संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
अध्यारोपः

सर्ववेदसारसंग्रहः - अध्यारोपः

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


वस्तुन्यवस्त्वारोपो यः सोऽध्यारोप इतीर्यते ।

असर्पभूते रज्ज्वादौ सर्पत्वारोपणं यथा ॥२९७॥

वस्तु तावत्परं ब्रह्म सत्यज्ञानादिलक्षणम् ।

इदमारोपितं यत्र भाति खे नीलतादिवत् ॥२९८॥

तत्कारणं यदज्ञानं सकार्यं सद्विलक्षणम् ।

अवस्त्वित्युच्यते सद्भिर्यस्य बाधा प्रदृश्यते ॥२९९॥

अवस्तु तत्प्रमाणैर्यद्बाध्यते शुक्तिरौप्यवत् ।

न बाध्यते यत्तद्वस्तु त्रिषु कालेषु शुक्तिवत् ॥३००॥

शुक्तेर्बाधा न खल्वस्ति रजतस्य यथा तथा ।

अवस्तुसंज्ञितं यत्तज्जगदध्यासकारणम् ॥३०१॥

सदसद्भ्यामनिर्वाच्यमज्ञानं त्रिगुणात्मकम् ।

वस्तु तत्त्वावबोधैकबाध्यं तद्भावलक्षणम् ॥३०२॥

मिथ्यासंबन्धतस्तत्र ब्रह्मण्याश्रित्य तिष्ठति ।

मणौ शक्तिर्यथा तद्वन्नैतदाश्रयदूषकम् ॥३०३॥

सद्भावे लिङ्गमेतस्य कार्यमेतच्चराचरम् ।

मानं श्रुतिः स्मृतिश्चाज्ञोऽहमित्यनुभवोऽपि च ॥३०४॥

अज्ञानं प्रकृतिः शक्तिरविद्येति निगद्यते ।

तदेतत्सन्न भवति नासद्वा शुक्तिरौप्यवत् ॥३०५॥

सतो भिन्नमभिन्नं वा न दीपस्य प्रभा यथा ।

न सावयवमन्यद्वा बीजस्याङ्कुरवत्क्वचित् ॥३०६॥

अत एतदनिर्वाच्यमित्येव कवयो विदुः ।

समष्टिव्यष्टिरूपेण द्विधाज्ञानं निगद्यते ॥३०७॥

नानात्वेन प्रतीतानामज्ञानानामभेदतः ।

एकत्वेन समष्टिः स्याद्भूरुहाणां वनं यथा ॥३०८॥

इयं समष्टिरुत्कृष्टा सत्त्वांशोत्कर्षतः पुरा ।

मायेति कथ्यते तज्ज्ञैः शुद्धसत्त्वैकलक्षणा ॥३०९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP