संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : चतुर्थः स्कन्धः|
अथ तृतीयोऽध्यायः

चतुर्थः स्कन्धः - अथ तृतीयोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

सदा विद्विषतोरेवं कालो वै ध्रियमाणयोः ।

जामातुः श्वशुरस्यापि सुमहानतिचक्रमे ॥१॥

यदभिषिक्तो दक्षस्तु ब्रह्माणा परमेष्ठिना ।

प्रजापतींनां सर्वेषामाधिपत्ये स्मयोऽभवत ॥२॥

इष्ट्वा स वाजपेयेन ब्रह्निष्ठानभिभुय च ।

बृहस्पतिसवं नाम समारेभे क्रतुत्तमम ॥३॥

तस्मिन ब्रह्मार्षयः सर्वे देवर्षिपितृदेवतः ।

आसन कृतस्वस्त्यनास्तत्पन्त्यश्च सभर्तृकाः ॥४॥

तदुपश्रुत्य नभसि खेचराणां प्रजल्पताम ।

सती दाक्षायणी देवी पितृर्य़ज्ञमहोत्सवम ॥५॥

व्रजन्तीः सर्वतो दिग्भ उपदेववरस्त्रियाः ।

विमानयानाः सप्रेष्ठा निष्ककण्ठीः सुवससः ॥६॥

दृष्टा स्वानिलयाभ्याशे लोलाक्षीर्मृकुण्दलाः ।

पतिं भुतपतिं देवमौत्सुक्यादभ्यभाषत ॥७॥

सत्युवाच

प्रजापतेस्ते श्वशुरस्य साम्प्रतं निर्यापितो यज्ञमहोत्सवः किल ।

वयं च तत्राभिसराम वाम ते यद्यर्थिताऽमी विबुधा व्रजन्ति हि ॥८॥

तस्मिन भगिन्यो मम भर्तृभिः स्वकै ध्रुवं गमिष्यान्ति सुहृद्दिदृक्षवः ।

अहं च तस्मिन भवताभिकामये सहोपनीतं परिबर्हमर्हितुम ॥९॥

तत्र स्वसृर्मे ननु भर्तृसम्मिता मातृष्वसृः क्लिन्नाधियं च मतरम ।

द्रक्ष्ये चिरोत्कण्ठमनां महर्षिभि रुनीयमानं च मृडाध्वरध्वजम ॥१०॥

त्वय्येतदाश्चर्यमजात्ममायया विनिर्मितं भाति गुणत्रयात्मकम ।

तथाप्यहं योषिदतत्त्वविच्च ते दीना दिदृक्षे भव मे भवक्षितिम ॥११॥

पश्य प्रयान्तीरभवान्ययोषितो ऽप्यलंकृताः कान्तसखा वरुथशः ।

यासां व्रजाद्भिः शितिकण्ठ मण्डितं नभो विमानैः कलहंसपाण्डुभिः ॥१२॥

कथं सुतायाः पितृगेहकौतुकं निशम्य देहः सुरवर्य नेगंते ।

अनाहुता अप्याभियन्ति सौहृदं भर्तुर्गुरोर्देहकृतश्च केतनम ॥१३॥

तन्मे प्रसीदेदममर्त्य वात्र्छितं कर्तु भवान्कारुणिको बतार्हति ।

त्वयाऽऽत्मनोऽर्धेंहमदभ्रचक्षुषा निरुपिता मानुगृहाण याचितः ॥१४॥

ऋषिरुवाच

एवं गिरित्रः प्रिययाभिभाषितः प्रत्यभ्यधत्त प्रहसन सुहृत्प्रियः ।

संस्मारितो मर्मभिदः कुवागिषुन यानाह को विश्वसृजां समक्षतः ॥१५॥

श्रीभगवानुवाच

त्वयोदितं शोभनमेव शोभने अनाहुता अप्यभियन्ति बन्धुषु ।

ते यद्यनुप्तदितदोषदृष्टयो बलीयसानात्म्यमदेन मन्युना ॥१६॥

विद्यातपोवित्तवपुर्वयः कुलैः सतां गुणैः षडभिरसत्तमेतरैः ।

स्मृतौ हतायां भृतमानदुर्दृशः स्तब्धा न पश्यन्ति हि धाम भुयसाम ॥१७॥

नैतादृशांना स्वजनव्यपे क्षया गृहान प्रतीयादनवास्थितात्मनाम ।

येऽभ्यागतान वक्रधियाभिचक्षते आरोपितभ्रुभिरमर्षणाक्षिभिः ॥१८॥

तथारिभिर्न व्यथते शिलीमुखैः शेतेऽर्दितांगो हृदयेन दुयता ।

स्वानां यथा वक्रधियां दुरुक्तिभिः र्दिवानिशं तप्यति मर्मताडितः ॥१९॥

व्यक्तं त्वमुत्कृष्टगतेः प्रजापतेः प्रियाऽऽत्मजानामसि सुभ्रु सम्मता ।

अथापि मानं न पितुह प्रपत्स्यसे मदाश्रयात्कः परितप्यते यतः ॥२०॥

पापच्यमानेन ह्रुदाऽऽतुरेन्द्रियः समृद्धिभिः पुरुषबुद्धिसाक्षिणाम ।

अकल्प एषामधिरोढुममत्र्जसा पदं परं द्वेष्टि यथासुरा हरिम ॥२१॥

प्रत्युद्रप्रश्रयणाभिवादनं विधीयते साधु मिथः सुमध्यमे ।

प्राज्ञैः परस्मै पुरुषाय चेतसा गुहाशयायैव न देहमानिने ॥२२॥

सत्त्वं विशुध वसुदेवशब्दितं यदीयते तत्र पुमानपावृत्तः ।

सत्वे च तस्मिन भगवान वासुदेवो ह्याधोक्षजो मे नमसा विधीयते ॥२३॥

तत्ते निरीक्ष्यो न पितापि देहकृद दक्षो मम द्विट तदनुव्रताश्च ये ।

यो विश्वसृग्यज्ञगतं वरोरु मा मनगसं दुर्वचसाऽकरोत्तिरः ॥२४॥

यदि व्रजिष्यस्यातिहाय मद्वचो भद्र भवत्यां न ततो भविष्यति ।

सम्भावितस्य स्वजनात्पराभवो यदा स सद्यो मरणाय कल्पते ॥२५॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्यां संहितायां चतुर्थस्कन्धे उमारुद्रसंवादे तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP