संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
अज्ञाननिवृत्तिः

सर्ववेदसारसंग्रहः - अज्ञाननिवृत्तिः

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


अज्ञानस्य निवृत्तिस्तु ज्ञानेनैव न कर्मणा ।

अविरोधितया कर्म नैवाज्ञानस्य बाधकम् ॥५१०॥

कर्मणा जायते जन्तुः कर्मणैव प्रलीयते ।

कर्मणः कार्यमेवैषा जन्ममृत्युपरम्परा ॥५११॥

नैतस्मात्कर्मणः कार्यमन्यदस्ति विलक्षणम् ।

अज्ञानकार्यं तत्कर्म यतोऽज्ञानेन वर्धते ॥५१२॥

यद्येन वर्धते तेन नाशास्तस्य न सिद्ध्यति ।

येन यस्य सहावस्था निरोधाय न कल्पते ॥५१३॥

नाशकत्वं तदुभयोः को नु कल्पयितुं क्षमः ।

सर्वं कर्माविरुद्ध्यैव सदाज्ञानस्य सर्वदा ॥५१४॥

ततोऽज्ञानस्य विच्छित्तिः कर्मणा नैव सिद्ध्यति ।

यस्य प्रध्वस्तजनको यत्संयोगोऽस्ति तत्क्षणे ॥५१५॥

तयोरेव विरोधित्वं युक्तं भिन्नस्वभावयोः ।

तमप्रकाशयोर्यद्वत्परस्परविरोधिता ॥५१६॥

अज्ञानज्ञानयोस्तद्वदुभयोरेव दृष्यते ।

न ज्ञानेन विना नाशस्तस्य केनापि सिद्ध्यति ॥५१७॥

तस्मादज्ञानविच्छित्त्यै ज्ञानं सम्पादयेत्सुधीः ।

आत्मानात्मविवेकेन ज्ञानं सिद्ध्यति नान्यथा॥५१८॥

युक्तात्मानात्मनोस्तस्मात्करणीयं विवेचनम् ।

अनात्मन्यात्मताबुद्धिग्रन्थिर्येन विदीर्यते ॥५१९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP