संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : चतुर्थः स्कन्धः|
अथ एकविंशोऽध्यायः

चतुर्थः स्कन्धः - अथ एकविंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

मौक्तिकैः कुसुमस्त्राग्भिर्दुकूलैः स्वर्णतोरणैः ।

महासुरभिभिर्धूपैर्मण्डितं तत्र तत्र वै ॥१॥

चन्दनागुरुतोयार्द्ररथ्याचत्वरमार्गवत ।

पुष्पाक्षतफलैस्तोक्मैर्लाजैरर्चिर्भिरर्चितम ॥२॥

सवृन्दैः कदलीस्तम्भैः पुगपोतैः परिष्कृतम ।

तरुपल्लवमालाभिः सर्वतः समलंकृतम ॥३॥

प्रजास्तं दीपबलिभिः सम्भृताशेषमंगलैः ।

अभीयुर्मृष्टकन्याश्च मृष्टकुण्डलमण्डिताः ॥४॥

शंखदुन्दुभिघोषेण ब्रह्माघोषेण चर्त्विजाम ।

विवेश भवनं वीरः स्तुयमानो गतस्मयः ॥५॥

पुजितः पुजयामास तत्र तत्र महायशाः ।

पौरात्र्जानपदांस्तांस्तान प्रीतः प्रियवरप्रदः ॥६॥

स एवमादीन्यनवद्यचेष्टितः कर्माणि भुयांसि महान्महत्तमः ।

कुर्वन शशसावनिमण्डलं यशः स्फीत निधायारुरुहे परं पदम ॥७॥

सुत उवाच

तदादिराजस्य यशो विजृम्भितं गुणैरशेषैर्गुणवत्सभाजितम ।

क्षत्ता महाभागवतः सदस्पते कौषारविं प्राह गृणन्तमर्चयन ॥८॥

विदुर उवाच

सोऽभिषिक्तः पृथुर्विप्रैर्लब्धाशेषसुरार्हणः ।

बिभ्रत स वैष्णवं तेजो बाह्नोर्याभ्यां दुदोह गाम ॥९॥

को न्वस्य कीर्तिं न श्रृणोत्याभिज्ञो यद्विक्रमोच्छिष्टमशेषभुपाः ।

लोकाः सपाला उपजीवन्ति काम मद्यापि तन्मे वद कर्म शुद्धम ॥१०॥

गंगायमुनयोर्नद्योरन्तराक्षेत्रमावसन ।

आरब्धानेव बुभुजे भोगान पुण्यजिहासया ॥११॥

सर्वत्रास्खलितादेशः सप्तद्वीपैकदण्डधृक ।

अन्यत्र ब्राह्मणकुलादन्यत्राच्युतगोत्रतः ॥१२॥

एकदाऽऽसीन्महासत्रदीक्षा तत्र दिवौकसाम ।

समाजो ब्रह्मार्षीणां च राजर्षीणां च सत्तम ॥१३॥

तस्मिन्नर्हत्सु सर्वेषु स्वर्चितेषु यथार्हतः ।

उत्थितः सदसो मध्ये तराणामुडुराडिव ॥१४॥

प्रांशुः पीनायतभुजो गौरः कत्र्जारुणेक्षणः ।

सुनस सुमुखः सौम्यःपीनासः सुद्विजस्मितः ॥१५॥

व्युढवक्षा बृहच्छ्रोणिर्वलिवल्गुदलोदरः ।

आवर्तनाभिरोजस्वी कात्र्चनोरुरुदग्रपात ॥१६॥

सुक्ष्मवक्रासितस्निग्धमुर्धजः कम्बुकन्धरः ।

महाधने दुकुलग्रट्ये परिधायोपवीय च ॥१७॥

व्यात्र्जिताशेषगात्रश्रीर्नियमे न्यस्तभुषणः ।

कृष्णाजिनधरः श्रीमान कुशपाणिः कृतोचितः ॥१८॥

शिशिरस्निग्धताराक्षः समैक्षत समन्ततः ।

ऊचिवानिदमुर्वीशः सदः संहर्षयन्निव ॥१९॥

चारु चित्रपदं श्लक्ष्णं मृष्टं गुढमविक्लवम ।

सर्वेषामुपकरार्थ तदा अनुवदन्निव ॥२०॥

राजोवाच

सभ्या श्रृणुत भद्रं वः साधवो य इहागताः ।

सत्सु जिज्ञासुभिर्धर्ममावेद्यं स्वमनीषितम ॥२१॥

अहं दन्डधरो राजा प्रजानामिह योजितः ।

रक्षितो वृत्तिदः स्वेषु सेतुषु स्थापिता पृथक ॥२२॥

तस्य मे तदनुष्ठानाद्यानहुर्बह्मावादिनः ।

लोकाः स्युः कामसन्दोहा यस्य तुष्यति दिष्टदृक ॥२३॥

य उद्धरेत्करं राजा प्रजा धर्मेष्वशिक्षयन ।

प्रजानां शमलं भुक्तें भगं च स्वं जहाति सः ॥२४॥

तत प्रजा भर्तुपिण्डार्थ स्वार्थमेवानसुयवः ।

कुरुताधोक्षजधियस्तर्हि मेऽनुग्रहः कॄतः ॥२५॥

युयं तदनुमोदध्वं पितृदेवर्षयोऽमलाः ।

कर्तृः शस्तुरनुज्ञातुस्तुल्यं यत्प्रेत्य तत्फलम ॥२६॥

अस्ति यज्ञपतिर्नाम केषात्र्चिदर्हसत्तमाः ।

इहामुत्र लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद्भुवः ॥२७॥

मनोरुत्तानपादस्य ध्रुवस्यापि महीपतेः ।

प्रियव्रतस्य राजर्षेरंगस्यास्मत्पितुः पितुः ॥२८॥

ईद्वशानामथान्येषामजस्य च भवस्य च ।

प्रह्नादस्य बलेश्चापि कृत्यमस्ति गदाभृता ॥२९॥

दौहित्रादीनृते मृत्योः शोच्यान धर्माविमोहितान ।

वर्गस्वर्गापवर्गाणां प्रायेणैकात्म्यहेतुना ॥३०॥

यत्पादसेवाभिरुचिस्तपस्विनामशेषजन्मोपचितं मलं धियः ।

सद्यः क्षिणोत्यन्वहमेधती सती यथा पदांगुष्ठविनिःसृता सरित ॥३१॥

विनिर्धुताशेषमनोमलः पुमा नसंगविज्ञानविशेषवीर्यवान ।

यदंगघ्रिमले कृतकेतनः पुन र्न संसृतिं क्लेशवहां प्रपद्यते ॥३२॥

तमेव युयुअं भजतात्मवृत्तिभिर्मनोवचःकायगुणै स्वकर्मभिः ।

अमायिनः कामदुघांघ्रिपंकजं यथाधिकारावसितार्थसिद्धयः ॥३३॥

असाविहानेकगुणोऽगुणोऽध्वरः पृथग्विधद्रव्यगुणक्रियोक्रिभिः ।

सम्पद्यतेऽर्थाशयलिंगनामभि र्विशुद्धविज्ञानघनः स्वरुपतः ॥३४॥

प्रधानकालाशयधर्मसंग्रहे शरीर एष प्रतिपद्य चेतनाम ।

क्रियाफलत्वेन विभुर्विभाव्यते यथानलो दारुषु तदगुणात्मकः ॥३५॥

अहो ममामी वितरन्त्यनुग्रहं हरिं गुरुं यज्ञभुजामधीश्वरम ।

स्वधर्मयोगेन यजन्ति मामका निरन्तरं क्षोणितले दृढव्रताः ॥३६॥

मा जातु तेज प्रभवेन्महार्द्धिभिस्तितिक्षया तपसा विद्यया च ।

देदीप्यमनेऽऽजितदेवतानां कुले स्वयं राजकुलाद द्विजानाम ॥३७॥

ब्रह्माण्यदेवः पुरुषः पुरातनो नित्यं हरिर्यच्चरणाभिवन्दनात ।

अवाप लक्ष्मीमनपयिर्नीं यशो जगत्पवित्रं च महत्तमाग्रणीः ॥३८॥

यत्सेवयाशेषगुहासयः स्वराड् विप्रयियस्तुष्यति काममीश्वरः ।

तदेव तद्धर्मपरैर्विनीतैः सर्वात्मना ब्रह्माकुलं निषेव्यताम ॥३९॥

पुमाँल्लभेतानतिवेलमात्मनः प्रसीदतोऽत्यन्तशमं स्वतः स्वयम ।

यन्नित्यसम्बन्धनिषेवया ततः परं किमत्रास्ति मुखं हविर्भुजाम ॥४०॥

अश्नात्यनन्तः खलु तत्त्वकोविदैः श्रद्धाहुतं यन्मुख इज्यनामभिः ।

न वै तथा चेतनया बहिष्कृते हृताशने पारमहंस्यपर्यगुः ॥४१॥

यदब्रह्मा नित्यं विरजं सनातनं श्रद्धतपोमंगलमीनसंयमैः ।

समाधिना बिभ्रति हर्थदृष्टये यत्रेदमादर्श इवावभासते ॥४२॥

तेषामहं पादसरोजरेणु मार्या वहेयाधिकिरीटमाऽ‍ऽयुः ।

यं नित्यदा बिभ्रत आशु पापं नश्यत्यमुं सर्वगुणा भजन्ति ॥४३॥

गुणायनं शीलधनं कृतज्ञं वृद्धाश्रयं संवणतेऽनु सम्पदः ।

प्रसीदता ब्रह्माकुलं गवां च जनार्दनः सानुचरच मह्राम ॥४४॥

मैत्रेय उवाच

इति ब्रुवाणं नृपतिं पितृदेवाद्विजातयः ।

तुष्टुवुर्हृष्टमनसः साधुवार्देव साधवः ॥४५॥

पुत्रेण जयते लोकानिति सत्यवती श्रुतिः ।

ब्रह्मादण्दहतः पापो यद्वेनोऽत्यतरत्तमः ॥४६॥

हिरण्यकशिपुश्चापि भगवन्निन्दया तमः ।

विविक्षुरत्यगात्सुनोः प्रह्नादस्यानुभावतः ॥४७॥

वीरवर्य पितः पृथ्वाः समाः सत्र्जीव शाश्वतीः ।

यस्येदृश्यच्युते भक्तिः सर्वलोकैकभर्तरि ॥४८॥

अहो वयं ह्वाद्य पवित्रकीर्ते त्वयैव नाथेन मुकुन्दनाथाः ।

य उत्तमश्लोककतमस्य विष्णो र्ब्रह्मण्यदेवस्य कथा व्यनक्ति ॥४९॥

नात्यद्भुतमिदं नाथ तवाजीव्यानुशासनम ।

प्रजानुरागो महतां प्रकृतिः करुणात्मनाम ॥५०॥

अद्य नस्तमसः पारस्त्वयोपासादितः प्रभो ।

भ्राम्यतां नष्टदृष्टींना कर्मभिर्दैवसंज्ञितैः ॥५१॥

नमो विवृद्धसत्त्वाय पुरुषाय महीयसे ।

यो ब्रह्म क्षत्रमाविश्य बिभर्तीदं स्वतेजसा ॥५२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायाम चतुर्थस्कन्धे एकविंशोऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP