संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : चतुर्थः स्कन्धः|
अथ एकत्रिंशो‍ऽध्यायः

चतुर्थः स्कन्धः - अथ एकत्रिंशो‍ऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

तत उप्तन्नविज्ञाना आश्वधोक्षजभाषितम ।

स्मरन्त आत्मजे भार्यां विसृज्य प्राव्रजन गृहात ॥१॥

दीक्षिता ब्रह्मासत्रेण सर्वभुतात्ममेधसा ।

प्रतीच्या दिशि वेलाया सिद्धोऽभुद्यत्र जाजलिः ॥२॥

तान्निर्जितप्राणमनोवचोदृशो जितासन्नान शान्तसमानविग्रहान ।

परेऽमले ब्रह्मणि योजितात्मनः सुरासुरेड्यो ददृशे स्म नारदः ॥३॥

तमागतं त उत्थागं प्रणिपत्याभिनन्द्य च ।

पुजयित्वा यथादेशं सुखासीनमथाब्रुवन ॥४॥

प्रचेतस ऊचुः

स्वागतं ते सुरर्षेऽद्य दिष्ट्या नो दर्शन गतः ।

तव चड्‌क्रमणं ब्रह्मान्नभयाय यथा रवेः ॥५॥

यदादिष्टं भगवता शिवेनाधोक्षजेन च ।

तद गृहेषु प्रसक्तानाम प्रायशं क्षपितं प्रभो ॥६॥

तन्नः प्रद्यो९तयाध्यात्मज्ञानं तत्वार्थदर्शनम ।

येनात्र्जसा तरिष्यामो दुस्तरं भवसागरम ॥७॥

मैत्रेय उवाच

इति प्रचेतसां पृष्टो भगवान्नारदो मुनिः ।

भगवत्युत्तमश्लोकः आविष्टात्माब्रवीन्नृपान ॥८॥

नारद उवाच

तज्जम तानि कर्माणि तदायुस्तन्मनो वचः ।

नृणां येनेहं विश्वात्मा सेव्यते हरिरीश्चरः ॥९॥

किं जन्मभिस्त्रिभिर्वेह शौक्लसवित्रयाज्ञिकैः ।

कर्मभिर्वा त्रयीप्रोक्तैह पुंसोऽपि विबुधायुषा ॥१०॥

श्रुतेन तपसा वा किं वचोभिश्चित्तवृत्तिभिः ।

बुद्धया वा किं निपुणया बलेनेन्द्रियराधसा ॥११॥

किं वा योगेन सांख्येन न्यासस्वाध्याययोरपि ।

किं वा श्रेयोभिरन्यैश्च न यत्रात्मप्रदो हरिः ॥१२॥

श्रेयसामपि सर्वेषामात्मा ह्रावधिरर्थतः ।

सर्वेषामपि भुतांना हरिरात्माऽऽत्मदः प्रियः ॥१३॥

यथा तरोर्मूलनिषेचनेन तृप्यन्ति तत्स्कन्धभुजोपशाखाः ।

प्राणोपहाराच्च यथेन्द्रियाणां तथैव सर्वार्हणमच्युतेज्या ॥१४॥

यथैव सुर्यात्प्रभवन्ति वारः पुनश्च तस्मिन प्रविशन्ति काले ।

भुतानि भुमौ स्थिरजंगमनि तथा हरावेव गुणप्रवाहः ॥१५॥

एतत्पदं तज्जगदात्मनः परं सकृद्विभातं सवितृर्यथा प्रभा ।

यथाऽसवो जाग्रति सुप्तशक्तयो द्रव्यक्रियाज्ञानाभिदाभ्रमात्ययः ॥१६॥

यथा नभस्यभ्रतमः प्रकाशा भवन्ति भुपा न भवन्त्यनुक्रमात ।

एवं परे ब्रह्माणि शक्तयस्त्वमु रजस्तमः सत्त्वमिति प्रवाहः ॥१७॥

तेनैकमात्मानमशेषदेहिनां कालं प्रधानं पुरुषं परेशम ।

स्वतेजसा ध्वस्तगुणप्रवाहमात्मैकभावेन भजध्वमद्धा ॥१८॥

दयया सर्वभुतेषु सन्तुष्ट्या येन केन वा ।

सर्वेंन्द्रियोपशान्त्या च तुष्यत्याशु जनार्दनः ॥१९॥

अपहतसकलैषनामलात्म न्यविरतमेधितभावनोपहुतः ।

निजजनवशगत्वमात्मनोऽय न्नसरति छिद्रवदक्षरः सतांहि ॥२०॥

न भजति कुमनीषिणां स इज्यां हरिरधनात्मधनप्रियो रसज्ञः ।

श्रुत्तधनकुलकर्मणं मदैर्ये विदधति पापमकिंचनेषुसत्सु ॥२१॥

श्रियमनुचरतीं तदर्थिनश्च द्विपदपतीन विबुधांश्च यत्स्वपुर्णः ।

न भजति निजभृत्यवर्गतन्त्र कथममुमुद्वैसृजेत्पुमान कृतज्ञः ॥२२॥

मैत्रेय उवाच

इति प्रचेतसो राजन्नन्यश्च भगवत्कथाः ।

श्रावयित्वा ब्रह्मालोकं ययौ स्वायम्भुवो मुनिः ॥२३॥

तेऽ‍पि तन्मुखनिर्यातं यशो लोकमलापहम ।

हरेर्निशम्य तत्पादं ध्यायन्तस्तद्गतिं ययुः ॥२४॥

एतत्तेऽभिहितं क्षत्तर्यन्मां त्वं परिपृष्टवान ॥

प्रचेतसां नारदस्य संवादं हरिकीर्तनम ॥२५॥

श्रीशुक उवाच

य एष उत्तनपदो मानवस्यानुवर्णितः ।

वंश प्रियव्रतस्यापि निबोध नृपसत्तम ॥२६॥

यो नारदादात्मविद्यामधिगम्य पुनर्महीम ।

भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात्पदम ॥२७॥

इमां तु कौषारविणोपवर्णितां क्षतां निशम्याजितवादसत्कथाम ।

प्रवृद्धभावोऽश्रुकलाकुलो मुने र्दधार मूर्धो चरणं हृदा हरेः ॥२८॥

विदुर उवाच

सोऽयमद्य महायोगिन भवता करुणात्मना ।

दर्शितेस्तमसः पारो यत्राकित्र्चनगो हरिः ॥२९॥

श्रीशुक उवाच

इत्यानम्य तमाममन्त्र्य विदुरो गजसाह्वयम ।

स्वानां दिदृक्षुः प्रययौ ज्ञातीनां निर्वृताशयः ॥३०॥

एतद्यः श्रृणुयाद्राजनु राज्ञां हर्यर्पितात्मनाम ।

आयुर्धन यशः स्वस्ति गतिमैश्वर्यमाप्रुयात ॥३१॥

इति श्रीमद्भागवते महापुराण वैयासिक्यामष्टादशसाहस्रयां पारमहंस्यां संहितायां चतुर्थस्कन्धे प्रचेतसोपख्यानं नामैकत्रिंशोऽध्यायः ॥३१॥

इति चतुर्थः स्कन्ध समाप्तः ।

॥ हरिः ॐ तत्सत ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP