संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
मुमुक्षुत्वम्

सर्ववेदसारसंग्रहः - मुमुक्षुत्वम्

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


ब्रह्मात्मैकत्वविज्ञानाद्यद्विद्वान्मोक्तुमिच्छति ।

संसारपाशबन्धं तन्मुमुक्षुत्वं निगद्यते ॥२२६॥

साधनानां तु सर्वेषां मुमुक्षा मूलकारणम् ।

अनिच्छोरप्रवृत्तस्य क्व श्रुतिः क्व नु तत्फलम् ॥२२७॥

तीव्रमध्यममन्दातिमन्दभेदाश्चतुर्विधाः ।

मुमुक्षा तत्प्रकारोऽपि कीर्त्यते श्रूयतां बुधैः ॥२२८॥

तापैस्त्रिभिर्नित्यमनेकरूपैः

संतप्यमानो क्षुभितान्तरात्मा ।

परिग्रहं सर्वमनर्थबुद्ध्या

जहाति सा तीव्रतरा मुमुक्षा ॥२२९॥

तापत्रयं तीव्रमवेक्ष्य वस्तु

दृष्ट्वा कलत्रं तनयान्विहातुम् ।

मध्ये द्वयोर्लोडनमात्मनो यत्

सैषा मता माध्यमिकी मुमुक्षा ॥२३०॥

मोक्षस्य कालोऽस्ति किमद्य मे त्वरा

भक्त्यैव भोगान्कृतसर्वकार्यः ।

मुक्त्यै यतिष्येऽहमथेति बुद्धि -

रेषैव मन्दा कथिता मुमुक्षा ॥२३१॥

मार्गे प्रयातुर्मणिलाभवन्मे

लभेत मोक्षो यदि तर्हि धन्यः ।

इत्याशया मूढधियां मतिर्या

सैषातिमन्दाभिमता मुमुक्षा ॥२३२॥

जन्मानेकसहस्रेषु तपसाराधितेश्वरः ।

तेन निःशेषनिर्धूतहृदयस्थितकल्मषः ॥२३३॥

शास्त्रविद्गुणदोषज्ञो भोग्यमात्रे विनिस्पृहः ।

नित्यानित्यपदार्थज्ञो मुक्तिकामो दृढव्रतः ॥२३४॥

निष्टप्तमग्निना पात्रमुद्वास्य त्वरया यथा ।

जहाति गेहं तद्वच्च तीव्रमोक्षेच्छया द्विजः ॥२३५॥

स एव सद्यस्तरति संसृतिं गुर्वनुग्रहात् ।

यस्तु तीव्रमुमुक्षुः स्यात्स जीवन्नेव मुच्यते ॥२३६॥

जन्मान्तरे मध्यमस्तु तदन्यस्तु युगान्तरे ।

चतुर्थः कल्पकोट्यां वा नैव बन्धाद्विमुच्यते ॥२३७॥

नृजन्म जन्तोरतिदुर्लभं विद्दु -

स्ततोऽपि पुंस्त्वं च ततो विवेकः ।

लब्ध्वा तदेतत्त्रितयं महात्मा

यतेत मुक्त्यै सहसा विरक्तः ॥२३८॥

पुत्रमित्रकलत्रादिसुखं जन्मनि जन्मनि ।

मर्त्यत्वं पुरुषत्वं च विवेकश्च न लभ्यते ॥२३९॥

लब्ध्वा सुदुर्लभतरं नरजन्म जन्तु -

स्तत्रापि पौरुषमतः सदसद्विवेकम् ।

संप्राप्य चैहिकसुखाभिरतो यदि स्या -

द्धिक्तस्य जन्म कुमतेः पुरुषाधमस्य ॥२४०॥

खादते मोदते नित्यं शुनकः सूकरः खरः ।

तेषामेषां विशेषः को वृत्तिर्येषां तु तैः समा ॥२४१॥

यावन्नाश्रयते रोगो यावन्नाक्रमते जरा ।

यावन्न धीर्विपर्येति यावन्मृत्युं पश्यति ॥२४२॥

तावदेव नरः स्वस्थः सारग्रहणतत्परः ।

विवेकी प्रयतेताशु भवबन्धविमुक्तये ॥२४३॥

देवर्षिपितृमर्त्यर्णबन्धमुक्तास्तु कोटिशः ।

भवबन्धविमुक्तस्तु यः कश्चिद्ब्रह्मवित्तमः ॥२४४॥

अन्तर्बन्धेन बद्धस्य किं बहिर्बन्धमोचनैः ।

तदन्तर्बन्धमुक्त्यर्थं क्रियतां कृतिभिः कृतिः ॥२४५॥

कृतिपर्यवसानैव मता तीव्रमुमुक्षुता ।

अन्या तु रञ्जनामात्रा यत्र नो दृश्यतेकृतिः ॥२४६॥

गेहादिसर्वमपहाय लघुत्वबुद्ध्या

सौख्येच्छया स्वपतिनानलमाविविक्षोः ।

कान्ताजनस्य नियता सुदृढा त्वरा या

सैषा फलान्तगमने करणं मुमुक्षोः ॥२४७॥

नित्यानित्यविवेकश्च देहक्षणिकतामतिः ।

मृत्योर्भीतिश्च तापश्च मुमुक्षावृद्धिकारणम् ॥२४८॥

शिरो विवेकस्त्वत्यन्तं वैराग्यं वपुरुच्यते ।

शमादयः षडङ्गानि मोक्षेच्छा प्राण इष्यते ॥२४९॥

ईदृशाङ्गसमायुक्तो जिज्ञासुर्युक्तिकोविदः ।

शूरो मृत्युं निहन्त्येव सम्यग्ज्ञानासिना ध्रुवम् ॥२५०॥

उक्तसाधनसंपन्नो जिज्ञासुर्यतिरात्मनः ।

जिज्ञासायै गुरुं गच्छेत्समित्पाणिर्नयोज्जलः ॥२५१॥

श्रोत्रियो ब्रह्मनिष्ठो यः प्रशान्तः समदर्शनः ।

निर्ममो निरहङ्कारो निर्द्वन्द्वो निष्परिग्रहः ॥२५२

अनपेक्षः शुचिर्दक्षः करुणामृतसागरः ।

एवंलक्षणसंपन्नः स गुरुर्ब्रह्मवित्तमः ॥

उपासाद्यः प्रयत्नेन जिज्ञासोः स्वार्थसिद्धये ॥२५३॥

जन्मानेकशतैः सदादरयुजा भक्त्या समाराधितो

भक्तैर्वैदिकलक्षणेन विधिना संतुष्ट ईश स्वयम् ।

साक्षाच्छ्रीगुरुमेत्य कृपया दृग्गोचरः सन्प्रभुः

तत्त्वं साधु विबोध्य तारयति तन्संसारदुःखार्णवात् ॥२५४॥

अविद्याहृदयग्रन्थिविमोक्षोऽपि भवेद्यतः ।

तमेव गुरुरित्याहुर्गुरुशब्दार्थवेदिनः ॥२५५॥

शिव एव गुरुः साक्षात् गुरुरेव शिवः स्वयम् ।

उभयोरन्तरं किंचिन्न द्रष्टव्यं मुमुक्षुभिः ॥२५६॥

बन्धमुक्तं ब्रह्मनिष्ठं कृतकृत्यं भजेद्गुरुम् ।

यस्य प्रसादात्संसारसागरो गोष्पदायते ॥२५७॥

शुश्रूषया सदा भक्त्या प्रणामैर्विनयोक्तिभिः ।

प्रसन्नं गुरुमासाद्य प्रष्टव्यं ज्ञेयमात्मनः ॥२५८॥

भगवन्करुणासिन्धो भवसिन्धोर्भवांस्तरिः ।

यमाश्रित्याश्रमेणैव परं पारं गता बुधाः ॥२५९॥

जन्मान्तरकृतानन्तपुण्यकर्मफलोदयः ।

अद्ये संनिहितो यस्मात्त्वत्कृपापात्रमस्म्यहम् ॥२६०॥

संप्रीतिमक्ष्णोर्वदनप्रसाद -

मानन्दमन्तःकरणस्य सद्यः ।

विलोकनं ब्रह्मविदस्तनोति

छिनत्ति मोहं सुगतिं व्यनक्ति ॥२६१॥

हुताशनानां शशिनामिनाना -

मप्यर्बुदं वापि न यन्निहन्तुम् ।

शक्नोति तद्धान्तमनन्तमान्तरं

हन्त्यात्मवेत्ता सकृदीक्षणेन ॥२६२॥

दुष्पारे भवसागरे जनिमृतिव्याध्यादिदुःखोत्कटे

घोरे पुत्रकलत्रमित्रबहुलग्राहाकरे भीकरे ।

कर्मोत्तुङ्गतरङ्गभङ्गनिकरैराकृष्यमाणो मुहु -

र्यातायातगतिर्भ्रमेण शरणं किंचिन्न पश्याम्यहम् ॥२६३॥

केन वा पुण्यशेषेण तव पादांबुजद्वयम् ।

दृष्टवानस्मि मामार्तं मृत्योस्त्राहि दयादृशा ॥२६४॥

वदन्तमेवं त्वं शिष्यं दृष्ट्यैव दयया गुरुः ।

दद्यादभयमेतस्मै मा भैष्टेति मुहुर्मुहुः ॥२६५॥

विद्वन्मृत्युभयं जहीहि भवतो नास्त्येव मृत्युः क्वचि -

न्नित्यस्य द्वयवर्जितस्य परमानन्दात्मनो ब्रह्मणः ।

भ्रान्त्या किंचिदवेक्ष्य भीतमनसा मिथ्या त्वया कथ्यते ।

मां त्राहीति हि सुप्तवत्प्रलपनं शून्यात्मकं ते मृषा ॥२६६॥

निद्रागाढतमोवृतः किल जनः स्वप्ने भुजङ्गादिना

ग्रस्तं स्वं समवेक्ष्य यत्प्रलपति त्रासाद्धतोऽस्मीत्यलम् ।

आप्तेन प्रतिबोधितः करतलेनातड्य पृष्टः स्वयं

किंचिन्नेति वदत्यमुष्य वचनं स्यात्तत्किमर्थं वद ॥२६७॥

रज्जोस्तु तत्त्वमनवेक्ष्य गृहीतसर्प -

भावः पुमानयमहिर्वसतीति मोहात् ।

आक्रोशति प्रतिबिभेति च कंपते त -

न्मिथ्यैव नात्र भुजगोऽस्ति विचार्यमाणे ॥२६८॥

तद्वत्त्वयाप्यात्मन उक्तमेत -

ज्जन्माप्ययव्याधिजराधिदुःखम् ।

मृषैव सर्वं भ्रमकल्पितं ते

सम्यग्विचार्यात्मनि मुञ्च भीतिम् ॥२६९॥

भवाननात्मनो धर्मानात्मन्यारोप्य शोचति ।

तदज्ञानकृतं सर्वं भयं त्यक्त्वा सुखी भव ॥२७०॥

शिष्यः -

श्रीमद्भिरुक्तं सकलं मृषेति

दृष्टान्त एव ह्युपपद्यते तत् ।

दार्ष्ट्राऽन्तिकेनैव भवादिदुःखं

प्रत्यक्षतः सर्वजनप्रसिद्धम् ॥२७१॥

प्रत्यक्षेणानुभूतार्थः कथं मिथ्यात्वमर्हति ।

चक्षुषो विषयं कुम्भं कथं मिथ्या करोम्यहम् ॥२७२॥

विद्यमानस्य मिथ्यात्वं कथं नु घटते प्रभो ।

प्रत्यक्षं खलु सर्वेषां प्रमाणं प्रस्फुटार्थकम् ॥२७३॥

मर्त्यस्य मम जन्मादिदुःखभाजोऽल्पजीविनः ।

ब्रह्मत्वमपि नित्यत्वं परमानन्दता कथम् ॥२७४॥

क आत्मा कस्त्वनात्मा च किमु लक्षणमेतयोः ।

आत्मन्यनात्मधर्माणामारोपः क्रियते कथम् ॥२७५॥

किमज्ञानं तदुत्पन्नभयत्यागोऽपि वा कथम् ।

किमु ज्ञानं तदुत्पन्नसुखप्राप्तिश्च वा कथम् ॥२७६॥

सर्वमेतद्यथापूर्वं करामलकवत्स्फुटम् ।

प्रविपादय मे स्वामिन् श्रीगुरो करुणानिधे ॥२७७॥

श्रीगुरुः -

धन्यः कृतार्थस्त्वमहो विवेकः

शिवप्रसादस्तव विद्यते महान् ।

विसृज्य तु प्राकृतलोकमार्गं

ब्रह्मावगन्तुं यतसे यतस्त्वम् ॥२७८॥

शिवप्रसादेन विना न सिद्धिः

शिवप्रसादेन विना न बुद्धिः ।

शिवप्रसादेन विना न युक्तिः

शिवप्रसादेनविना न मुक्तिः ॥२७९॥

यस्य प्रसादेन विमुक्तसङ्गाः

शुकादयः संसृतिबन्धमुक्ताः ।

तस्य प्रसादो बहुजन्म लभ्यो

भक्त्यैकगम्यो भवमुक्तिहेतुः ॥२८०॥

विवेको जन्तूनां प्रभवति जनिष्वेव बहुषु

प्रसादादेवैशाद्बहुसुकृतपाकोदयवशात् ।

यतस्तस्मादेव त्वमपि परमार्थावगमने

कृतारम्भः पुंसामिदमिह विवेकस्य तु फलम् ॥२८१॥

मर्त्यत्वसिद्ध्येरपि पुंस्त्वसिद्धे -

र्विप्रत्वसिद्धेश्च विवेकसिद्धेः ।

वदन्ति मुख्यं फलमेव मोक्षं

व्यर्थं समस्तं यदि चेन्न मोक्षः ॥२८२॥

प्रश्नः समीचीनतरस्तवायं

यदात्मतत्त्वावगमे प्रवृत्तिः ।

ततस्तवैतत्सकलं समूलं

निवेदयिष्यामि मुदा शृणुष्व ॥२८३॥

मर्त्यत्वं त्वयि कल्पितं भ्रमवशात्तेनैव जन्मादतः

तत्सम्भावितमेव दुःखमपि ते नो वस्तुतस्तन्मृषा ।

निद्रमोहवशादुपागतसुखं दुःखं च किं नु त्वया

सत्यत्वेन विलोकितं क्वचिदपि ब्रूहि प्रबोधागमे ॥२८४॥

नाशेषलोकैरनुभूयमानः

प्रत्यक्षतोऽयं सकलप्रपञ्चः ।

कथं मृषा स्यादिति शङ्कनीयं

विचारशून्येन विमुह्यता त्वया ॥२८५॥

दिवान्धदृष्टेस्तु दिवान्धकारः

प्रत्यक्षसिद्धोऽपि स किं यथार्थः ।

तद्वद्भ्रमेणावगतः पदार्थो

भ्रान्तस्य सत्यः सुमतेर्मृषैव ॥२८६॥

घटोऽयमित्यत्र घटाभिधानः

प्रत्यक्षतः कश्चिदुदेति दृष्टेः ।

विचार्यमाणे स तु नास्ति तत्र

मृदस्ति तद्भावविलक्षणा सा ॥२८७॥

प्रादेशमात्रः परिदृश्यतेऽर्कः

शास्त्रेण संदर्शितलक्षयोजनः ।

मानान्तरेण क्वचिदेति बाधां

प्रत्यक्षमप्यत्र हि न व्यवस्था ॥२८८॥

तस्मात्त्वयीदं भ्रमतः प्रतीतं

मृषैव नो सत्यमवेहि साक्षात् ।

ब्रह्म त्वमेवासि सुखस्वरूपं

त्वत्तो न भिन्नं विचिनुष्व बुद्धौ ॥२८९॥

लोकान्तरे वात्र गुहान्तरे वा

तीर्थान्तरे कर्मपरम्परान्तरे ।

शास्त्रान्तरे नास्त्यनुपश्यतामिह

स्वयंपरं ब्रह्म विचार्यमाणे ॥२९०॥

तत्त्वमात्मस्थमज्ञात्वा मूढः शास्त्रेषु पश्यति ।

गोपः कक्षगतं छागं यथा कूपेषु दुर्मतिः ॥२९१॥

स्वमात्मानं परं मत्वा परमात्मानमन्यथा ।

विमृग्यते पुनः स्वात्मा बहिः कोशेषु पण्डितैः ॥२९२॥

विस्मृत्य वस्तुनस्तत्वमध्यारोप्य च वस्तुनि ।

अवस्तुतां च तद्धर्मान्मुधा शोचति नान्यथा ॥२९३॥

आत्मानात्मविवेकं ते वक्ष्यामि श्रुणु सादरम् ।

यस्य श्रवणमात्रेण मुच्यतेऽनात्मबन्धनात् ॥२९४॥

इत्युक्त्वाभिमुखीकृत्य शिष्यं करुणया गुरुः ।

अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्चयन् ॥२९५॥

सम्यक्प्राबोधयत्तत्वं शास्त्रदृष्टेन वर्त्मना ।

सर्वेषामुपकाराय तत्प्रकारोऽत्र दर्श्यते ॥२९६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP