संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : चतुर्थः स्कन्धः|
अथ षडविंशोऽध्यायः

चतुर्थः स्कन्धः - अथ षडविंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


नारद उवाच

स एकदा महेष्वासो रथं पंचाश्वमाशुगम ।

द्वीषं द्विचक्रमेकाक्षं त्रिवेणु पंचबन्धुरम ॥१॥

एकरश्म्येकदमनमेकनीडं द्विकुबरम ।

पंचप्रहरणं सत्पवरुथं पंचविक्रमम ॥२॥

हैमोपस्करमारुह्या स्वर्णवर्माक्षयेषुधिः ।

एकादशचमुनाथः पंचप्रस्थमगाद्वनम ॥३॥

चचार मृगयां तत्र दुप्त आत्पेषुकार्मुकः ।

विहाय जायामतदर्हा मृगव्यसनलालसः ॥४॥

आसुरीं वृत्तिमाश्रित्य घोरात्मा निरनुग्रहः ।

न्यहनन्निशितैर्बाणैर्वनेषु वनगोचरान ॥५॥

तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान पशुन वने ।

यावदर्थमलं लुब्धो हन्यादिती नियम्यते ॥६॥

य एवं कर्म नियतं विद्वान कुर्वीत मानवः ।

कर्मणा तेन राजेन्द्र ज्ञानेन न स लिप्यते ॥७॥

अन्यथां कर्म कुर्वाणो मानारुढो निबध्यते ।

गुणप्रहाहपतितो नष्टप्रज्ञो व्रजत्यधः ॥८॥

तत्र निर्भित्रगात्राणां चित्रवाजैः शिलीमुखैः ।

विप्लवोऽभुद्दुः खितानां दुःसहः करुणात्मनाम ॥९॥

शशान वराहान महिषान गवयान रुरुशल्यकान ।

मेध्यानन्यांश्च विविधान विनिघ्नन श्रममध्यगात ॥१०॥

ततः क्षुत्पटपरिश्रान्तो निवृत्तो गृहमेयिवान ।

कृतस्नानोचिताहारः संविवेश गतक्लमः ॥११॥

आत्मनमर्हयाचंक्रे धुपालेपस्रगादिभिः ।

साध्वलंकृतसवांगों महिष्यामादधे मनः ॥१२॥

तृप्तो हृष्टः सुदृप्तश्च कन्दर्पाकृष्टामानसः ।

न व्यचष्ट वरारोहां गृहिणीं गृहमेधिनीम ॥१३॥

अन्तः पुरस्त्रियोऽपृच्छद्विमना इव वेदिषत ।

अपि व कुशलं रामाः सेश्वरीणां यथा पुरा ॥१४॥

न तथैतर्हि रोचन्ते गृहेषु गृहसम्पदः ।

यदि न स्याद गृहे माता पत्‍नी वा पतिदेवता ।

व्यंगे रथ इव प्राज्ञः को नामासीत दीनवत ॥१५॥

क्व वर्तते सा ललना मज्जन्तं व्यसनार्णवे ।

या मामुद्धरते प्रज्ञां दीपयन्ती पदे पदे ॥१६॥

रामा ऊचुः

नरनाथ न जानीमत्स्वत्प्रिया यद्वयावस्यति ।

भुतले निरवस्तारे शयानां पश्य शत्रुहन ॥१७॥

नारद उवाच

पुरत्र्जनः स्वमहिंषीं निरीक्ष्यावधुताम भुवि ।

तत्संगोन्मथितज्ञानी वैक्लव्यं परमं ययौ ॥१८॥

सान्त्वयन श्‍लक्ष्णय वाचा हृदयेन विदुयता ।

प्रेयस्याः स्नेहसंरम्भालिगंमात्मनि नाभ्यगात ॥१९॥

अनुनिन्येऽथ शनकैर्वीरोऽनुनयकोविदः ।

पस्पर्श पादयुगलमाह चोत्सगंलालिताम ॥२०॥

पुरत्र्जन उवाच

नुनं त्वकॄतपुण्यास्ते भृत्या येष्वीश्वराः शुभे ।

कृतागस्स्वात्मसात्कृत्वा शिक्षादण्डं न युत्र्जते ॥२१॥

परमोऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पितः ।

बालो न वेद तत्तन्वि बन्धुकृत्यममर्षणः ॥२२॥

सा त्वं मुखं सुदति सुभ्रवनुरागभार व्रीडाविलम्बविलसद्धसितावलोकम ।

नीलालकालिभिरुपस्कृतमुन्नसं नः स्वानां प्रदर्शन मनस्विनी वल्गुवाक्यम ॥२३॥

तस्मिन्दधे दममहं तव वीरपत्‍नी योऽन्यत्र भुसुर्कुलात्कृतकिल्बिषस्तम ।

पश्ये न वीतभय्मुन्मुदितं त्रिलोक्या मन्यत्र वै मुररिपोरितरत्र दासत ॥२४॥

वक्त्रं न ते वितिलकं मलिनं विहर्ष संरम्भभीममविमृष्टमतेतरागम ।

पश्ये स्तनावपि शिचोपहतो सुजातौ बिम्बाधरं विगतकुडकुमपंकरागम ॥२५॥

तन्मे प्रसीद सुहृदः कृतकिल्बिषस्य स्वैरं गतस्य मृगयां व्यसनातुरस्य ।

का देवरं वशगतं कुसुमास्त्रवेगविस्रस्तपौस्नमुशती न भजेत कृत्ये ॥२६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्य संहितायां चतुर्थस्कन्धे पुरत्र्जनोपाख्याने षडविंशोऽध्यायः ॥२६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP