संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
पञ्चभूतसृष्टिः

सर्ववेदसारसंग्रहः - पञ्चभूतसृष्टिः

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


यथा लूता निमित्तं च स्वप्रधानतया भवेत् ।

स्वशरीरप्रधानत्वेनोपादानं तथेश्वरः ॥३३४॥

तमःप्रधानप्रकृतिविशिष्टात्परमात्मनः ।

अभूत्सकाशादाकाशमाकाशाद्वायुरुच्यते ॥३३५॥

वायोरग्निस्तथैवाग्नेरापोऽद्भ्यः पृथिवी क्रमात् ।

शक्तेस्तमःप्रधानत्वं तत्कार्ये जाड्यदर्शनात् ॥३३६॥

आरभन्ते कार्यगुणान्ये कारणगुणा हि ते ।

एतानि सूक्ष्मभूतानि भूतमात्रा अपि क्रमात् ॥३३७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP