संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
अन्तःकरणम्

सर्ववेदसारसंग्रहः - अन्तःकरणम्

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


आकाशादिगताः पञ्च सात्विकांशाः परस्परम् ।

मिलित्वैवान्तःकरणमभवत्सर्वकारणम् ॥३४२॥

प्रकाशकत्वादेतेशां सात्विकांशत्वमिष्यते ।

प्रकाशकत्वं सत्त्वस्य स्वच्छत्वेन यतस्ततः ॥३४३॥

तदन्तःकरणं वृत्तिभेदेन स्याच्चतुर्विधम् ।

मनो बुद्धिरहङ्कारश्चित्तं चेति तदुच्यते ॥३४४॥

संकल्पान्मन इत्याहुर्बुद्धिरर्थस्य निश्चयात् ।

अभिमानादहङ्कारश्चित्तमर्थस्य चिन्तनात् ॥३४५॥

मनस्यपि च बुद्धौ च चित्ताहङ्कारयोः क्रमात् ।

अन्तर्भावोऽत्र बोद्धव्यो लिङ्गलक्षणसिद्धये ॥३४६॥

चिन्तनं च मनोधर्मः संकल्पादिर्यथा तथा ।

अन्तर्भावो मनस्येव सम्यक्चित्तस्य सिद्ध्यति ॥३४७॥

देहादावहमित्येव भावो दृढतरो धियः ।

दृष्यतेऽहङ्कृतेस्तस्मादन्तर्भावोऽत्र युज्यते ॥३४८॥

तस्मादेव तु बुद्धेः कर्तृत्वं तदितरस्य करणत्वम् ।

सिद्ध्यत्यात्मन उभयाद्विद्यात्संसारकारणं मोहात् ॥३४९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP