संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
अधिकारः

सर्ववेदसारसंग्रहः - अधिकारः

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


श्रीगुरुः -

मुख्यगौणादिभेदेन विद्यन्तेऽत्राधिकारिणः ।

तेषं प्रज्ञानुसारेणाखण्डा वृत्तिरुदेष्यते ॥७९५॥

श्रद्धाभक्तिपुरःसरेण विहितेनैवेश्वरं कर्मणा

संतोष्यार्जिततत्प्रसादमहिमा जन्मान्तरष्वेव यः ।

नित्यानित्यविवेकतीव्रविरतिन्यासादिभिः साधनै -

र्युक्तः सः श्रवणे सतामभिमतो मुख्याधिकारि द्विजः ॥७९६॥

अध्यारोपापवादक्रममनुसरता देशिकेनात्र वेत्रा

वाक्यार्थे बोध्यमाने सति सपदि सतः शुद्धबुद्धेरमुष्य ।

नित्यानन्दाद्वितीयं निरुपमममलं यत्परं तत्त्वमेकम्

तद्ब्रह्मैवाहमस्मीत्युदयति परमाखण्डताकारवृत्तिः ॥७९७॥

अखण्डाकारवृत्तिः सा चिदाभाससमन्विता ।

आत्माभिन्नं परं ब्रह्म विषयीकृत्य केवलम् ॥७९८॥

बाधते तद्गताज्ञानं यदावरणलक्षणम् ।

अखण्डाकारया वृत्त्या त्वज्ञाने बाधिते सति ॥७९९॥

तत्कार्यं सकलं तेन समं भवति बाधितम् ।

तन्तुदाहे तु तत्कार्यपटदाहो यथा तथा ॥८००॥

तस्य कार्यतया जीववृत्तिर्भवति बाधिता ।

उपप्रभा यथा सूर्यं प्रकाशयितुमक्षमा ॥८०१॥

तद्वदेव चिदाभासचैतन्यं वृत्तिसंस्थितम् ।

स्वप्रकाशं परं ब्रह्म प्रकाशयितुमक्षमम् ॥८०२॥

प्रचाण्डातपमध्यस्थदीपवन्नष्टदीधितिः ।

तत्तेजसाभिभूतं सल्लीनोपाधितया ततः ॥८०३॥

बिम्बभूतपरब्रह्ममात्रं भवति केवलम् ।

यथापनीते त्वादर्शे प्रतिबिम्बमुखं स्वयम् ॥८०४॥

मुखमात्रं भवेत्तद्वदेतच्चोपाधिसंक्षयात् ।

घटाज्ञाने यथा वृत्त्या व्याप्तया बाधिते सति ॥८०५ ,,

घटं विस्फुरयत्येषः चिदाभासः स्वतेजसा ।

न तथा स्वप्रभे ब्रह्मण्याभास उपयुज्यते ॥८०६॥

अत एव मतं वृत्तिव्याप्यत्वं वस्तुनः सताम् ।

न फलव्याप्यता तेन न विरोधः परस्परम् ॥८०७॥

श्रुत्योदितस्ततो ब्रह्म ज्ञेयं बुद्ध्यैव सूक्ष्मया ।

प्रज्ञामान्द्यं भवेद्येषां तेषां न श्रुतिमात्रतः ॥८०८॥

स्यादखण्डाकारवृत्तिर्विना तु मननादिना ।

श्रवणान्मननाद्ध्यानात्तात्पर्येण निरन्तरम् ॥८०९॥

बुद्धेः सूक्ष्मत्वमायाति ततो वस्तूपलभ्यते ।

मन्दप्रज्ञावतां तस्मात्करणीयं पुनः पुनः ॥८१०॥

श्रवणं मननं ध्यानं सम्यग्वस्तूपलब्धये ।

सर्ववेदान्तवाक्यानां षड्भिर्लिङ्गैः सदद्वये ॥८११॥

परे ब्रह्मणि तात्पर्यनिश्चयं श्रवणं विदुः ।

श्रुतस्यैवाद्वितीयस्य वस्तुनः प्रत्यगात्मनः ॥८१२॥

वेदान्तवाक्यानुगुणयुक्तिभिस्त्वनुचिन्तनम् ।

मननं तत्च्छृतार्थस्य साक्षात्करणकारणम् ॥८१३॥

विजातीयशरीरादिप्रत्ययत्यागपूर्वकम् ।

सजातीयात्मवृत्तीनां प्रवाहकरणं यथा ॥८१४॥

तैलधारावदच्छिन्नवृत्त्या तद्ध्यानमिष्यते ।

तावत्कालं प्रयत्नेन कर्तव्यं श्रवणं सदा ॥८१५॥

प्रमाणसंशयो यावत्स्वबुद्धेर्न निवर्तते ।

प्रमेयसंशयो यावत्तावत्तु श्रुतियुक्तिभिः ॥८१६॥

आत्मयातार्थ्यनिश्चित्त्यै कर्तव्यं मननं मुहुः ।

विपरीतात्मधीर्यावन्न विनश्यति चेतसि ।

तावन्निरन्तरं ध्यानं कर्तव्यं मोक्षमिच्छता ॥८१७॥

यावन्न तर्केण निरासितोऽपि

दृश्यप्रपञ्चस्त्वपरोक्षबोधात् ।

विलीयते तावदमुष्य भिक्षो -

र्ध्यानादि सम्यक्करणियमेव ॥८१८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP