संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
तत्पदस्य सम्यगर्थः

सर्ववेदसारसंग्रहः - तत्पदस्य सम्यगर्थः

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


शास्त्रार्थकोविदैरर्थो वाच्यो लक्ष्य इति द्विधा ।

वाच्यार्थं ते प्रवक्ष्यामि पण्डितैर्य उदीरितः ॥७०९॥

समष्टिरूपमज्ञानं सामासं सत्त्वबृंहितम् ।

वियददिविराडन्तं स्वकार्येण समन्वितम् ॥७१०॥

चैतन्यं तदवच्छिन्नं सत्यज्ञानादिलक्षणम् ।

सर्वज्ञत्वेश्वरत्वान्तर्यामित्वादिगुणैर्युतम् ॥७११॥

जगत्स्रष्टृत्वपातृत्वसंहतृर्त्वादिधर्मकम् ।

सर्वात्मना भासमानं यदमेयं गुणैश्च तत् ॥७१२॥

अव्यक्तमपरं ब्रह्म वाच्यार्थ इति कथ्यते ।

नीलमुत्पलमित्यत्र यथा वाक्यार्थसंगतिः ॥७१३॥

तथा तात्वमसीत्यत्र नास्ति वाक्यार्थसंगतिः ।

पटाद्व्यावर्तते नील उत्पलेन विशेषितः ॥७१४॥

शौक्ल्याद्व्यावर्तते नीलेनोत्पलं तु विशेषितम् ।

इत्थमन्योन्यभेदस्य व्यावर्तकतया तयोः ॥७१५॥

विशेषणविशेष्यत्वं संसर्गस्येतरस्य वा ।

वाक्यार्थत्वे प्रमाणान्तरविरोधो न विद्यते ॥७१६॥

अतः संगच्छते सम्यग्वाक्यार्थो बाधवर्जितः ।

एवं तत्त्वमसीत्यत्र वाक्यार्थो न समञ्जसः ॥७१७॥

तदर्थस्य परोक्षत्वादिविशिष्टचितेरपि ।

त्वमर्थस्यापरोक्षत्वादिविशिष्टचित्तेरपि ॥७१८॥

तथैवान्योन्यभेदस्य व्यावर्तकतया तयोः ।

विशेषणविशेषस्य संसर्गस्येतरस्य वा ॥७१९॥

वाक्यार्थत्वे विरोधोऽस्ति प्रत्यक्षादिकृतस्ततः ।

संगच्छते न वाक्यार्थस्तद्विरोधं च वच्मि ते ॥७२०॥

सर्वेशत्वस्वतन्त्रत्वसर्वज्ञत्वादिभिर्गुणैः ।

सर्वोत्तमः सत्यकामः सत्यसंकल्प ईश्वरः ॥७२१॥

तत्पदार्थस्त्वमर्थस्तु किंचिज्ज्ञो दुःखजीवनः ।

संसार्ययं तद्गतिको जीवः प्राकृतलक्षणः ॥७२२॥

कथमेकत्वमनयोर्घटते विपरीतयोः ।

प्रत्यक्षेण विरोधोऽयमुभयोरुपलभ्यते ॥७२३॥

विरुद्धधर्माक्रान्तत्वात्परस्परविलक्षणौ ।

जीवेशौ वह्नितुहिनाविव शब्दार्थतोऽपि च ॥७२४॥

प्रत्यक्षादिविरोधः स्यादित्यैक्ये तयोः परित्यक्ते ।

श्रुतिवचनविरोधो भवति महान्स्मृतिवचनविरोधश्च ॥७२५॥

श्रुत्यापेकत्वमनयोस्तात्पर्येण निगद्यते ।

मुहुस्तत्त्वमसीत्यस्मादङ्गीकार्यं श्रुतेर्वचः ॥७२६॥

वाक्यार्थत्वे विशिष्टस्य संसर्गस्य च वा पुनः ।

अयथार्थतया सोऽयं वाक्यार्थो न मतः श्रुतेः ॥७२७॥

अखण्डैकरसत्वेन वाक्यार्थः श्रुतिसंमतः ।

स्थूलसूक्ष्मप्रपञ्चस्य सन्मात्रत्वं पुनः पुनः ॥७२८॥

दर्शयित्वा सुषुप्तौ तद्ब्रह्माभिन्नत्वमात्मनः ।

उपपाद्य सदैकत्वं प्रदर्शयितुमिच्छया ॥७२९॥

ऐतदात्म्यमिदं सर्वमित्युक्तैव सदात्मनोः ।

ब्रवीति श्रुतिरेकत्वं ब्रह्मणोऽद्वैतसिद्धये ॥७३०॥

सति प्रपञ्चे जीवे वाद्वैतत्वं ब्रह्मणः कुतः ।

अतस्तयोरखण्डत्वमेकत्वं श्रुतिसंमतम् ॥७३१॥

विरुद्धांशपरित्यागात्प्रत्यक्षादिर्न बाधते ।

अविरुद्धांशग्रहणान्न श्रुत्यापि विरुध्यते ॥७३२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP