संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : चतुर्थः स्कन्धः|
अथ पंचविंशोऽध्यायः

चतुर्थः स्कन्धः - अथ पंचविंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

इति सन्दिश्य भगवान बार्हिषदैरभिपुजितः ।

पश्यतां राजापुत्राणां तत्रैवान्तर्दधे हरः ॥१॥

रुद्रगीतं भगवतः स्तोत्रं सर्वे प्रचेतसः ।

जपन्तस्ते तपस्तेपुर्वर्षाणामयुतं जले ॥२॥

प्राचीनबर्हिषं क्षत्तः कर्मस्वासक्तमानसम ।

नारदोऽध्यात्मतत्त्वज्ञः कृपालुः प्रत्यबोधयत ॥३॥

श्रेयस्त्वं कतमद्राजन कर्मणात्मन इहसे ।

दुःखहानिः सुखावाप्तिः श्रेयस्तन्नेह चेष्यते ॥४॥

राजोवाच

न जानामि महाभाग परं कर्मापविद्धधीः ।

ब्रुहि मे विमलं ज्ञानं येन मुच्येय कर्मभिः ॥५॥

गृहेषु कुटधर्मेषु पुत्रदारधनार्थधीः ।

न परं विन्दते मूढो भ्राम्यन संसारवर्त्मसु ॥६॥

नारद उवाच

भो भोः प्रजापते राजन पशुनु पश्य त्वयाध्वरे ।

संज्ञापितात्र्जीवसंघन्निर्घृणेन सहस्त्रशः ॥७॥

एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव ।

सम्परेतमाः कुटैश्छिन्दन्त्युत्थितमन्यवः ॥८॥

अत्र ते कथयिष्ये‍ऽमुमितिहासं पुरातनम ।

पुरत्र्जनस्य चरित्रं निबोध गदतो मम ॥९॥

आसीत्पुरत्र्जनो नाम राजा राजन बृहच्छ्रवाः ।

तस्याविज्ञातनामाऽऽसीत्सखाऽविज्ञातचेष्टितः ॥१०॥

सोऽन्वेषमणः शरणं बभ्राम पृथिवीं प्रभुः ।

नानुरुपं यदाविन्ददभुत्स विमना इव ॥११॥

न साधु मेने ताः सर्व भुतले यावतीः पुरः ।

कामान कामयमानोऽसौ तस्य तस्योपपत्तये ॥१२॥

स एकदा हिमवतो दक्षिणेष्वथ सानुषु ।

ददर्श नवभिर्द्वार्भिः पुरं लक्षितलक्षणाम ॥१३॥

प्राकरोपवनाट्टालपरिखैरक्षतोरणैः ।

सर्णरौपायसै श्रृगैह संकुलां सर्वतो गृहैः ॥१४॥

नीलस्फटिकवैदुर्यमुक्तामरकतारुणैः ।

क्लृप्तहर्म्यस्थलीं दीप्तांश्रियां भोगवतीमिव ॥१५॥

सभाचत्वरथ्यभिराक्रिडायतनापणैः ।

चैत्यध्वजपताकाभिर्युक्तां विद्रुमवेदिभिः ॥१६॥

पुर्यास्तु बाह्मोपवने दिव्यद्रुमलताकुले ।

नदद्विहंगालिकुलकोलाहलजलाशये ॥१७॥

हिमनिर्झरविप्रुष्मत्कुसुमाकरवायुना ।

चलत्प्रवालविटपनलिनीतटसम्पादि ॥१८॥

नानारण्यमृगव्रातैरनाबाधे मुनिव्रतै ।

आहुंतं मन्यते पान्थो यत्र कोकोलकुजितैः ॥१९॥

यदृच्छयाऽऽगतां तत्र ददर्श पमदोत्तमाम ।

भृत्यैर्दशभिरायान्तीमेकैकशतनायकैः ॥२०॥

पंचशीर्षाहिना गुप्तां प्रतीहारेण सर्वतः ।

अन्वेषमाणामृषभमप्रौढां कामरुपिणीम ॥२१॥

सुनासां सुदतीं बालां सुकपोलां वराननाम ।

समविन्यस्तकर्णाभ्यां बिभ्रतीं कुण्डलश्रियम ॥२२॥

पिंशगंनीवीं सुश्रोणी श्यामां कनकमेखलाम ।

पद्भ्यां क्वणद्बभ्यां चलतीं नूपुरैर्देवतामिव ॥२३॥

स्तनौ व्यत्र्जितकैशारौ समवृतौ निरन्तरौ ।

वस्त्रान्तेन निगृहन्तीं व्रीड्या गजगामिनीम ॥२४॥

तामाह ललितं वीरः सव्रीडस्मितशोभनाम ।

स्निग्धेनापांगपुखेनः स्पृष्ट प्रेमोदभ्रमदभ्रुवा ॥२५॥

का त्वं कत्र्जपलाशाक्षि कस्यासीह कुतः सति ।

इमामुपपुरी भीरु किम चिकीर्षसि शंस मे ॥२६॥

क एतेऽनुपथा ये त एकादश महाभटाः ।

एता वा ललनाः सुभ्रु कोऽयं तेऽहिं पुरः सरः ॥२७॥

त्वं ह्रीर्भवान्यस्यथ वाग्रमा पतिं विचिन्वती किं मुनिवद्रहो वने ।

त्वदंगघिर्कामात्पसमस्तकामं क्व पद्मकोशः पतितः कराग्रात ॥२८॥

नासां वरोर्वन्यतमा भुविस्पृक पुरीमिमां वीरवरेण साकम ।

अर्हस्यलंकर्तुमदभ्रकर्मणा लोकं परं श्रीरिव यज्ञपुंसा ॥२९॥

यदेष मापांगविखड्णितेन्द्रियं सव्रीडभावस्मिताविभ्रमदभ्रुवा ।

त्वयोपसृष्टो भगवान्मनोभवः प्रबाधतेऽथानुगृहाण शोभने ॥३०॥

त्वदाननं सुभ्रु सुतारलोचनं व्यालम्बिनीलालकवृन्दसंवृतम ।

उन्नीय मे दर्शन वल्गुवाचकं यदवीड्या नाभिमुखं शुचिस्मिते ॥३१॥

नारद उवाच

इत्थं पुरत्र्जनं नारी याचमानमधीरवत ।

अभ्यनन्दत तं वीरं हसन्ती वीर मोहिता ॥३२॥

न विदाम वयं सम्यक्वर्तारं पुरुषर्षभ

आत्मनश्च परस्यापि गोत्रं नाम च यत्कृतम ॥३३॥

इहाद्य सन्तमात्मानं विदाम न ततः परमः ।

येनेयं निर्मिता वीर पुरी शरणमात्मनः ॥३४॥

एते सखायः सख्यो मे नरा नार्यश्च मानद ।

सुप्तायां मयि जागर्ति नागोऽयं पालयन पुरीम ॥३५॥

दिष्ट्याऽऽगतोऽसि भद्रं ते ग्राम्यान कामानभीप्ससे ।

उद्वहिष्यामि तांस्तेऽहं स्वबन्धुभिररिन्दम ॥३६॥

इमां त्वमधितिष्ठस्व पुरीं नवमुखीं विभो ।

मयोपनीतान गृह्नानः कामभोगान शतं समाः ॥३७॥

कं नु त्वदन्यं रमये ह्यारतिज्ञमकोविदम ।

असम्परायाभिमुखमश्वस्तनविदं पशुम ॥३८॥

धर्मो ह्यात्रार्थकामौ च प्रजानन्दोऽमृतं यशः ।

लोका विशोका विरजा यान न केवलिनी विदुः ॥३९॥

पितृदेवर्षिमत्यांनां भुतानामात्मनश्च ह ।

क्षेम्यं वदन्ति शरणं भवेऽस्मिन यद गृहाश्रमः ॥४०॥

का नाम वीर विख्यांत वदान्यं प्रियदर्शनम ।

न वृणीत प्रियं मादृशी त्वादृशं पतिम ॥४१॥

कस्या मनस्ते भुवि भोगिभोगयोः स्त्रिया न सज्जेद्भुजयोर्महाभुज ।

योऽनाथवर्गाधिमलं घृणोद्धत स्मितावलोक्न चरत्यपोहितुम ॥४२॥

नारद उवाच

इति तौ दम्पती तत्र समुद्य समयं मिथः ।

तां प्रविश्य पुरीं राजन्मुमुदाते शतं समाः ॥४३॥

उपगीयमानो ललितं तत्र तत्र च गायकैः ।

क्रीडन परिवृतः स्त्रीभिर्ह्रदिनीमाविशच्छुचौ ॥४४॥

सप्तोपरि कृता द्वारः पुरस्तस्यास्तु द्वे अधः ।

पृथग्विषयगत्यर्थं तस्यां यः कश्चनेश्वरः ॥४५॥

पंच द्वारस्तु पौरस्त्या दक्षिणैका तथोत्तरा ।

पश्चिमे द्वे अमुषां ते नामानि नृप वर्णये ॥४६॥

खद्योताऽऽविर्मुखी च प्रागद्वारावेकत्र निर्मिते ।

विभ्राजितं जनपदं याति ताभ्यां द्युमत्सखः ॥४७॥

नलिनी नालिनी च प्रागद्वारावेकत्र निर्मिते ।

अवधुतसखस्ताभ्यां विषयं याति सौरभम ॥४८॥

मुख्या नाम पुरस्ताद द्वास्तयाऽऽपणबहुदनौ ।

विषयौ याति पुरराड्रसज्ञविपणान्वितः ॥४९॥

पितृहुर्नृप पुर्या द्वार्दक्षिणेन पुरत्र्जनः ।

राष्ट्रं दक्षिणपत्र्चांल याति श्रुतधरन्वितः ॥५०॥

देवहुर्नाम पुर्या द्वा उत्तरेण पुरत्र्जनः ।

राष्ट्रमुत्तरपंचालं याति श्रुतधरान्वितः ॥५१॥

आसुरी नाम पश्चाद द्वास्तया याति पुरत्र्जनः ।

ग्रामकं नाम विषयं दुर्मदेन समन्वितः ॥५२॥

निऋतिर्नाम पश्चाद दास्तया याति पुरत्र्जनः ।

वैशसं नाम विषयं लुब्धकेन समन्वितः ॥५३॥

अन्धावमीषां पौराणां निर्वाक्प्रेशस्कृतावुभौ ।

अक्षण्वतामधिपतिस्ताभ्यां याति करोति च ॥५४॥

स यर्ह्रान्तः पुरगतो विषुचीनसमन्वितः ।

मोहं प्रसादं हर्षं वा याति जायात्मजोद्भवम ॥५५॥

एवं कर्मसु संसक्तः कामात्मा वत्र्चितोऽबुधः ।

महिषी यद्यदीहेत तत्तदेवान्ववर्तत ॥५६॥

क्वचित्पिबन्त्यां पिबति मदिरां मदविह्वलः ।

अश्रन्त्यां क्वचिदश्राति जक्षत्यां सह जक्षति ॥५७॥

क्वचिद्वायति गायन्त्या रुदत्यां रुदति क्वचित ।

क्वचिद्धसन्त्या हसति जल्पन्त्यामनु जल्पति ॥५८॥

क्वचिद्धवति धावन्त्यां तिष्ठन्त्यामनु तिष्ठति ।

अनु शेते शयानायामन्वास्ते क्वचिदसातीम ॥५९॥

क्वचिच्छृणोति श्रृण्वान्त्यां पश्यन्त्यामनु पश्यति ।

क्वचिज्जिघ्रति जिघ्रन्त्यां स्पृशन्त्यां स्पृशति क्वचितः ॥६०॥

क्वचित्त्व शोचतीं जायामनुशोचति दीनवत ।

अनु हृष्यति हृष्यन्त्यां मुदितामनु मोदते ॥६१॥

विप्रलब्धो महिष्यैवं सर्वप्रकृतिवत्र्चितः ।

नेच्छन्ननुकरोत्यज्ञः क्लेब्यात्क्रीडामृगो यथा ॥६२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां चतुर्थस्कन्धे पुरत्र्जनोपाख्याने पंचविंशोध्यायः ॥२५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP