संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
विदेहमुक्तिः

सर्ववेदसारसंग्रहः - विदेहमुक्तिः

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


जीवन्मुक्तिपदं त्यक्त्वा स्वदेहे कालसात्कृते ।

विश्त्यदेहमुक्तित्वं पवनोऽस्पन्दतामिव ॥९७९॥

ततस्तत्संबभूवासौ यद्गिरामप्यगोचरम् ।

यच्छुन्यवादिनां शून्यं ब्रह्म ब्रह्मविदां च यत् ॥९८०॥

विज्ञानं विज्ञानविदां मलानां च मलात्मकम् ।

पुरुषः सांख्यदृष्टीनामीश्वरोयोगवादिनाम् ॥९८१॥

शिवः शिवगमस्थानां कालः कालैकवादिनाम् ।

यत्सर्वशास्त्रसिद्धान्तं यत्सर्वहृदयानुगम् ।

यत्सर्वं सर्वगं वस्तु तत्तत्त्वंतदसौ स्मितः ॥९८२॥

ब्रह्मैवाहं चिदेवाहमेवं वापि न चिन्त्यते ।

चिन्मात्रमेव यस्तिष्ठेद्विदेहो मुक्त एव सः ॥९८३॥

यस्य प्रपञ्चभानं न ब्रह्माकारमपीह न ।

अतीतातीतभावो यो विदेहो मुक्त एव सः ॥९८४॥

चित्तवृत्तिरतीतो यश्चित्तवृत्त्यावभासकः ।

चित्तवृत्तिविहीनो यो विदेहो मुक्त एव सः ॥९८५॥

जीवात्मेति परात्मेति सर्वचिन्ताविवर्जितः ।

सर्वसंकल्पहीनात्मा विदेहो मुक्त एव सः ॥९८६॥

ओंकारवाच्यहीनात्मा सर्ववाच्यविवर्जितः ।

अवस्थात्रयहीनात्मा विदेहो मुक्त एव सः ॥९८७॥

अहिनिल्वयनीसर्पनिर्मोको जीववर्जितः ।

वल्मीके पतितस्तिष्ठेत्तं सर्पो नाभिमन्यते ॥९८८॥

एवं स्थूलं च सूक्ष्मं च शरीरं नाभिमन्यते ।

प्रत्यग्ज्ञानशिखिध्वस्ते मिथ्याज्ञाने सहेतुके ॥९८९॥

नेति नेतीत्यरूपत्वादशरीरो भवत्ययम् ।

विश्वश्च तैजसश्चैव प्राज्ञश्चेति च ते त्रयम् ॥९९०॥

विराङ् हिरण्यगर्भश्च ईश्वरश्चेति च ते त्रयम् ।

ब्रह्माण्डं चैव पिण्डाण्डं लोका भूरादयः क्रमात् ॥९९१॥

स्वस्वोपाधिलयादेव लीयन्ते प्रत्यगात्मनि ।

तूष्णीमेव ततस्तूष्णीं तूष्णीं सत्यं न किंचन ॥९९२॥

कालभेदं वस्तुभेदं देशभेदं स्वभेदकम् ।

किंचिद्भेदं न तस्यास्ति किंचिद्वापि न विद्यते ॥९९३॥

जीवेश्वरेति वाक्ये च वेदशास्त्रेष्वहं त्विति ।

इदं चैतन्यमेवेत्यहं चैतन्यमित्यपि ॥९९४॥

इति निश्चयशून्यो यो विदेहो मुक्त एव सः ।

ब्रह्मैव विद्यते साक्षाद्वस्तुतोऽवस्तुतोऽपि च ॥९९५॥

तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखात्मकम् ।

शान्तं च तदतीतं च परं ब्रह्म तदुच्यते ॥९९६॥

सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि ।

नाविद्यास्तीह नो माया शान्तं ब्रह्मैव तद्विना ॥९९७॥

प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् ।

विसृज्य ध्यानयोगेन ब्रह्माप्येति सनातनम् ॥९९८॥

यावद्यवच्च सद्बुद्धे स्वयं संत्यज्यतेऽखिलम् ।

तावत्तावत्परानन्दः परमात्मैव शिष्यते ॥९९९॥

यत्र यत्र मृतो ज्ञानी परमाक्षरवित्सदा ।

परे ब्रह्मणि लीयेत न तस्योत्कान्तिरिष्यते ॥१०००॥

यद्यत्स्वामिमतं वस्तु तत्त्यजन्मोक्षमश्नुते ।

असंकल्पेन शस्त्रेण छिन्नं चित्तमिदं यदा ॥१००१॥

सर्वं सर्वगतं शान्तं ब्रह्म संपद्यते तदा ।

इति श्रुत्वा गुरोर्वाक्यं शिष्यस्तु छिन्नसंशयः ॥१००२॥

ज्ञातज्ञेयः संप्रणम्य सद्गुरोश्चरणांबुजम् ।

स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः ॥१००३॥

गुरुरेष सदानन्दसिन्धौ निर्मग्नमानसः ।

पावयन्सुधां सर्वं विचचार निरुत्तरः ॥१००४॥

इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् ।

निरूपितं मुमुक्षूणां सुखबोधोपपत्तये ॥१००५॥

सर्ववेदान्तसिद्धान्तसारसंग्रहनामकः ।

ग्रन्थोऽयं हृदयग्रन्थिविच्छित्त्यै रचितः सताम् ॥१००६॥

इति

श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छङ्करभगवतः कृतौ

सर्ववेदान्तसिद्धान्तसारसंग्रहः

संपूर्णः ॥

॥इति॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP