संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : चतुर्थः स्कन्धः|
अथ चतुर्दशोऽध्यायः

चतुर्थः स्कन्धः - अथ चतुर्दशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

भृग्वादयस्ते मुनयो लोकानां क्षेमदर्शिनः ।

गोप्तर्यसति वै नृणां पश्यन्तः पशुसाम्यताम ॥१॥

वीर मातरमाहुय सुनीथां ब्रह्मावादिनः ।

प्रकृत्यसम्मतं वेनमभ्यषित्र्चन पतिं भुवः ॥२॥

श्रुत्वा नृपासनगतं वेनमत्युग्रशासनम ।

निलिल्युर्दस्यवः सद्यः सर्पत्रस्ता इवाखवः ॥३॥

स आरुढनृपस्थान उन्नाद्धोऽष्टविभुतिभिः ।

अवमेन महाभागान स्तब्धः सम्भावितः स्वतः ॥४॥

एवं मदान्ध उत्सिक्तो निरंकुश इव द्विपः ।

पर्यटन रथमास्थाय कम्पयन्निव रोदसी ॥५॥

न यष्टव्यं न दातव्यं न होतव्यं द्विजाः क्वचित ।

इति न्यवारयद्धर्मं भेरीघोषेण सर्वशः ॥६॥

वेनस्यावेक्ष्य मुनयुओ दुर्वत्तस्य विचेष्टितम ।

विमृश्य लोकाव्यासनं कृपयोचुःस्म सत्रिणः ॥७॥

अहो उभयतः प्राप्तः लोकस्य व्यसनं महत ।

दारुण्युभयतो दीप्त इव तस्करपालयोः ॥८॥

अराजकभयादेष कृतो राजाऽतदर्हणः ।

ततोऽप्यासीद्भयं त्वद्य कथं स्यात्स्वस्ति देहिनाम ॥९॥

अहेरिव पयः पोषः पोषकस्याप्यनर्थभुत ।

वेनः प्रकृत्यैव खलः सुनीथागर्भसम्भव ॥१०॥

निरुपितः प्रजापालः स जिघांसति वै प्रजाः ।

तथापि सान्त्वयेमामुण नास्मास्तत्पातकं स्पृशेत ॥११॥

तद्विद्वद्भिरसद्‌वृत्तो वेनोऽस्माभिः कृतो नृपः ।

सान्त्वितो यदि नो वाचं न ग्रहीष्यत्यधर्मकृत ॥१२॥

लोकधिक्कारसन्दग्धं दहिष्यामः स्वतेजसाः ।

एवमध्यव्सायैन मुनयो गुढमन्यवः

उपव्रज्याब्रुवन वेन सान्त्वायित्वा च सामभिः ॥१३॥

मुनयऊचुः

नृपवर्य निबोधैतद्यत्ते विज्ञापयाम भोः ।

आयुः श्रीबलकीर्तींना तव तात विवर्धनम ॥१४॥

धर्म आचरितः पुंसां वाड्गंन कायबुद्धीभिः ।

लोकान विशोकान वितरत्यथानत्यमसांगिनाम ॥१५॥

स ते मा विनशेद्विरं प्रजानां क्षेमलक्षणः ।

यस्मिन विनष्टे नृपतिरै श्वर्यादवरोहर्तिः ॥१६॥

राजन्नसाध्वमात्येभ्यश्चोरदिभ्यः प्रजा नृपः ।

रक्षण यथा बलिं गृह्नन्निह प्रेत्य च मोदते ॥१७॥

यस्य राष्ट्रे पुरे चैव भगवान यज्ञपुरुषः ।

इज्यते स्वेन धर्मेण जनैर्वर्णाश्रमान्वितैः ॥१८॥

तस्य राज्ञॊ महाभाग भगवान भूतभावनः ।

परितष्यति विश्वात्मा तिष्ठतो निजशासने ॥१९॥

तस्मिंस्तुष्टे किमप्राप्यं जगतामीश्वरेश्वरे ।

लोकाः सपाला ह्योतस्मै हरन्ति बलिमादृताः ॥२०॥

तं सर्वलोकामरयज्ञसंग्रहं त्रयीमयं द्रव्यमयं तपोमयम ।

यज्ञैर्विचित्रैर्यजतो भवाय ते राजन स्वदेशाननुरोद्धुमर्हसि ॥२१॥

यज्ञेन युष्मद्विषये द्विजातिभिर्वितायमानेन सुराः कला हरेः ।

स्विष्टाः सुतुष्टाः प्रदिशन्ति वात्र्छितं तद्धेलनं नार्हसि वीर चेष्टितुम ॥२२॥

वेन उवाच

बालिशा बत युयं वा अधर्मे धर्ममानिनः ।

ये वृत्तिदं पतिं हित्वा जारं पतिमुपासते ॥२३॥

अवजानन्त्यमी मुढा नृपरुपिणमीश्वरम ।

नानुविन्दन्ति ते भद्रमिह लोके परत्र च ॥२४॥

को यज्ञपुरुषो नाम यज्ञ वो भक्तिरीदॄशॊ ।

भर्तृस्नेहविदुराणां यथा जारे कुयोषिताम ॥२५॥

विष्णुर्विरिच्ची गिरिश इन्द्रो वायुर्यमो रविः ।

पर्जन्यो धनदः सोमः क्षितिरग्निरपम्पतिः ॥२६॥

एते चान्ये च विबुधाः प्रभवो वरशापयोः ।

देहे भवन्ति नृपतेः सर्वदेवमयो नृपः ॥२७॥

तस्मान्मा कर्मभिर्विप्रा यजध्वं गतमत्सराः ।

बलिं च मह्यां हरत मत्तोऽन्य कोऽग्रभ्रक पुमान ॥२८॥

मैत्रेय उवाच

इत्थं विपर्ययमतिः पापीयानत्पथं गतः ।

अनुनीयामानस्तद्यात्र्जां न चक्रें भ्रष्टमंगलः ॥२९॥

इति तेऽसत्कृतास्तेन द्विजाः पण्डितमानिना ।

भग्नायां भव्ययात्र्चायां तस्मै विदुर चुक्रुधुः ॥३०॥

हन्यतां हन्यतामेष पापः प्रकृतिदारुणः ।

जीवत्र्जगदसावाशु कुरुते भस्मसाद ध्रुवम ॥३१॥

नायमर्हत्यसदवृत्तो नरदेववरासनम ।

योऽधियज्ञपतिं विष्णुं विनिन्दत्यनपत्रपः ॥३२॥

को वैनं परिचक्षीत वेनमेकमृतेऽशुभम ।

प्राप्त इदृशमैश्वर्य यदनुग्रहभाजनः ॥३३॥

इत्थं व्यवसिता हन्तुमृषयो रुढमन्यवः ।

निजघ्नुर्हुडक्रुतैर्वेन हतमच्युतनिन्दया ॥३४॥

ऋषिभिः स्वाश्रमपदं गते पुत्रकलेवरम ।

सुनीथा पालयामास विद्यायोगेन शोचती ॥३५॥

एकदा मुनयस्ते तु सरस्वत्सलिलाप्लुताः ।

हुत्वाग्रीन सत्कथा श्चक्रुरुपविष्टाः सरित्तटे ॥३६॥

वीक्ष्योत्थितांस्तदोप्तातानाहुर्लोकभयंरान ।

अप्यभक्रमनाथाया दस्युभ्यो न भवेद्भुवः ॥३७॥

एवं मृशन्त ऋषयो धावतां सर्वतोदिशम ।

पांसुः समुत्थितो भुरिश्छोराणामभिलुम्पताम ॥३८॥

तदुपद्रवमाज्ञाय लोकस्य वसु लुम्पताम ।

भर्तर्युपरते तस्मिन्नन्योन्यं च जिंघासताम ॥३९॥

चोरप्रायं जनपदं हीनसत्त्वमराजकम ।

लोकान्नावारयत्र्छक्ता अपि तद्दोषदर्शिनः ॥४०॥

ब्राह्मणः समदृक शान्तो दीनानां समुपेक्षकः ।

स्रवते ब्रह्मा तस्यापि भिन्नभाण्डात्पयो यथा ॥४१॥

नांगस्य वंशो राजर्षेरेष संस्थातुमर्हति ।

अमोघवीर्या हि नृपा वंशेऽस्मिन केशवाश्रयाः ॥४२॥

विनिश्चित्यैवमृषयो विपन्नस्य महिपतेः ।

ममन्थुरुरुं तरसा तत्रासीद्वाहुको नरः ॥४३॥

काककृष्णोऽतिह्रस्वांगो ह्रस्वबाहुर्महाहनुः ।

ह्रस्वपान्निम्रनासागो रक्ताक्षस्ताम्रमुर्धजः ॥४४॥

तं तु तेऽवनतं दीनं किं करोमीति वादिनम ।

निषीदेत्यब्रुवंस्तात स निषादस्ततोऽभवत ॥४५॥

तस्य वंश्यास्तु नैषादा निगिकाननगोचराः ।

येनाहरज्जायमानो वेनकल्मषमुल्बणम ॥४६॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां चतुर्थस्कन्धे पृथुचरिते निषादोत्पप्तिर्नाम चतुर्दशोऽध्ययः ॥१४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP