संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
असक्तबुद्धिः

सर्ववेदसारसंग्रहः - असक्तबुद्धिः

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


आशापाशशतेन पाशितपदो नोत्थातुमेव क्षमः

कामक्रोधमदादिभिः प्रतिभटैः संरक्षमाणोऽनिशम् ।

संमोहावरणेन गोपनवतः संसारकारागृहा -

न्निर्गतुं त्रिविधेषणापरवशः कः शक्नुयाद्रागिषु ॥४८॥

कामान्धकारेण निरुद्धदृष्टिर्मुह्यत्यसत्यप्यबलास्वरूपे ।

न ह्यन्धदृष्टेरसतः सतो वा सुखत्वदुःखत्वविचारणास्ति ॥४९॥

श्लेषोद्गारि मुखं स्रवन्मलवती नासाश्रुमल्लोचनम्

स्वेदस्रावि मलाभिपूर्णमभितो दुर्गन्धदुष्टं वपुः ।

अन्यद्वक्तुमशक्यमेव मनसा मन्तुं क्वचिन्नार्हति

स्त्रीरूपं कथमीदृशं सुमनसां पात्रीभवेन्नेत्रयोः ॥५०॥

दूरादवेक्ष्यग्निशिखां पतङ्गो रम्यत्वबुद्ध्या विनिपत्य नश्यति ।

यथा तथा नष्टदृगेष कथं निरीक्षेत् विमुक्तिमार्गम् ॥५१॥

कामेन कान्तां परिगृह्य तद्वज्जनोऽप्ययं नश्यति नष्टदृष्टिः ।

मांसास्थिमज्जामलमूत्रपात्रं स्त्रियं स्वयं रम्यतयैव पश्यति ॥५२॥

काम एव यमः साक्षात्कान्ता वैतरणी नदी ।

विवेकिनं मुमुक्षूणां निलयस्तु यमालयः ॥५३॥

यमालये वापि गृहेऽपि नो नृणां तापत्रयक्लेशनिवृत्तिरस्ति ।

किंचित्समालोक्य तु तद्विरामां सुखात्मना पश्यति मूढलोकः ॥५४॥

यमस्य कामस्य च तारतम्यं विचार्यमाणे महदस्ति लोके ।

हितं करोत्यस्य यमोऽप्रियः सन्कामस्त्वनर्थं कुरुते प्रियः सन् ॥५५॥

यमोऽसतामेव करोत्यनर्थं सतां तु सौख्यं कुरुते हितः सन् ।

कामः सतामेव गतिं निरुन्धन्करोत्यनर्थं ह्यसतां नु का कथा ॥५६॥

विश्वस्य वृद्धि स्वयमेव कांक्षन्प्रवर्तकं कामिजनं ससर्जम् .

तेनैव लोकः परिमुह्यमानः प्रवर्धते चन्द्रमसेव चाब्धिः ॥५७॥

कामो नाम महाञ्जगद्भ्रमयिता स्थित्वान्तरङ्गे स्वयम्

स्त्री पुंसावितरेतराङ्गकगुणैर्हासस्च भावैः स्फुटम् ।

अन्योन्यं परिमोह्य नैजतमसा प्रेमानुबन्धेन तौ

बद्ध्वा भ्रामयति प्रपञ्चरचनां संवर्धयन्ब्रह्महा ॥५८॥

अतोऽन्तरङ्गस्थितकामवेगाद्भोग्ये प्र्वृत्तिः स्वत एव सिद्धा ।

सर्वस्य जन्तोर्ध्रुवमन्यथा चेदबोधितर्थेषु कथं प्रवृत्तिः ॥५९॥

तेनैव सर्वजन्तूनां कामना बलवत्तरा ।

जीर्यत्यपि च देहेऽस्मिन्कामना नैव जीर्यते ॥६०॥

अवेक्ष्य विषये दोषं बुद्धियुक्तो विचक्षणः ।

कामपाशेन यो मुक्तः स मुक्तेः पथि गोचरः ॥६१॥

कामस्य विजयोपायं सूक्ष्मं वक्ष्यमहं सताम् ।

संकल्पस्य परित्याग उपायः सुलभो मतः ॥६२॥

श्रुते दृष्टेऽपि वा भोग्ये यस्मिन्कस्मिंश्च वस्तुनि ।

समीचीनत्वधीत्यागात्कामो नोदेति कर्हिचित् ॥६३॥

कामस्य बीजं संकल्पः संकल्पादेव जायते ।

बीजे नष्टेऽङ्कुर इव तस्मिन्नष्टे विनश्यति ॥६४॥

न कोऽपि सम्यक्त्वधिया विनैव भोग्यं नरः कामयितुं समर्थः ।

यतस्ततः कामजयेच्छुरेतां सम्यक्त्वबुद्धिं विषये निहन्यात् ॥६५॥

भोग्ये नरः कामजयेच्छुरेतां सुखत्वबुद्धिं विषये निहन्यात् ।

यावत्सुखत्वभ्रमधीः पदार्थे तावन्न जेतुं प्रभवेद्धि कामम् ॥६६॥

संकल्पानुदये हेतुर्यथाभूतार्थदर्शनम् ।

अनर्थचिन्तनं चाभ्यां नावकाशोऽस्य विद्यते ॥६७॥

रत्ने यदि शिलाबुद्धिर्जायते वा भयं ततः ।

समीचीनत्वधीर्नैति नोपादेयत्वधीरपि ॥६८॥

यतार्थदर्शनं वस्तुन्यनर्थस्यापि चिन्तनम् ।

संकल्पस्यापि कामस्य तद्वधोपाय इष्यते ॥६९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP