां कामयानां भगवानुवाह यजुषां पतिः ।

तुष्टायां तोषमापनोऽजनयद द्वादशात्मजान ॥६॥

तोषः प्रतोषः संतोषो भद्रः शान्तिरिडस्पतिः ।

इध्मः कविर्विभुः स्वह्नः सुदेवो रोचनो द्विषट ॥७॥

तुषिता नाम ते देवा आसन स्वायम्भुवान्तरे ।

मरीचिमिश्रा ऋषयो यज्ञः सुरगणेश्वरः ॥८॥

प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ ।

तत्पुत्रपौत्रनत्पृनामनुवृत्तं तदन्तरम ॥९॥

देवहुतिमदात्तात कर्दमायात्मजां मनुः ।

तत्सम्बन्धि श्रुतप्रायं भवता गदतो मम ॥१०॥

दक्षाय ब्रहमपुत्राय प्रसुतिं भगवान्मनुः ।

प्रायच्चद्यत्कृतः सर्गस्त्रिलोक्यां विततो महान ॥११॥

याः कर्दमसुताः प्रोक्ता नव ब्रह्मर्षितत्‍नयः ।

तासां प्रसुतिप्रसवं प्रोच्यमानं निबोध मे ॥१२॥

पत्‍नी मरीचेस्तु कला सुषुवे कर्दमात्मजा ।

कश्यपं पुर्णिमानं च ययोरापुरितं जगत ॥१३॥

पूर्णिमासुत विरजं विश्वगं च परंतप ।

देवकुल्या हरेः पादशौचाद्युआभूत्सरिद्दिवः ॥१४॥

अत्रेः पत्‍न्यनसुया त्रींजज्ञे सुयशसः सुतान ।

दत्तं दुर्वाससं सोमामत्मेशब्रह्मासम्भवान ॥१५॥

विदुर उवाच

अत्रेर्गृहे सुरश्रेष्ठाः स्थित्युत्पत्त्यन्तहेतवः ।

कित्र्चिच्चिकीर्षवो जाता एतदाख्यहि मे गुरो ॥१६॥

मैत्रेय उवाच

ब्रह्माण नोदितः सृष्टावत्रिर्बह्माविदां वरः ।

सह पन्‍त्या ययौ ऋक्षं कुलाद्रि तपासि स्थितः ॥१७॥

तस्मिन प्रसुनस्तबकपलाशाशोककानने ।

वार्भिः स्रवद्भिरुदघुष्टे निर्विध्यायाः समन्ततः ॥१८॥

प्राण्यायामेन संयम्य मनो वर्षशतं मुनिः ।

अतिष्ठदेकपादेन निर्द्वन्द्वोऽनिलभोजनः ॥१९॥

शरणं तं प्रपद्येऽहं य एवं जगदीश्वरः ।

प्रजामात्मसमा महां प्रयच्छत्वितः चिन्तयन ॥२०॥

तप्यमानं त्रिभुवनं प्रान्यायामैधमाग्निना ।

निर्गतेन मुनेर्मुर्ध्रः समीक्ष्य प्रभवस्त्रयः ॥२१॥

अप्सरोमुनिगन्धर्वसिद्धविद्याधरोरगैः ।

वितायमानयशस्तदश्रमपदं ययुः ॥२२॥

तत्प्रादुर्भावसंयोविद्योतितमना मुनिः ।

उत्तिष्ठन्नेकपादेन ददर्श विबुधर्मभान ॥२३॥

प्रणम्य दण्डवद्भुमावुपतस्थेऽर्हणत्र्जालिः ।

वृषहंससौपर्णस्थान स्वै स्वैश्चिह्नैश्च चिह्नितान ॥२४॥

कृपावलोकेन हसद्वदनेनोपलम्भितान ।

तद्रोचिषा प्रतिहते निमील्य मुनिरक्षिणी ॥२५॥

चेतस्तत्प्रवणं युत्र्जन्नस्तावीत्संहतात्र्जलिः ।

श्लक्ष्णया सुक्तय वाचा सर्वलोकगरीयसः ॥२६॥

अत्रिरुवच

विश्वोद्भवस्थितिलयेषु विभज्यमानै र्मायागुणैरनुयुगं विगृहीतदेहाः ।

ते ब्राह्मविष्णुगिरिशाः प्रणतोऽस्म्यहं व स्तेभ्यः क एव भवतां म इहोपहुतः ॥२७॥

एको मयेह भगवान विबुधप्रधान श्चित्तीक्रूटाः प्रजननाय कथं नु युयम ।

अत्रागतास्तनुभृतां मनसोऽपि दुरा ब्रुत प्रसीदत महानिह विस्मम्यो मे ॥२८॥

मैत्रेय उवाच

इति तस्य वचः श्रुत्वा त्रयस्ते विबुधर्षभाः ।

प्रत्याहुः श्‍लक्ष्णया वाचा प्रहस्य तमृषिं प्रभोः ॥२९॥

देवा ऊचुः

यथा कृतस्ते संगल्पो भाव्यं तेनैव नान्यथा ।

सत्संगक्ल्पस्य ते ब्रह्मान यद्वै ध्यायति ते वयम ॥३०॥

अथास्मदंशभुतास्ते आत्मजा लोकविश्रुताः ।

भवितारोऽगं भद्रं ते विस्रप्स्यन्ति ते यशः ॥३१॥

एवं कामवरं दत्वां प्रतिजग्मुः सुरेश्वराः ।

सभाजितास्तयोः सम्यग्दम्पत्यार्मिषोस्ततः ॥३२॥

सोमोऽभुद ब्रह्मार्णोऽशोन दत्तो विष्णोस्तु योगवित ।

दुर्वासाः शंकरस्याशो निबोधाडिरसः प्रजाः ॥३३॥

श्रद्धा त्वंगिरसः पत्‍नी चतस्रोऽसुत कन्यकाः ।

सिनीवाली कुहु राका चतुर्थ्यनुमातिस्तथा ॥३४॥

तत्पुत्रावपरावास्तां ख्यातौ स्वारोचिषेऽन्तरे ।

उत्थ्यो भगवान साक्षादब्रहिष्ठश्च बृहस्पतिः ॥३५॥

पुलस्त्योऽजनयत्पन्यामगस्त्यं च हविर्भुवि ।

सोऽन्यजन्मनि दह्राग्निर्विश्रवाश्च महातपाः ॥३६॥

तस्य यक्षपतिर्देवः कुबेरस्त्विडविडासुत ।

रावणः कुम्भकर्नश्च तथान्यस्यां विभिषणः ॥३७॥

पुलहस्य गतिर्भार्या त्रीनसुत सती सुतान ।

कर्मश्रेष्ठं वरीयांसं सहिष्णुं च महामते ॥३८॥

क्रतोरपि क्रिया भार्या वालखिल्यानसुयत ।

ऋषीन्षष्टिसहस्राणि ज्वलतो ब्रह्मतेजसा ॥३९॥

ऊर्जायां जज्ञिरे पुत्रा वसिष्ठस्य परंतप ।

चित्रकेतुप्रधानास्ते सत्प ब्रह्मार्षयेऽमलाः ॥४०॥

चित्रकेतुः सुरोचिश्च विरजा मित्र एव च ।

उल्बणो वसुभृद्यानो द्युमान शक्त्यादयोऽपरे ॥४१॥

चित्तिस्त्वथर्वणः पत्‍नी लेभे पुत्रं धृतव्रतम ।

दध्यंचमश्वशिरसं भृगोर्वशं निबोध मे ॥४२॥

भृगुः ख्यात्यां महाभागः पत्‍न्यां पुत्रानजीजनत ।

धातारं च विधातारं श्रियं च भगवत्पराम ॥४३॥

आयतिं नियतिं चैव सुते मेरुस्तयोरदात ।

ताभ्यां तयोरभवतां मृकण्डः प्राण एव च ॥४४॥

मार्कण्डेयो मृकण्डस्य प्राणाद्वेदशिरा मुनिः ।

कविश्च भार्गवो यस्य भगवानुशना सुतः ॥४५॥

त एते मुनयः क्षत्तर्लोकान सर्गैरभावयन ।

एष कर्दमदौहित्रसंतानः कथितस्तव ।

श्रृण्वतः श्रद्धधानस्य सद्यः पापहरः परः ॥४६॥

प्रसुतिं मानवीं दक्ष उपयेमे ह्याजात्मजः ।

तस्या ससर्ज दुहितृः षोडशामललोचनाः ॥४७॥

त्रयोदशादाद्भर्मय तथैकामग्नये विभुः ।

पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे ॥४८॥

श्रद्धा मैत्री दया शान्तिस्तुष्टिः पुष्टीः क्रियोन्नतिः ।

बुद्धीर्मेधा तितिक्षा ह्नीर्मुर्तिर्धर्मस्य पत्‍नयः ॥४९॥

श्रद्धासुत शुभं मैत्री प्रसादमभयं दया ।

शान्तिः सुखं मुदं तृष्टिः स्मयं पुष्टिरसुयत ॥५०॥

योगं क्रियोन्नतिर्दर्पमर्थं बुद्धिरसुयत ।

मेधा स्मृतिं तितिक्षा तु क्षेमं ह्नीः प्रश्रयं सुतम ॥५१॥

मूर्तिः सर्वगुणोत्पत्तिर्नरनारायणावृषी ॥५२॥

ययोर्जन्मन्यदो विश्वमभ्यनन्दतुनिर्वृतम ।

मनांसि ककुभो वाताः प्रसेदुः सरितोऽद्रयः ॥५३॥

दिव्यवाद्यन्त तुर्याणि पेतुः कुसुमवृष्ट्यः ।

मुनयस्तुष्टुवुस्तुष्टा जगुर्गन्धर्वकिन्नराः ॥५४॥

नृत्यन्ति स्म स्त्रियो देव्य आसीत्परमंगलम ।

देवा ब्रह्मादय सर्वे उपतस्थुरभिष्टवैः ॥५५॥

देवा ऊचुः

यो मायया विरचितं निजयाऽऽत्मनीदं खे रुपभेदमिव तत्प्रतिचक्षणाय ।

एतेन धर्मसदने ऋषिमुर्तिनाद्य प्रादुश्चकार पुरुषाय नमः परस्मै ॥५६॥

सोऽयं स्थितिव्यतिकरोपशमाय सुष्टान सत्त्वेन नः सुरगणाननुमेयतत्त्व ।

दृश्याददभ्रकरुणेन विलोकनेन यच्छ्रीनिकेतममलं क्षिततारविन्दम ॥५७॥

एवं सुरगणैस्तात भगवन्तावभिष्टुतौ ।

लब्धावलोकैर्ययतुरचितौ गन्धमादनम ॥५८॥

ताविमौ वै भगवतो हरेरंशाविहागतौ ।

भारव्ययाय च भुवः कृष्णौ यदकुरुद्वहौ ॥५९॥

स्वाहाभिमानिनश्चाग्रेरात्मजांस्त्रीनजीजनत ।

पावकं पवमानं च शुचिं च हुतभोजनम ॥६०॥

तेभ्योऽग्रयः समभवन चत्वारिशच्च पंच च ।

त एवैकोनपंत्र्चाशत्स्काकं पितृपितामहैः ॥६१॥

वैतानिके कर्मणि यन्नामभिर्ब्रह्मावादिभिः ।

आग्नेय्य इष्टयो यज्ञे निरुप्यन्तेऽग्रयस्तु ते ॥६२॥

अग्निष्वात्ता बर्हिषदः सौम्याः पितरः आज्यपाः ।

साग्नयोऽनग्नयस्तेषां पत्‍नी दाक्षायणी स्वधा ॥६३॥

तेभ्यो दधार कन्ये द्वे वयुनां धारिणीं स्वधा ।

उभे ते ब्रह्मावादिन्यौ ज्ञानविज्ञानपारगे ॥६४॥

भवस्य पत्‍नी तु सती भवं देवमनुव्रता ।

आत्मनः सदृशं पुत्रं न लेभे गुणशीलतः ॥६५॥

पितर्यप्रतिरुपे स्वे भवायानागसे रुषा ।

अप्रौढैवात्मनाऽऽत्मानमजहाद्योगसंयुता ॥६६॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां चतुर्थस्कन्धे विदुरमैत्रेयसंवादे प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP