संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : चतुर्थः स्कन्धः|
अथ द्वितीयोऽध्यायः

चतुर्थः स्कन्धः - अथ द्वितीयोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


विदुर उवाच

भवे शीलवतां श्रेष्ठे दक्षो दुहितुवत्सलः ।

विद्वेषमकरोत्कस्मारदादृत्यात्मजां सतीम ॥१॥

कस्तं चराचरगुरुं निर्वैरं शान्तविग्रहम ।

आत्मारामं कथं द्वेष्टि जगतो दैवतं महत ॥२॥

एतदाख्याहि मे ब्रह्मन जामातुः श्वशुस्य च ।

विद्वेषस्तु यतः प्राणास्तत्यजे दुस्तजानसती ॥३॥

मैत्रेय उवाच

पुरा विश्वसृजां सत्रे समेताः परमर्षयः ।

तथामरगणाः सर्वे सानुगा मुनयोऽग्नयः ॥४॥

तत्र प्रविष्टमृषयो दृष्टार्कमिव रोचिषा ।

भ्राजमानं वितिमिरं कुर्वन्त तन्महत्सदः ॥५॥

उदतिष्ठन सदस्यास्ते स्वधिष्णेभ्यः सहाग्रयः ।

ऋते विरिचं शर्वं च तद्भासाऽऽक्षिप्तचेतसः ॥६॥

सदसस्पतिभिर्दक्षो भगवान साधुसत्कृतः ।

अजं लोकगुरु नत्वा निषसाद तदाज्ञया ॥७॥

प्राडनिषण्णं मृडं दृष्टा नामृशत्तदनादृतः ।

उवाच वामं चक्षुर्भ्यामभिवीक्ष्य दहन्निवः ॥८॥

श्रुयतां ब्रह्मर्षयो मे सहदेवाः सहाग्नयः ।

साधुनां ब्रुवतो वृत्तं नाज्ञानान्न च मत्सरात ॥९॥

अयं तु लोकपालानां यशोघ्रो निरपत्रपः ।

सद्भिराचारितः पन्था येन स्तब्धेन दुषितः ॥१०॥

एष मे शिष्यतां प्राप्तो यन्मे दुहितरग्रहीत ।

पाणि विप्राग्निमुखतः सावित्र्या इव साधुवत ॥११॥

गृहीत्वा मृगशावाक्ष्या पार्णिं मर्कटलोचनः ।

प्रत्युत्थानाभिवादार्हे वाचाप्यकृत नोचितम ॥१२॥

लुप्तक्रियाशुचये मानिने भिन्नसेतवे ।

अनिच्छन्नप्यदां बालां शुद्रायेवोशतीं गिरम ॥१३॥

प्रेतावासेषु घोरेषु प्रेतैर्भूतगणैर्वृतः ।

अटत्युन्मत्तवन्नग्नो व्युक्तकेशो हसन रुदन ॥१४॥

चित्ताभस्मकृतस्नान प्रेतस्रडन्रास्थिभुषणः ।
शिवापदेशो ह्याशिवो मत्तो मत्तजनप्रियः ।

पतिः प्रथमभुतांनां तमोमात्रात्मकात्मनामः ॥१५॥

तस्मा उन्मादनाथाय नष्टशौचाय दुर्हृदे ।

दत्ता बत मया साध्वी चोदिते परमेष्ठिना ॥१६॥

मैत्रेय उवाच

विनिन्द्यैव स गिरिशमप्रतीपमवस्थितम ।

दक्षोऽथाप उपस्पृश्य देवैर्देवगणाधमः ॥१८॥

निषिध्यमानः स सदस्यमुख्यैर्दक्षो गिरित्राय विसृज्य शापम ।

तस्मादिनिष्क्रम्य विवृद्धमन्यु र्जगाम कौरव्य निजं निकेतनम ॥१९॥

विज्ञाय शापं गिरिशानुगाग्रणीर्नन्दीक्षरो रोषकषायदुषितः ।

दक्षाय शापं विससर्ज दारुणं ये चान्वमोदस्तदवाच्यतां द्विजाः ॥२०॥

य एतन्मर्त्यमुद्दिश्य भगवत्यप्रतिद्रुहि ।

द्रुह्यात्यज्ञः पृथग्दृष्टिस्तत्त्वतो विमुखो भवेत ॥२१॥

गृहेषु कुटधर्मेषु सक्तो ग्राम्यसुखेच्छया ।

कर्मतन्त्रं वितनुते वेदवादविपन्नधीः ॥२२॥

बुद्धया पराभिध्यायिन्या विस्मृतात्मगतिः पशुः ।

स्त्रीकामः सोऽस्त्वतितरां दक्षो वस्तमुखोऽचिराग ॥२३॥

विद्याबुद्धिरविद्यायां कर्ममयामसौ जडः ।

संसरन्त्विह ये चामुमनु शर्वावमानिनम ॥२४॥

गिरः श्रुतायाः पुष्पिण्या मधुगन्धेन भुरिणा ।

मथा चोन्मथितात्मानः सम्मुह्यान्तु हरद्विषः ॥२५॥

सर्वभक्षा द्विजा वृत्यै धृतविद्यातपोव्रताः ।

वित्तदेहोन्द्रियारामा याचका विचरन्त्विह ॥२६॥

तस्यैवं ददतः शापं श्रुत्वा द्विजकुलाय वै ।

भृगुः प्रत्यसृजच्छापं ब्रह्मादण्डं दुरत्ययम ॥२७॥

भवव्रतधरा ये च ये च तान समनुव्रताः ।

पाखण्डिनस्ते भवन्तु सच्छास्त्रपरिपन्थिनः ॥२८॥

नष्टशौचा मूढधियो जटाभस्मास्थिधारिणः ।

विशन्तु शिवदीक्षायां यत्र दैवं सुरासवम ॥२९॥

ब्रह्मा च ब्राह्माणांश्चैव यद्युयं परिनिन्दथ ।

सेतुं विधारणं पुंसामतः पाखण्डमाश्रिताः ॥३०॥

एष एव ही लोकांना शिवः पन्थाः सनातनः ।

यं पुर्वे चानुसंतस्थुर्यत्प्रामाणं जनार्दनः ॥३१॥

तदब्रह्म परमं शुद्धं सतां वर्त्म सनातनम ।

विगर्ह्या यात पाषण्डं दैवं वो यत्र भुतराट ॥३२॥

मैत्रेय उवाच

तस्यैवं वदतः शापं भृगोः स भगवान भवः ।

निश्चक्राम ततः किज्चिद्विमना इव सानुगः ॥३३॥

ते‍ऽपि विश्वसृजः सत्रं सहस्रपरिवत्सरान ।

संविधाय महेष्वास यत्रेज्य ऋषभो हरिः ॥३४॥

आप्लुत्यावभृथं यत्र गंगा यमुनयान्विता ।

विरजेनात्मना सर्व स्व स्वं धाम ययुस्ततः ॥३५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे दक्षशापो नाम द्वितीयोऽध्याय ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP