संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
ईश्वरः

सर्ववेदसारसंग्रहः - ईश्वरः

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


मायोपहितचैतन्यं साभासं सत्त्वबृंहितम् ।

सर्वज्ञत्वादिगुणकं सृष्टिस्थित्यन्तकारणम् ॥३१०॥

अव्याकृतं तदव्यक्तमीश इत्यपि गीयते ।

सर्वशक्तिगुणोपेतः सर्वज्ञानावभासकः ॥३११॥

स्वतन्त्रः सत्यसंकल्पः सत्यकामः स ईश्वरः ।

तस्यैतस्य महाविष्णोर्महाशक्तेर्महीयसः ॥३१२॥

सर्वज्ञत्वेश्वरत्वादिकारणत्वान्मनीषिणः ।

कारणं वपुरित्याहुः समष्टिं सत्त्वबृंहितम् ॥३१३॥

आनन्दप्रचुरत्वेन साधकत्वेन कोशवत् ।

सैषानन्दमयः कोश इतीशस्य निगद्यते ॥३१४॥

सर्वोपरमहेतुत्वात्सुषुप्तिस्थानमिष्यते ।

प्राकृतः प्रलयो यत्र श्राव्यते श्रुतिभिर्मृहुः ॥३१५॥

अज्ञानं व्यष्ट्यभिप्रायादनेकत्वेन भिद्यते ।

अज्ञानवृत्तयो नाना तत्तद्गुणविलक्षणाः ॥३१६॥

वनस्य व्यष्ट्यभिप्रायाद्भूरुहा इत्यनेकता ।

यथा तथैवाज्ञानस्य व्यष्टितः स्यादेनकता ॥३१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP