संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
समाधिरकल्पकः

सर्ववेदसारसंग्रहः - समाधिरकल्पकः

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


ब्रह्मानन्दरसावेशादेकीभूय तदात्मना ।

वृत्तेर्या निश्चलावस्था स समाधिरकल्पकः ॥८९९॥

उत्थाने वाप्यनुत्थानेऽप्यप्रमत्तो जितेन्द्रियः ।

समाधिषट्कं कुर्वीत सर्वदा प्रयतो यतिः ॥९००॥

विपरितार्थधीर्यावन्न निःशेषं निवर्तते ।

स्वरूपस्फुरणं यावन्न प्रसिद्ध्यर्थनिर्गलम् ।

तावत्समाधिषट्केन नयेत्कालं निरन्तरम् ॥९०१॥

न प्रमादोऽत्र कर्तव्यो विदुषा मोक्षमिच्छता ।

प्रमादे जृम्भते माया सूर्यापाये तमो यथा ॥९०२॥

स्वानुभूतिं परित्यज्य न तिष्ठन्ति क्षणं बुधाः ।

स्वानुभूतौ प्रमादो यः स मृत्युर्न यमः सताम् ॥९०३॥

अस्मिन्समाधौ कुरुते प्रयासं

यस्तस्य नैवास्ति पुनर्विकल्पः ।

सर्वात्मभावोऽप्यमुनैव सिद्धेत्

सर्वात्मभावः खलु केवलत्वम् ॥९०४॥

सर्वात्मभावो विदुषो ब्रह्मविद्याफलं विदुः ।

जीवन्मुक्तस्य तस्यैव स्वानन्दानुभवः फलम् ॥९०५॥

योऽहं ममेत्याद्यसदात्मगाहको

ग्रन्थिर्लयं याति स वासनामयः ।

समाधिना नश्यति कर्मबन्धो

ब्रह्मात्मबोधोऽप्रतिबन्ध इष्यते ॥९०६॥

एष निष्कण्टकः पन्था मुक्तेर्ब्रह्मात्मना स्थितेः ।

शुद्धात्मनां मुमुक्षूणां यत्सदेकत्वदर्शनम् ॥९०७॥

तस्मात्त्वं चाप्यप्रमत्तः समाधी -

न्कृत्वा ग्रन्थिं साधु निर्दह्य युक्तः ।

नित्यं ब्रह्मानन्दपीयूषसिन्धौ

मज्जन्क्रीडन्मोदमानो रमस्व ॥९०८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP