संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
मनःप्रसादः

सर्ववेदसारसंग्रहः - मनःप्रसादः

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


मनःप्रसादसिद्ध्यर्थं साधनं श्रूयतां बुधैः ।

मनःप्रसादो यत्सत्त्वे यदभावे न सिद्ध्यति ॥१०४॥

ब्रह्मचर्यमहिंसा च दया भूतेष्ववक्रता ।

विषयेष्वतिवैतृष्ण्यं शौचं दम्भविवर्जनम् ॥१०५॥

सत्यं निर्ममता स्थैर्यमभिमानविसर्जनम् ।

ईश्वरध्यानपरता ब्रह्मविद्भिः सहस्थितिः ॥१०६॥

ज्ञानशास्त्रैकपरता समता सुखदुःखयोः ।

मानानासक्तिरेकान्तशीलता च मुमुक्षुता ॥१०७॥

यस्यैतद्विद्यते सर्वं तस्य चित्तं प्रसीदति ।

न त्वेतद्धर्मशून्यस्य प्रकारान्तरकोटिभिः ॥१०८॥

स्मरणं दर्शनं स्त्रीणां गुणकर्मानुकीर्तनम् ।

समीचीनत्वधीस्तासु प्रीतिः संभाषणं मिथः ॥१०९॥

सहवासश्च संसर्गोऽष्टधा मैथुनं विदुः ।

एतद्विलक्षणं ब्रह्मचर्यं चित्तप्रसादकम् ॥११०॥

अहिंसा वाङ्मनःकायैः प्राणिमात्राप्रपीडनम् ।

स्वात्मवत्सर्वभूतेषु कायेन मनसा गिरा ॥१११॥

अनुकंपा दया सैव प्रोक्ता वेदान्तवेदिभिः ।

करणत्रितयष्वेकरूपताऽवक्रता मता ॥११२॥

ब्रह्मादिस्थावरान्तेषु वैराग्यं विषयेष्वनु ।

यथैव काकविष्ठायां वैराग्यं तद्धि निर्मलम् ॥११३॥

बाह्यमाभ्यन्तरं चेति द्विविधं शौचमुच्यते ।

मृज्जलाभ्यां कृतं शौचं बाह्यं शारीरिकं स्मृतम् ॥११४॥

अज्ञानदूरीकरणं मानसं शौचमान्तरम् ।

अन्तःशौचे स्थिते सम्यग्बाह्यं नावश्यकं नृणाम् ॥११५॥

ध्यानपूजादिकं लोके द्रष्टर्येव करोति यः ।

पारमार्थिकधीहीनः स दंभाचार उच्यते ॥११६॥

पुंसस्तथानाचरणमदंभित्वं विदुर्बुधाः ।

यस्त्वेन दृष्टं सम्यक्च श्रुतं तस्यैव भाषणम् ॥११७॥

सत्यमित्युच्यते ब्रह्म सत्यमित्यभिभाषणम् ।

देहादिषु स्वकीयत्वदृढबुद्धिविसर्जनम् ॥११८॥

निर्ममत्वं स्मृतं येन कैवल्यं लभते बुधः ।

गुरुवेदान्तवचनैर्निश्चितार्थे दृढस्थितिः ॥११९॥

तदेकवृत्त्या तत्स्थैर्यं नैश्चल्यं न तु वर्ष्मणः ।

विद्यैश्वर्यतपोरूपकुलवर्णाश्रमादिभिः ॥१२०॥

संजाताहङ्कृतित्यागस्त्वभिमानविसर्जनम् ।

त्रिभिश्च करणैः सम्यग्धित्वा वैषयिकीं क्रियाम् ॥१२१॥

स्वात्मैकचिन्तनं यत्तदीश्वरध्यानभीरितम् ।

छायेव सर्वदा वासो ब्रह्मविद्धिः सहस्थितिः ॥१२२॥

यद्यदुक्तं ज्ञानशास्त्रे श्रवणादिकमेषु यः ।

निरतः कर्मधीहीनो ज्ञाननिष्ठः स एव हि ॥१२३॥

धनकान्ताज्वरादीनां प्राप्तकाले सुखादिभिः ।

विकारहीनतैव स्यात्सुखदुःखसमानता ॥१२४॥

श्रेष्ठं पूज्यं विदित्वा मां मानयन्तु जना भुवि ।

इत्यासक्त्या विहीनत्वं मानानासक्तिरुच्यते ॥१२५॥

सच्चिन्तनस्य सम्बाधो विघ्नोऽयं निर्जने ततः ।

स्थेयमित्येक एवास्ति चेत्सैवैकान्तशीलता ॥१२६॥

संसारबन्धनिर्मुक्तिः कदा झटिति मे भवेत् ।

इति या सुदृढा बुद्धिरीरिता सा मुमुक्षुता ॥१२७॥

ब्रह्मचर्यादिभिर्धमैर्बुर्द्धेर्दोशनिवृत्तये ।

दण्डनं दम इत्याहुर्दमशब्दार्थकोविदाः ॥१२८॥

तत्तद्वृत्तिनिरोधेन बाह्येन्द्रियविनिग्रहः ।

योगिनो दम इत्याहुर्मनसः शान्तिसाधनम् ॥१२९॥

इन्द्रियेष्विन्द्रियार्थेषु प्रवृत्तेषु यदृच्छया ।

अनुधावति तान्येव मनो वायुमिवानलः ॥१३०॥

इन्द्रियेषु निरुद्धेषु त्यक्त्वा वेगं मनः स्वयम् ।

सत्त्वभावमुपादत्ते प्रसादस्तेन जायते ॥

प्रसन्ने सति चित्तेऽस्य मुक्तिः सिद्ध्यति नान्यथा ॥१३१॥

मनःप्रसादस्य निदानमेव

निरोधनं यत्सकलेन्द्रियाणाम् ।

बाह्येन्द्रिये साधु निरुध्यमाने

बाह्यार्थभोगे मनसो वियुज्यते ॥१३२॥

तेन स्वदौष्ट्यं परिमुच्य चित्तम्

शनैः शनैः शान्तिमुपाददाति ।

चित्तस्य बाह्यार्थविमोक्षमेव

मोक्षं विदुर्मोक्षणलक्षणज्ञाः ॥१३३॥

दमं विना साधु मनःप्रसाद -

हेतुं न विद्मः सुकरं मुमुक्षोः ।

दमेन चित्तं निजदोषजातं

विसृज्य शान्तिं समुपैति शीघ्रम् ॥१३४॥

प्राणायामाद्भवति मनसो निश्चलत्वं प्रसादो

यस्याप्यस्य प्रतिनियतदिग्देशकालाद्यवेक्ष्य ।

सम्यग्दृष्ट्या क्वचिदपि तया नो दमो हन्यते तत्

कुर्याद्धीमान्दममनलसश्चित्तशान्त्यै प्रयत्नात् ॥१३५॥

सर्वेन्द्रियाणां गतिनिग्रहेण

भोग्येषु दोषाद्यवमर्शनेन ।

ईशप्रसादाच्च गुरोः प्रसादा -

च्छान्तिं समायात्यचिरेण चित्तम् ॥१३६॥

आध्यात्मिकादि यद्दुःखं प्राप्तं प्रारब्धवेगतः ।

अचिन्तया तत्सहनं तितिक्षेति निगद्यते ॥१३७॥

रक्षा तितिक्षासदृशी मुमुक्षो -

र्न विद्यतेऽसौ पविना न भिद्यते ।

यामेव धीराः कवचीव विघ्ना -

न्सर्वांस्तृणीकृत्य जयन्ति मायाम् ॥१३८॥

क्षमावतामेव हि योगसिद्धिः

स्वाराज्यलक्ष्मीसुखभोगसिद्धिः ।

क्षमाविहिना निपतन्ति विघ्नै -

र्वतैर्हतापर्णचया इव द्रुमात् ॥१३९॥

तितिक्षया तपोदानं यज्ञस्तीर्थं व्रतं श्रुतम् ।

भूतिः स्वर्गोऽपवर्गश्च प्राप्यते तत्तदर्थिभिः ॥१४०॥

ब्रह्मचर्यमहिंसा च साधूनामप्यगहर्णम् ।

पराक्षेपादिसहनं तितिक्षोरेव सिद्ध्यति ॥१४१॥

साधनेष्वपि सर्वेषु तितिक्षोत्तमसाधनम् ।

यत्र विघ्नाः पलायन्ते दैविका अपि भौतिकाः ॥१४२॥

तितिक्षोरेव विघ्नेभ्यस्त्वनिवर्तितचेतसः ।

सिद्ध्यन्ति सिद्धयः सर्वा अणिमाद्याः समृद्धयः ॥१४३॥

तस्मान्मुमुक्षोरधिका तितिक्षा

संपादनीयेप्सितकार्यसिद्ध्यै ।

तीव्रा मुमुक्षा च महत्युपेक्षा

चोभे तितिक्षासहकारिकारणम् ॥१४४॥

तत्तत्कालसमागतामयततेः शान्त्यै प्रवृत्तो यदि

स्यत्तत्तत्परिहारकौषधरतस्तच्चिन्तने तत्परः ।

तद्भिक्षुः श्रवणादिधर्मरहितो भूत्वा मृतश्चेत्ततः

किं सिद्धं फलमाप्नुयादुभयथा भ्रष्टो भवेत्स्वार्थतः ॥१४५॥

योगमभ्यस्यतो भिक्षोर्योगाच्चलितचेतसः ।

प्राप्य पुण्यकृतांलोकानित्यादि प्राह केशवः ॥१४६॥

न तु कृत्वैव संन्यासं तूष्णिमेव मृतस्य हि ।

पुण्यलोकगतिं ब्रूते भगवान्न्यासमात्रतः ॥१४७॥

न च संन्यसनादेव सिद्धिं समधिगच्छति ।

इत्यनुष्ठेयसंत्यागात्सिद्ध्यभावमुवाच च ॥१४८॥

तस्मात्तितिक्षया सोढ्वा तत्तद्दुःखमुपागतम् ।

कुर्याच्छक्त्यनुरूपेण श्रवणादि शनैः शनैः ॥१४९॥

प्रयोजनं तितिक्षायाः साधितायाः प्रयत्नतः ।

प्राप्तदुःखासहिष्णुत्वे न किंचिदपि दृश्यते ॥१५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP