संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
श्रुत्यवगम्यं तथ्यम्

सर्ववेदसारसंग्रहः - श्रुत्यवगम्यं तथ्यम्

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


शुद्धोऽहं बुद्धोऽहं प्रत्यग्रूपेण नित्यसिद्धोऽहम् ।

शान्तोऽहमनन्तोऽहं सततपरानन्दसिन्धुरेवाहम् ॥८६६॥

आद्योऽहमनाद्योऽहं वाङ्मनसा साध्यवस्तुमात्रोऽहम् ।

निगमवचोवेद्योऽहमनवद्याखण्डबोधरूपोऽहम् ॥८६७॥

विदिताविदितान्योऽहं मायातत्कार्यलेशशून्योऽहम् ।

केवलदृगात्मकोऽहं संविन्मात्रः सकृद्विभातोऽहम् ॥८६८॥

अपरोऽहमनपरोऽहं बहिरन्तश्चापि पूर्ण एवाहम् ।

अजरोऽहमक्षरोऽहं नित्यानन्दोऽहमद्वितीयोऽहम् ॥८६९॥

प्रत्यगभिन्नखण्डं सत्यज्ञादिलक्षणं शुद्धम् ।

श्रुत्यवगम्यं तथ्यं ब्रह्मैवाहं परं ज्योतिः ॥८७०॥

एवं सन्मात्रगाहिन्या वृत्त्या तन्मात्रगाहकैः ।

शब्दैः समर्पितं वस्तु भावयेन्निश्चलो यतिः ॥८७१॥

कामादिदृश्यप्रविलापपूर्वकं

शुद्धोऽहमित्यादिकशब्दमिश्रः ।

दृश्येव निष्ठस्य य एष भावः

शब्दानुविद्धः कथितः समाधिः ॥८७२॥

दृश्यास्यापि च साक्षित्वात्समुल्लेखनमात्मनि ।

निवर्तकमनोवस्था निर्विकल्प इतीर्यते ॥८७३॥

सविकल्पसमाधिं यो दीर्घकालं निरन्तरम् ।

संस्कारपूर्वकं कुर्यान्निर्विकल्पोऽस्य सिद्ध्यति ॥८७४॥

निर्विकल्पकसमाधिनिष्ठया

तिष्ठतो भवति नित्यता ध्रुवम् ।

उद्भवाद्यपगतिर्निरगला

नित्यनिश्चलनिरतनिर्वृतिः ॥८७५॥

विद्वानहमिदमिति वा किंचि -

द्बाह्य्याभ्यन्तरवेदनशून्यः ।

स्वानन्दामृतसिन्धुनिमग्न -

स्तूष्णीमास्ते कश्चिदनन्यः ॥८७६॥

निर्विकल्पं परं ब्रह्म यत्तस्मिन्नेव निष्ठिताः ।

एते धन्या एव मुक्ता जीवन्तोऽपि बहिर्दृशाम् ॥८७७॥

यथा समाधित्रितयं यत्नेन क्रियते हृदि ।

तथैव बाह्यदेशेऽपि कार्यं द्वैतनिवृत्तये ॥८७८॥

तत्प्रकारं प्रवक्ष्यामि निशामय समासतः ।

अधिष्ठनं परं ब्रह्म सच्चिदानन्दलक्षणम् ॥८७९॥

तत्राध्यस्तमिदं भाति नामरूपात्मकं जगत् ।

सत्त्वं चित्त्वं तथानन्दरूपं यद्ब्रह्मणस्त्रयम् ॥८८०॥

अध्यस्तजगतो रूपं नामरूपमिदं द्वयम् ।

एतानि सच्चिन्दानन्दनामरूपाणि पञ्च च ॥८८१॥

एकीकृत्योच्यते मूर्खैरिदं विश्वमिति भ्रमात् ।

शैत्यं श्वेतं रसं द्राव्यं तरङ्ग इति नाम च ॥८८२॥

एकीकृत्य तरङ्गोऽयमिति निर्दिश्यते यथा ।

आरोपिते नामरूपे उपेक्ष्य ब्रह्मणः सतः ॥८८३॥

स्वरूपमात्रग्रहणं समाधिर्बाह्य आदिमः ।

सच्चिदानन्दरूपस्य सकाशाद्ब्रह्मणो यतिः ॥८८४॥

नामरूपे पृथक्कृत्वा ब्रह्मण्येव विलापयन् ।

अधिष्ठानं परं ब्रह्म सच्चिदानन्दमद्वयम् ।

यत्तदेवाहमित्येव निश्चितात्मा भवेद्ध्रुवम् ॥८८५॥

इयं भूर्न सन्नापि तोयं न तेजो

न वायुर्न खं नापि तत्कार्यजातम् ।

यदेषामधिष्ठानभूतं विशुद्धं

सदेकं परं सत्तदेवाहमस्मि ॥८८६॥

न शब्दो न रूपं न च स्पर्शको वा

तथा न रसो नापि गन्धो न चान्यः ।

यदेषामधिष्ठानभूतं विशुद्धं

सदेकं परं सत्तदेवाहमस्मि ॥८८७॥

न सद्द्रव्यजातं गुणा न क्रिया वा

न जातिर्विशेषो न चान्यः कदापि ।

यदेषमधिष्ठानभूतं विशुद्धं

सदेकं परं सत्तदेवाहमस्मि ॥८८८॥

न देहो न चाक्षाणि न प्राणवायु -

र्मनो नापि बुद्धिर्न चित्तं ह्यहंधीः ।

यदेषमधिष्ठानभूतं विशुद्धं

सदेकं परं सत्तदेवाहमस्मि ॥८८९॥

न देशो न कालो न दिग्वापि सत्स्या -

न्न वस्त्वन्तरं स्थूलसूक्ष्मादिरूपम् ।

यदेषामधिष्ठानभूतं विशुद्धं

सदेकं परं सत्तदेवाहमस्मि ॥८९०॥

एतद्दृश्यं नामरूपात्मकं यः

अधिष्ठानं तद्ब्रह्म सत्यं सदेति ।

गच्छंस्तिष्ठन्वा शयानोऽपि नित्यं

कुर्याद्विद्वान्बाह्यदृश्यानुविद्धम् ॥८९१॥

अध्यस्तनामरूपादिप्रविलापेन निर्मलम् ।

अद्वैतं परमानन्दं ब्रह्मैवास्मीति भावयेत् ॥८९२॥

निर्विकारं निराकारं निरञ्जनमनामयम् ।

आद्यन्तरहितं पूर्णं ब्रह्मैवाहं न संशयः ॥८९३॥

निष्कलङ्कं निरातङ्कं त्रिविधच्छेदवर्जितम् ।

आनन्दमक्षरं मुक्तं ब्रह्मैवास्मीति भावयेत् ॥८९४॥

निर्विशेषं निराभासं नित्यमुक्तमविक्रियम् ।

प्रज्ञानैकरसं सत्यं ब्रह्मैवास्मीति भावयेत् ॥८९५॥

शुद्धं बुद्धं तत्त्वसिद्धं परं प्रत्यगखण्डितम् ।

स्वप्रकाशं पराकाशं ब्रह्मैवास्मीति भावयेत् ॥८९६॥

सुसूक्ष्ममस्तितामात्रं निर्विकल्पं महत्तमम् ।

केवलं परमाद्वैतं ब्रह्मैवास्मीति भावयेत् ॥८९७॥

इत्येवं निर्विकादिशब्दमात्रसमर्पितम् ।

ध्यायतः केवलं वस्तु लक्ष्ये चित्तं प्रतिष्ठति ॥८९८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP