संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
नैस्पृह्यम्

सर्ववेदसारसंग्रहः - नैस्पृह्यम्

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


ऐहिकामुष्मिकार्थेषु ह्यनित्यत्वेन निश्चयात् ।

नैःस्पृह्यं तुच्छबुद्ध्या यत्तद्वैराग्यमितीर्यते ॥२२॥

नित्यानित्यपदार्थविवेकात्पुरुषस्य जायते सद्यः ।

स्रक्चन्दनवनितादौ सर्वत्रानित्यवस्तुनि विरक्तिः ॥२३॥

काकस्यविष्ठावदसह्यबुद्धिर्भोग्येषु सा तीव्रविरक्तिरिष्यते ।

विरक्तितीव्रत्वनिदानमाहुर्भोग्येषु दोषेक्षणमेव सन्तः ॥२४॥

प्रदृश्यते वस्तुनि यत्र दोषो न तत्र पुंसोऽस्ति पुनः प्रवृत्तिः ।

अन्तर्महारोगवतीं विजानन्को नाम वेश्यामपि रूपिणीं व्रजेत् ॥२५॥

अत्रापि चान्यत्र च विद्यमानपदार्थसंमर्शनमेव कार्यम् ।

यथाप्रकारार्थगुणाभिमर्षनं सन्दर्शयत्येव तदीयदोषम् ॥२६॥

कुक्षौ स्वमातुर्मलमूत्रमध्ये स्थितिं तदा विट्कृमिदंशनं च ।

तदीयकौक्षेयकवह्निदाहं विचार्य को वा विरतिं न याति ॥२७॥

स्वकीयविण्मूत्रविसर्जनं तच्चोत्तानगत्या शयनं तदा यत् ।

बालग्रहाद्याहतिभाक्च शैशवं विचार्य को वा विरतिं न याति ॥२८॥

स्वीयैः परैस्ताडनमज्ञभावमत्यन्तचापल्यमसत्क्रियां च ।

कुमारभावे प्रतिषिद्धवृत्तिं विचार्य को वा विरतिं न याति ॥२९॥

मदोद्धतिं मान्यतिरस्कृतिं च कामातुरत्वं समयातिलङ्घनम् ।

तां तां युक्त्वोदितदुष्टचेष्टां विचार्य को वा विरतिं न याति ॥३०॥

विरूपतां सर्वजनादवज्ञां सर्वत्र दैन्यं निजबुद्धिहैन्यम् ।

वृद्धत्वसंभावितदुर्दशां तां विचार्य को वा विरतिं न याति ॥३१॥

पित्तज्वरार्शःक्षयगुल्मशूलश्लेष्मादिरोगोदिततीव्रदुःखम् ।

दुर्गन्धमस्वास्थ्यमनूनचिन्तां विचार्य को वा विरतिं न याति ॥३२॥

यमावलोकोदितभीतिकम्पमर्मव्यथोच्छ्वासगतीश्च वेदनाम् ।

प्राणप्रयाणे परिदृश्यमानां विचार्य को वा विरतिं न याति ॥३३॥

अङ्गारनद्यां तपने च कुम्भीपाकेऽपि वीच्यामसिपत्रकानने ।

दूतैर्यमस्य क्रियमाणबाधां विचार्य को वा विरतिं न याति ॥३४॥

पुण्यक्षये पुण्यकृतो नभःस्थैर्निपात्यमानान्शिथिलीकृताङ्गान् ।

नक्षत्ररूपेण दिवश्च्युतंस्तान्विचार्य को वा विरतिं न याति ॥३५॥

वाय्वर्कवह्नीन्द्रमुखान्सुरेन्द्रानीशोग्रभीत्या ग्रथितान्तरङ्गान् ।

विपक्षलोकैः परिदूयमानन्विचार्य को वा विरतिं न याति ॥३६॥

श्रुत्या निरुक्तं सुखतारतम्यं ब्रह्मान्तमारभ्य महीमहेशम् ।

औपाधिकं तत्तु न वास्तवं चेदालोच्य को वा विरतिं न याति ॥३७॥

सालोक्यसामीप्यसरूपतादिभेदस्तु सत्कर्मविशेषसिद्धः ।

न कर्मसिद्धस्य तु नित्यतेति विचार्य को वा विरतिं न याति ॥३८॥

यत्रास्ति लोके गतितारतम्यमुच्चावचत्वान्वितमत्र तत्कृतम् ।

यथेह तद्वत्खलु दुःखमस्तीत्यालोच्य को वा विरतिं न याति ॥३९॥

को नाम लोके पुरुषो विवेकी विनश्वरे तुच्छसुखे गृहादौ ।

कुर्याद्रतिं नित्यमवेक्षमाणो वृथैव मोहान्म्रियमाणजन्तूम् ॥४०॥

सुखं किमस्त्यत्र विचार्यमाणे गृहेऽपि वा योषिति वा पदार्थे ।

मायातमोऽन्धीकृतचक्षुषो ये त एव मुह्यन्ति विवेकशून्याः ॥४१॥

अविचारितरमणीयं सर्वमुदुम्बरफलोपमं भोग्यम् ।

अज्ञानमुपभोग्यं न तु तज्ज्ञानां योषिति वा पदार्थे ॥४२॥

गतेऽपि तोये सुषिरं कुलीरो हातुं ह्यशक्तो म्रियते विमोहात् ।

यथा तथा गेहसुखानुषक्तो विनाशमायाति नरो भ्रमेण ॥४३॥

कोशक्रिमिस्तन्तुभिरात्मदेहमावेष्ट्य चावेष्ट्य च गुप्तिमिच्छन् ।

स्वयं विनिर्गन्तुमशक्त एव संस्ततस्तदन्ते म्रियते च लग्नः ॥४४॥

यथा तथा पुत्रकलत्रमित्रस्नेहानुबन्धैर्ग्रथितो गृहस्थः ।

कदापि वा तान्परिमुच्य गेहाद्गन्तुं न शक्तो म्रियते मुधैव ॥४५॥

कारागृहस्यास्य च को विशेषः प्रदृश्यते साधु विचार्यमाणे ।

मुक्तेः प्रतीपत्वमिहापि पुंसः कान्तासुखाभ्युत्थितमोहपाशैः ॥४६॥

गृहस्पृहा पादनिबद्धशृङ्खला कान्तासुताशा पटुकण्ठपाशः ।

शीर्षे पतद्धूर्यशनिर्हि साक्षात्प्राणान्तहेतुः प्रबला धनाशा ॥४७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP