संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : चतुर्थः स्कन्धः|
अथ दशमोऽध्यायः

चतुर्थः स्कन्धः - अथ दशमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

प्रजापतेर्दुहितरं शिशुमारस्य वै ध्रुवः ।

उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ ॥१॥

इलायामापि भार्यांयां वायोः पुत्र्यां महाबलः ।

पुत्रमुत्कलनामानं योषिद्रत्‍नमजीजनत ॥२॥

उत्तमस्त्वकृतोद्वाहो मृगयायां बलियसा ।

हतः पुण्यजनेनाद्रौ तन्मातास्य गतिं गता ॥३॥

ध्रुवो भ्रातृवधं श्रुत्वा कोपामर्षशुचार्पितः ।

जैत्रं स्यन्दनमास्थाय गतः पुण्यजनालयम ॥४॥

गत्वोदीचीं दिशं राजा रुद्रानुचरसेविताम ।

ददर्श हिमवदद्रोण्यां पुरीं गुह्याकसंकुलाम ॥५॥

दध्मौ शंख बृहद्वाहुः खं दिशश्चानुनदयन ।

येनोद्विग्रदृशः क्षत्तरुपदेव्योऽत्रसन्भृशम ॥६॥

ततो निष्क्रम्य बलिन उपदेवमहाभटाः ।

असहन्तस्तन्निनादमभिपेतुरुदायुधाः ॥७॥

स तानापततो वीर उग्रधन्वा महारथः ।

एकैकं युगपत्सर्वानहन बाणैस्त्रिभिस्त्रिभिः ॥८॥

ते वै ललाटलग्नैस्तैरिषुभिः सर्व एव हि ।

मत्वा निरस्तमात्मानमांशसन कर्म तस्य तत ॥९॥

तेऽपि चामुममृष्यन्तः पादस्पर्शमिवोरगाः ।

शरैरविध्यन युगपद द्विगुणं प्रचिकीर्षवः ॥१०॥

ततः परिघनिश्त्रिशैः प्रासशुलपरश्वधैः ।

शक्त्यृष्टिभिर्भुशुण्डीभिश्चित्रवाजैः शरैरपि ॥११॥

अभ्यवर्षन प्रकुपिताः सरथं सहसारथिम ।

इच्छन्तस्तत्प्रतीकर्तुमयुतानि त्रयोदश ॥१२॥

औतानपादिः स तदा शस्त्रवर्षेण भुरिणा ।

न उपादृश्यत च्छन्न आसारेण यथा गिरिः ॥१३॥

हाहाकारस्तदैवासीत्सिद्धानां दिवि पश्यताम ।

हतोऽयं मानवः सुर्यो मग्नः पुण्यजनार्णवे ॥१४॥

नदत्सु यातुधानेषु जयकाशिष्वथो मृधे ।

उदतिष्ठद्रथस्तस्य नीहारादिव भास्करः ॥१५॥

धनुर्विस्फूर्जयन्दिव्यं द्विषतां खेदमुद्वहन ।

अस्त्रौघं व्यधमद्वाणैर्घनानीकमिवानिलः ॥१६॥

तस्य ते चापनिर्मुक्ता भित्वा वर्माणि रक्षसाम ।

कायानाविविशुस्तिग्मा गिरिनशनयो यथा ॥१७॥

भल्लैः संछिद्यमानांना शिरोभिश्चारुकुण्डलैः ।

ऊरुभिर्हेमतालाभैर्दोर्भिर्वलयवल्गुभिः ॥१८॥

हारकेयुरमुकुटैरुष्णीषैश्च महाधनैः ।

आस्तृतास्ता रणभुवो रेजुर्वीरमनोहराः ॥१९॥

हतावशिष्ठा इतरे रणाजिराद रक्षोगणाः क्षत्रियवर्यसायकैः ।

प्रायो विवृक्णावयवा विदुद्रुवुर्मृगेन्द्रविक्रीडीतयुथपा इव ॥२०॥

अपश्यमानः स तदाऽऽततायिनं महामृधे कंचन मानवोत्तमः ।

पुरीं दिदृक्षन्नपि नाविशद द्विषां न मायिनां वेद चिकीर्षितं जनः ॥२१॥

इति ब्रुवंश्चित्ररथः स्वसारथिं यत्तः परेषां प्रतियोंगशकिंतः ।

शुश्राव शब्दं जलधेरिवे रितं नभस्वतो दिक्षु रजोऽन्वदृश्यत ॥२२॥

क्षणेनाच्छदितं व्योम घनानीकेन सर्वतः ।

विस्फुरत्तडिता दिक्षु त्रासयत्स्तनयित्‍नुना ॥२३॥

ववृषु रुधिरौघासृकपुयविण्मुत्रमेदसः ।

निपेतुर्गगनादस्य कबन्धान्यग्रतोऽनघ ॥२४॥

ततः खेऽदृश्यत गिरिर्निपेतुः सर्वतोदिशम ।

गदापरिघनिस्त्रिंशमुसलाः साश्मवर्षिणः ॥२५॥

अहयोऽशनिनिःश्वासा वनन्तोऽग्नी रुषाक्षिभिः ।

अभ्यधावन गजा मत्ताः सिंहव्याघ्राश्च युथशः ॥२६॥

समुद्र ऊर्मिभिर्भीमः प्लावयन सर्वतो भुवम ।

आससाद महाह्रादः कल्पान्त इव भीषणः ॥२७॥

एवंविधान्यतेकानि त्रासनान्यमनस्विनाम ।

ससृजुस्तिग्मगतम आसुर्या माययासुराः ॥२८॥

ध्रुवे प्रयुक्तामसुरैस्तां मायामतिदुस्तराम ।

निशाम्य तस्य मुनयः शमाशंसन समागताः ॥२९॥

मुनय ऊचुः

औत्तानपादे भगवांस्तव शांर्गधन्व देवः क्षिणोत्ववनतार्तिहरो विपक्षान ।

यत्रामधेयमभिधाय निशम्य चाद्धा लोकोऽत्र्जसा तरति दुस्तरमंग मृत्युम ॥३०॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां चतुर्थस्कन्धे दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP