संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : चतुर्थः स्कन्धः|
अथ त्रिंशोऽध्याय

चतुर्थः स्कन्धः - अथ त्रिंशोऽध्याय

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


विदुर उवाच

ये त्वयाभिहिता ब्रह्मन सुताः प्राचीनबर्हिषः ।

ते रुद्रगीतेन हरिं सिद्धिमापुः प्रतोष्य काम ॥१॥

किं बार्हस्पत्येह परत्र वाथ ।

कैवल्यनाथप्रियपार्श्ववर्तिनः ।

आसाद्य देवं गिरिशं यदृच्छया प्रापू परं नूनमथ प्रचेतसः ॥२॥

मैत्रेय उवाच

प्रचेतसोऽन्तरुदधौ पितृरादेशकारिणः ।

जपयज्ञेन तपसा पुरत्र्जनमतोषयन ॥३॥

दशवर्षसहस्रान्ते पुरुषस्तु सनातनः ।

तेषामाविरभूत्कृच्छ्रं शान्तेन शमयन रुचा ॥४॥

सुपर्णस्कन्धमारुढो मेरुश्रृंगमिवाम्बुदः ।

पीतवासा मणिग्रीवः कुर्वन वितिमिरा दिशः ॥५॥

काशिष्णुना कनकवर्णविभुषणेन भ्राजत्कपोलवदनो विलसत्किरीटः ।

आष्टायुधैरनुचरैर्मुनिभिः सुरेन्दै रासेवितो गरुडकिन्नरगीतकीर्तिः ॥६॥

पीनायताष्टभुजमण्डलमध्यलक्ष्म्या स्पर्शच्छ्रिया परिवृतो वनमालयाऽऽद्यः ।

बर्हिष्मतः पुरुष आह सुतान प्रपन्नान पर्जन्यनादरुतया सघृणावलोकः ॥७॥

श्रीभगवानुवाच

वरं वृणीध्वं भंद्र वो यूयं मे नृपनन्दना ।

सौहार्देनापृथग्धर्मास्तृष्टोऽहं सौहृर्दन वः ॥८॥

योऽनुस्मरति सन्ध्यायां युष्माननुदिनं नरः ।

तस्य भ्रातुष्वात्मसाम्यं तथा भुतेषु सौहृदम ॥९॥

ये तु मां रुद्रगीतेन सायं प्रातः समाहिताः ।

स्तुवन्त्यहं कामन्वारान्द्रास्य प्रज्ञां च शोभनाम ॥१०॥

यद्युयं पितुरादेशमग्नहीष्ट्ग मुदान्विताः ।

अथो व उशती कीर्तिर्लोकाननु भविष्यति ॥११॥

भविता विश्रुतः पुत्रोऽनवमो ब्रह्मणो गुणैः ।

य एतामात्मवीर्येण त्रिलोकीं पुरयिष्यति ॥१२॥

कण्डो प्रम्लोचया लब्धा कन्या कमललोचना ।

तां चापविद्धां जगृहुर्भुरुहा नृपनन्दनाः ॥१३॥

क्षुत्क्षामाया मुखे राजा सोमः पीयुषवर्षिणीम ।

देशिनीं रोदमानाया निदधे स दयान्वितः ॥१४॥

प्रजाविसर्ग आदिष्टा पित्रा मामनुवर्तता ।

तत्र कन्यां वरारोहां तामुद्वहत माचिरम ॥१५॥

अपृथग्धर्मशीलांना सर्वेषा वः सुमध्यमा ।

अपृथग्धार्मशीलेयं भूयाप्तन्यर्पिताशया ॥१६॥

दिव्यवर्षसहस्राणां सहस्रमहतौजसः \

भौमन भोक्ष्यथ भोगान वै दिव्यांश्चानुग्रहान्न्मम ॥१७॥

अथ मय्यनपायिन्य भक्त्या पक्कगुणाशयाः ।

उपयास्यथ मद्धाम निर्विद्य निरयादतः ॥१८॥

गृहेष्वाविषतां चापि पुंसां कुशलकर्मणाम ।

मद्वार्तायातयामानां न बन्धाय गृहा मताः ॥१९॥

नव्यवदधृदये यज्ज्ञो ब्रह्मौतदब्रह्मावादिभिः ।

न मुह्रुन्ति न शोचन्ति न हृषन्ति यतो गताः ॥२०॥

मैत्रेय उवाच

एवंब्रुवाण पुरुषार्थभाजनं जनार्दनं प्रात्र्जलयः प्रचेतसः ।

तद्दर्शनध्वस्ततमोरजोमला गिरागृणन गद्गदया सुहृत्तमम ॥२१॥

प्रचेतस ऊचुः

नमो नमः क्लेशविनाशनाय निरुपितोदारगुणह्र्याय ।

मनोवचोवेगपुरोजवाय सर्वाक्षमार्गैरगताध्वने नमः ॥२२॥

शुद्धाय शान्ताय नमः स्वनिष्ठ्या मनस्यपार्थं विलसदद्वयाय ।

नमो गजत्स्थानलयोदयेषु गृहीतमायागुणविग्रहाय ॥२३॥

नमो विशुद्धसत्त्वाय हरये हरिमेधसे ।

वासुदेवाय कृष्णाय प्रभवे सर्वसात्वताम ॥२४॥

नमः कमलनाभयं नमः कमलमालिने ।

नमः कमलपादाय नमस्ते कमलेक्षण ॥२५॥

नमः कमलकित्र्जल्कपिशंगमलावाससे ।

सर्वभुतनिवासाय नमोऽयुंक्ष्महि साक्षिणे ॥२६॥

रुपं भगवता त्वेतदशेषक्लेशसंक्षयम ।

आविष्कृतंनः क्लिष्टानां किमन्यदनुकम्पितम ॥२७॥

एतावत्त्वं हि विभुभिर्भाव्यं दीनेषु वत्सलैः ।

यदनुस्मर्यते काले स्वबुद्धायाऽभस्ररन्धन ॥२८॥

येनोपशान्तिर्भुतानां क्षुल्लकानामपीहताम ।

अन्तर्हितोऽन्तहृदये कस्मान्नो वेद नाशिषः ॥२९॥

असावेव वरोऽस्माकमीप्सीतो जगतःपते ।

प्रसन्नो भगवान ये षामपवर्गगुरुर्गतिः ॥३०॥

वरं वृणीमहेऽथापि नाथ त्वत्परतः परात ।

न ह्रान्तस्त्वद्विभुतींना सोऽनन्त इति गीयसे ॥३१॥

पारिजातेऽत्र्जसा लब्धे सारंगोऽन्यन्न सेवते ।

त्वदंघ्रिमुलमासाद्य साक्षात्किं किं वृणीमहि ॥३२॥

यावत्ते मायया स्पृष्टा भ्रमाम इह कर्मभिः

तावद्भवत्प्रसंगांना संगः स्नान्नो भवे भवे ॥३३॥

तुलयाम अलवेनापि न स्वर्गं नापुनर्भवम ।

भगवत्संगिसंगस्य मर्त्यांना किमुताशिषा ॥३४॥

यत्रेंड्यन्ते कथा मृष्टास्तृष्णायां प्रशमो यतः ।

निर्वैरं यत्र भुतेषु नोद्वेगो यत्र कश्चन ॥३५॥

यत्र नारायणः साक्षाद्भगवान्नयासिनां गतिः ।

संस्तुयतें सत्कथासु मुक्तसंगैः पुनः पुनः ॥३६॥

तेषां विचरतां पदभ्यां तीर्थांना पावनेच्छया ।

भीतस्य किं न रोचेत तावकानां समागमः॥३७॥

वयं तु साक्षाद्भगवन भवस्य प्रियस्य सख्युः क्षणसंगमेन ।

सदुश्चिकित्स्यस्य भवस्य मृत्यो र्भिषक्तमं त्वाद्य गर्तिम गताः स्मः ॥३८॥

यन्नः स्वधीतं गुरवः प्रसादिता विप्राश्च वृद्धाश्च सदानुवृत्या ।

आर्या नताः सुहृदो भ्रातरश्च सर्वाणि भुतान्यनसुययैव ॥३९॥

यन्नः सुतप्तं तप एतदीश निरन्धसां कालमदभ्रमप्सु ।

सर्वं तदेतत्पुरुषस्य कालमदभ्रमप्सु ।

सर्वं तदेतत्पुरुषस्य भ्रुमो वृणोमहे ते परितोषणाय ॥४०॥

मनुः स्वयम्भुर्भगवान भवश्च येऽन्ये तपोज्ञानविशुद्धसत्वा ।

अदृष्टपारा अपि यन्महिम्रः स्तुवन्त्यथोत्वाऽऽत्मसमं गृणीमः ॥४१॥

नमः समाय शुद्धाय पुरुषाय पराय च ।

वासुदेवाय सत्वाय तुभ्यं भगवते नमः ॥४२॥

मैत्रेय उवाच

इति प्रचेतोभिरभिष्टुतो हरिः प्रीतस्तथेत्याह शरण्यवत्सलः ।

अनिच्छतां यानमतृत्पचक्षुषां ययौ स्वधामानपवर्गवीर्यः ॥४३॥

अथ निर्याय सलिलात्प्रचेतस उदन्वतः ।

वीक्ष्याकुप्यन्द्रुमैश्छन्नां गां गां रोदधुमिवोच्छ्रितैः ॥४४॥

ततोऽग्निमारुतौ राजन्नमुत्र्चन्मुखतो रुषा ।

महीं निर्वीरुधं कर्तुं संवर्तक इवात्यये ॥४५॥

भस्मसात्क्रियमाणांसतान्द्रुमान वीक्ष्य पितामहः ।

आगतः शमयामास पुत्रान बर्हिष्मतो नयैः ॥४६॥

तत्रावशिष्टा ये वृक्षा भीता दुहितरं तदा ।

उज्जह्रुस्ते प्रचेतोभ्य उपदिष्टाः स्वयम्भुवा ॥४७॥

ते च ब्रह्माण आदेशान्मारिषामुइपयेमिरे ।

यस्यां महदवज्ञानादजन्यजनयोनिजः ॥४८॥

चाक्षुचे त्वन्तरे प्राप्ते प्राक्सर्गे कालविद्रुते ।

यः ससर्ज प्रजा इष्टा स दक्षो दैवचोदितः ॥४९॥

यो जायमानः सर्वेषां तेजस्तेजस्विनांरुचा ।

स्वयोपादत्त दाक्ष्याच्च कर्मणां दक्षमब्रुवन ॥५०॥

तं प्रजासर्गरक्षायमनादिरभिषिच्य च ।

युयोज युयुजेऽन्यांश्च स वै सर्वप्रजापतीन ॥५१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे त्रिंशोऽध्यायः ॥३०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP