संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : चतुर्थः स्कन्धः|
अथ अष्टाविंशोऽध्यायः

चतुर्थः स्कन्धः - अथ अष्टाविंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


सैनिका भयनाम्रो ये बर्हिष्मन दिष्टकारिणः ।

प्रज्वारकालकन्याभ्यां विचेरुरवनीमिमाम ॥१॥

त एकद तु रभसा पुरत्र्जनपुरीं नृप ।

रुरुधुर्भौमभोगाढ्यां जरत्पन्नगपालिताम ॥२॥

कालकन्यापि बुभुजे पुरत्र्जनपुरं बलात ।

ययाभिभुतः पुरुषः सद्यो निःसारतामियात ॥३॥

तयोपभुज्यमानां वै यवानाः सर्वतोदिशम ।

द्वार्भिः प्रविश्य सुभृंश प्रार्दयन सकलां पुरीम ॥४॥

तस्यां प्रपीड्यामानायामभिमानी पुरत्र्जनः ।

अवापोरुविधास्तांपान कुटुम्बी ममताकुलः ॥५॥

कन्योपगुढो नष्टश्रीः कृपणो विषयात्मकः ।

नष्टप्रज्ञो हृतैश्वर्यो गन्धर्वयवनैर्बलात ॥६॥

विशीर्णां स्वपुरीं वीक्ष्य प्रतिकुलाननादृतान ।

पुत्रान पौत्रानुगामात्यात्र्जायां च गतसौहृदाम ॥७॥

आत्मानं कन्ययां ग्रस्तं पंचालानरिदुषितान ।

दुरन्तचिन्तामापन्नौ न लेभे तत्प्रतिक्रियाम ॥८॥

कामनाभिलषन्दीनो यातयामांश्च कन्यया ।

विगतात्मगतिस्नेहः पुत्रदारंश्च लालयन ॥९॥

गन्धर्वयवनाक्रान्तां कालकन्योपमर्दिताम ।

हातुं प्रचक्रमे राजा तं पुरीमनिकामतः ॥१०॥

भयनाम्रोऽग्रजो भ्राता प्रज्वारः प्रत्युपस्थितः ।

ददाह तां पुरीं कृत्स्नां भ्रातुः प्रियचिकीर्षया ॥११॥

तस्यां सन्दह्यामानायां सपौरः सपरिच्छद ।

कौटुंबिक कुटुम्बिंन्या उपातप्यत सान्वयः ॥१२॥

यवनोपरुद्धायतनो ग्रस्तायां कालकन्यया ।

पुर्यां प्रज्वरसंसृष्टः पुरपालोऽन्वतप्यत ॥१३॥

न शेके सोऽवितुं तत्र पुरुकृच्छ्रोरुवेपथुः ।

गन्तुमैच्छत्ततो वृक्षकोटरादिव सानलात ॥१४॥

शिथिलावयवो यर्हि गन्धर्वैर्हृतपौरुषः ।

यवनैररिभी राजन्नुपरुद्धो रुरोद ह ॥१५॥

दुहितृः पुत्रपौत्रांश्च जामिजामातृपार्षदान ।

स्वत्वावशिष्टं यत्किचिद गृहकोशपरिच्छदम ॥१६॥

अहं ममेति स्वीकृत्य गृहेषु कुमतिर्गृही ।

दध्यौ प्रमदया दीनो विप्रयोग उपस्थिते ॥१७॥

लोकान्तरं गतवति मय्यनाथा कुटुम्बिनी ।

वर्तिष्यते कथं त्वेषा बालकाननुशोचती ॥१८॥

न मय्यनाशिते भूक्ते नास्नाते स्नाति मत्परा ।

मयि रुष्टे सुसंत्रस्ता भत्सिते यतवाग्भयात ॥१९॥

प्रबोधयाति माविज्ञं व्युषिते शोककर्शिता ।

वत्मैतद गृहमेधीय वीरसुरपि नेष्यति ॥२०॥

कथं नु दारक दीना दारकीर्वापरायणा ।

वर्तिष्यन्ते मयि गते भिन्न नाव इवोदधौ ॥२१॥

पशुपद्यननैरेष नीयमानः स्वकं क्षयम ।

अन्वद्रवन्ननुपथाः शौचन्तो भृषमातुराः ॥२३॥

पुरीं विहायोपगत उपरुद्धो भुजंगमः ।

यदा तमेवानु पुरी विशीर्णा प्रकृति गता ॥२४॥

विकृष्यमाणः प्रसभं यवनेन बलीयसा ।

नाविन्दत्तमसाऽऽविष्टः सखायं सुहृदं पुरः ॥२५॥

तं यज्ञपशवोऽनेन संज्ञप्ता येऽदयालुना ।

कुठारैश्चिच्छिदुः क्रुद्धाः स्मरन्तोऽमीवमस्य तत ॥२६॥

अनन्तपारे तमसि मग्नो नष्टस्मृतिः समाः ।

शाश्वतीरनुभुयार्तिं प्रमदासंगदुषितः ॥२७॥

तामेव मनसा गृह्णान बभुव प्रमदोत्तमा ।

अनन्तरं विदर्भस्य राजसिंहस्य वेश्मनि ॥२८॥

उपयेमे वीर्यपणां वैदर्भी मलयध्वजः ।

युधि निर्जित्य राजन्यान पाण्ड्यः परपुरत्र्जयः ॥२९॥

तस्यां स जनयात्र्चक्र आत्मजामसितेक्षणाम ।

यवीयसः सप्त सुतान सप्त द्रविडभृभुतः ॥३०॥

एकैक स्याभवत्तेषां राजन्नर्बुदमर्बुदम ।

भोक्ष्यते यद्वंशधर्मही मन्वन्तर परम ॥३१॥

अगस्त्यः प्राग्दुर्हितरमुपयेमे धृतव्रताम ।

यस्यां दृढच्युतो जात इध्मवाहात्मजो मुनिः ॥३२॥

विभज्य तनयेभ्यः क्ष्मां राजर्षिर्मलयध्वजः ।

आरिराधयिषुः कृष्णं स जगाम कुलाजलम ॥३३॥

हित्वा गृहान सुतान भोगान वैदर्भी मर्दिरेक्षणा ।

अन्वधावत पाण्डयेशं ज्योत्स्नेह रजनीकरम ॥३४॥

तत्र चन्द्रवसा नाम ताम्रपर्णी वटोदका ।

तत्पुण्यसलिलैर्नित्यमुभयत्रात्मनो मृजन ॥३५॥

कन्दाष्टिभिर्मुलफलैः पुष्पपर्णैस्तृणोदकैः ।

वर्तमानः शनैर्गात्रकर्षणं तप आस्थितः ॥३६॥

शीतोष्णवातवर्षाणि क्षुप्तिपासे प्रियाप्रिये ।

सुखदुःखे इति द्वन्द्वान्यजयत्समदर्शनः ॥३७॥

तपसा विद्यया पक्वकषायो नियमैर्यमैः ।

युयुजे ब्रह्माण्यात्मानं विजिताक्षानिलाशयः ॥३८॥

आस्ते स्थाणुरिवैकत्र दिव्यं वर्षशतं स्थिरः ।

वासुदेव भगवति नान्यद्वेदोद्वहन रतिम ॥३९॥

स व्यापकतयाऽऽत्मानं व्यतिरिक्ततयाऽऽत्मनि ।

विद्वान स्वप्न इवामर्शसाक्षिणं विरराम ह ॥४०॥

साक्षाद्भगवतोक्तेन गुरुणा हरिणा नृप ।

विशुद्धज्ञानदीपेन स्फुरता विश्वतोमुखम ॥४१॥

परे ब्रह्माणि चात्मनं परं ब्रह्मा तथाऽऽत्मनि ।

वीक्षमाणो विहायेक्षामस्मादुपरराम ह ॥४२॥

पतिं परमधर्मज्ञं वैदर्भं मलयध्वजम ।

प्रेम्णा पर्यचरद्धित्वा भोगान सा पतिदेवता ॥४३॥

चीरवासा व्रतक्षामा वेणीभुतशिरोरुहा ।

बभावुपतिं शन्ता शिखा शान्तमिवानलम ॥४४॥

अजानती प्रियतमं यदोपरतमंगना ।

सुस्थिरासनमासाद्य यथापुर्वमुपाचरत ॥४५॥

यदा नोपलभेताड्घ्रावुष्माणं पत्युरर्चती ।

आसीत्सीविग्रहृदया युथभ्रष्टा मृगी यथा ॥४६॥

आत्मानं शोचती दीनमब्धुं विक्लवाश्रुभिः ।

स्तनावासिच्य विपिने सुस्वरं प्ररुरोद सा ॥४७॥

उत्तिष्ठोत्तिष्ठ राजर्षे इममुदधिमेखलाम ।

दस्युभ्यः क्षत्रबन्धुभ्यो बिभ्यतीं पातृमर्हसि ॥४८॥

एवं विलपती बाला विपिनेऽनुगता पतिम ।

पतिता पदयोर्भर्तु रुदत्य श्रूण्यवर्तयत ॥४९॥

चितिं दारुमयीं चित्वा तस्यां पत्युः कलेवरम ।

आदिप्य चानुमरणे विलपन्ती मन दधे ॥५०॥

तत्र पुर्वतरः कश्चित्सखा ब्राह्मण आत्मवान ।

सान्त्वयन वल्गुणा साम्रा तामाह रुदतीं प्रभोः ॥५१॥

ब्राह्मण उवाच

का त्वं कस्यासि को वायं शयानो यस्य शोचसि ।

जानासि किं सखायं मां येनाग्रे विचचर्थ ह ॥५२॥

अपि स्मरसि चात्मानमविज्ञातसखं सखे ।

हित्वां मां पदमन्विच्छन भौमभोगरतो गतः ॥५३॥

हंसावहं च त्वं चार्य सखार्यौ मानसायनौ ।

अभूतामन्तरा वौकाः सहस्त्रपरिवत्सरान ॥५४॥

स त्वं विहायं मां बन्धो गतो ग्राम्यमतिर्महीम ।

विचरन पदमद्राक्षीः कयाचिन्निर्मितं स्तिया ॥५५॥

पंचारामं नवद्वारमेकपालं त्रिलोष्ठकम ।

षटकुलं पंचविपणं पंचप्रकृति स्त्रीधवम ॥५६॥

पंचेन्द्रियार्था आरामा द्वारः प्राणा नव प्रभो ।

तेजोऽबन्नानि कोष्ठानि कुलमिन्द्रियसंग्रहः ॥५७॥

विपणस्तुक क्रियाशक्तिर्भुतप्रकृतिव्यया ।

शक्त्याधीशः पुमांस्त्वत्र प्रविष्टो नावबुध्यते ॥५८॥

तास्मिस्त्वं रामया स्पृष्टो रममाणोऽश्रुतस्मृतिः ।

तत्सगंदीदृशीं प्राप्तो दशां पापीयसीं प्रभोः ॥५९॥

न त्वं विदर्भदुहिता नायं वीरः सुहृत्तव ।

न पतिसत्वं पुरत्र्जन्या रुद्धो नवमुखे यया ॥६०॥

माया ह्योषा मया सृष्टा यत्पुमांसं स्त्रियं सतीम ।

मन्यसे नोभयं यद्वै हंसौ पश्यावयोर्गतिम ॥६१॥

अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्ष्व भोः ।

न नौ पश्यन्ति कवयश्छिद्रं जातु मनगपि ॥६२॥

यथा पुरुष आत्मनमेकमादर्शचक्षुषोः ।

द्विधाभुतमवेक्षत तथैवान्तरमावयोः ॥६३॥

एवं स मानसो हंसो हंसेन प्रतिबोधितः ।

स्वस्थस्तदव्यभिचारेण नष्टामाप पुनः स्मृतिम ॥६४॥

बर्हिष्मन्नेतदध्यात्मं पारोक्ष्येण प्रदर्शितम ।

यत्परोक्षप्रियो देवो भगवान विश्वभावनः ॥६५॥

इति श्रीमद्भागवते महापुराणे पारमंहास्या संहितायां चतुर्थस्कन्धे पुरुत्र्जनोपाख्यानेऽष्टविंशोऽध्यायः ॥२८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP