संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : चतुर्थः स्कन्धः|
अथ षोडशोऽध्यायः

चतुर्थः स्कन्धः - अथ षोडशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

इति ब्रुवाणं नृपतिं गायका मुनिचोदिताः ।

तुष्टुवुस्तुष्तमनसस्तद्वागमृतसेवया ॥१॥

नालं वयं ते महिमानुवर्णने यो देववर्योऽवततार मायया ।

वेनांगजातस्य च पौरुषाणि ते वाचस्पतीनामपि बभ्रमुर्धियः ॥२॥

अथाप्युदारश्रवसः पृथोर्हरेः कलावतारस्य कथामृतादृताः ।

यथोपदेशं मुनिभिः प्रचोदिताः श्लाघ्यानि कर्माणि वयं वितन्महि ॥३॥

एष धर्मभुतां श्रेष्ठो लोकं धर्मेऽनुवर्तयन ।

गोप्ता च धर्मसेतुनां शास्ता तत्परिपन्थिनाम ॥४॥

एष वै लोकपालांना बिभत्यैकस्तनौ तनुः ।

काले काले यथाभागं लोकयोरुभयोर्हितम ॥५॥

वसु काल उपादत्ते काले चायं विमुत्र्चति ।

समः सर्वेषु भुतेषु प्रतपन सुर्यवद्विभुः ॥६॥

तितिक्षत्यक्रमं वैन्य उपर्याक्रमतामपि ।

भुतांना करुणः शश्वदर्तानां क्षितिवृत्तिमान ॥७॥

देवेऽवर्षत्यसौ देवो नरदेववपुर्हसि ।

कृच्छ्रप्राणाः प्रजा ह्योष रक्षिष्यत्यत्र्जसेन्द्रवत ॥८॥

आप्याययत्यसौ लोकं वदनामृतमूर्तिना ।

सानुरागावलोकेन विशदस्मितचारुणा ॥९॥

अव्यक्तवर्मैष निगुढकार्यो गम्भीरवेधा उपगुप्तवित्तः ।

अनन्तमाहात्म्यगुणौकधामा पृथु प्रचेता इव संवृतात्मा ॥१०॥

दुरासदो दुर्विषद आसन्नोऽपि विदुरवत ।

नैवाभिभवितुं शक्यो वेनारण्युत्थितोऽनलः ॥११॥

अन्तर्बहिश्व भुतांना पश्यन कर्माणि चारणैः ।

उदासीन इवाध्यक्षो वायुरात्मेण देहिनाम ॥१२॥

नादण्डयं दन्डयत्येष सुतमात्मद्विषामपि ।

दण्डयत्यात्मजमपि दण्डयं धर्मपथे स्थितः ॥१३॥

अस्याप्रतिह्तं चक्रं पृथोरामानसाचलात ।

वर्तत्ते भगवानर्को यावत्तपति गोगणैः ॥१४॥

रत्र्जयिष्यति यल्लोकमयमात्मविचेष्टितैः ।

अथामुमाहु राजानं मनोरत्र्जनकैः प्रजाः ॥१५॥

दृढव्रतः सत्यसन्धो ब्रह्माण्यो वृद्धसेवकः ।

शरण्य सर्वभुतांना मानदो दीनवत्सलः ॥१६॥

मातृभक्तिः परस्त्रीषु पत्‍न्यामर्ध इवात्मनः ।

प्रजासु पितृतस्निग्धःकिंकरो ब्रह्मवादिनाम ॥१७॥

देहिनामात्मवत्प्रेष्ठ सुहृदां नन्दिवर्धनः ।

मुक्तसंगप्रसंगोऽयं दण्डपाणिरसाधुषु ॥१८॥

अयं तु साक्षाद्भगवांस्त्रधीशः कुटस्थ आत्मा कलयावतीर्णः ।

यस्मिन्नविद्यारचितं निरर्थक पश्यन्ति नानात्वमपि प्रतीतम ॥१९॥

अयं भुवो मण्डलमोदयाद्रेर्गोप्तैकवीरओ नरदेवनाथः ।

आस्थाय जैत्रं रथमात्तचापः पर्यस्यते दक्षिणतो यथार्कः ॥२०॥

अस्मै नृपालाः किल तत्र तत्र बलिं हरिष्यन्ति सलोकपालाः ।

मंस्यन्त एषां स्त्रिय आदिराजं चक्रायुधं तद्यश उद्धरन्त्यः ॥२१॥

अयं महीं गा दुदुहेऽधिराजः प्रजापतिर्वृत्तिकरः प्रजानामः ।

यो लीलायाद्रीन स्वशरासकोट्या भिन्दन समां गामकरोद्यथेन्द्रः ॥२२॥

विस्फूर्ज यन्नाजगवां धनु स्वयं यदाचरत्क्ष्मामविषह्यामाजी

तदा निलिल्युर्दिशि दिश्यसन्तो लांगुलमुद्यम्य यथा मृगेन्दः ॥२३॥

एषोऽश्वमेधान शतमाजहार सरस्वती प्रादुरभावि यत्र ।

अहारषीद्यस्य हयं पुरन्दरः शतक्रतुश्चरमे वर्तमाने ॥२४॥

एष स्वसद्योपवने समेत्य सनत्कुमारं भगवन्तमेकम ।

आराध्य भक्त्याऽलभुतामलं तजज्ञानं यतो ब्रह्मा परं विदन्ति ॥२५॥

तत्र तत्र गिरस्तास्ता इति विश्रुतिविक्रमः ।

श्रोष्यत्यात्माश्रिता गाथाः पृथुः पृथुपराक्रमः ॥२६॥

दिशो विजित्याप्रतिरुद्धचक्रः स्वतेसोप्ताटितलोकशल्य ।

सुरासुरेन्द्रैरुपगीयमान महानुभावो भविता पतिर्भुवः ॥२७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां चतुर्थस्कन्धे षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP