मराठी मुख्य सूची|स्तोत्रे|शिव स्तोत्रे|
शम्भुस्तोत्रम्

शम्भुस्तोत्रम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.

नानायोनिसहस्रकोटिषु मुहुः संभूय संभूय तद्गर्भावासनिरन्तदुःखनिवहं वक्तुं न शक्यं च तत् ।
भूयो भूय इहानुभूय सुतरां कष्टानि नष्टोऽस्म्यहं त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे ॥१॥
बाल्ये ताडनपीडनैर्बहुविधैः पित्रादिभिर्बोधितः तत्कालोचितरोगजालजनितैर्दुःखैरलं बाधितः ।
लीलालौल्यगुणीकृतैश्च विविधैर्दुश्चोष्टितैः क्लेशितः सोऽहं त्वां शरणं व्रजाम्यव विभो शंभो दयाम्भोनिधे ॥२॥
तारुण्ये मदनेन पीडिततनुः कामातुरः कामिनीसक्तस्तद्वशगः स्वधर्मविमुखः सद्भिः सदा दूषितः ।
कर्माकार्षमपारनारकफलं सौख्याशया दुर्मतिः त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे ॥३॥
वृद्धत्वे गलिताखिलेन्द्रियबलो विभ्रष्टदन्तावलिः श्वेतीभूतशिराः सुजर्जरतनुः कम्पाश्रयोऽनाश्रयः ।
लालोच्छिष्टपुरीषमूत्रसलिलक्लिन्नोऽस्मि दीनोऽस्म्यहं त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे ॥४॥
ध्यातं ते पदाम्बुजं सकृदपि ध्यातं धनं सर्वदा पूजा ते न कृता कृता स्ववपुषः स्त्रग्गन्धलेपार्चनैः ।
नान्नाद्यैः परितर्पिता द्विजवरा जिह्वैव संतर्पिता पापिष्ठेन मया सदाशिव विभो शंभो दयाम्भोनिधे ॥५॥
संध्यास्नानजपादि कर्म न कृतं भक्त्या कृतं दुष्कृतं त्वन्नामेश न कीर्तितं त्वतिमुदा दुर्भाषितं भाषितम् ।
त्वन्मूर्तिर्न विलोकिता पुनरपि स्त्रीमूर्तिरालोकिता भोगासक्तिमता मया शिव विभो शंभो दयाम्भोनिधे ॥६॥
संध्याध्यानजपादिकर्मकरणे शक्तोऽस्मि नैव प्रभो दातुं हन्त मतिं प्रतीपकरणे दारादिबन्धास्पदे ।
नामैकं तव तारकं मम विभो ह्यन्यन्न चास्ति क्वचित् त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे ॥७॥
कुम्भीपाकधुरंधरादिषु महाबीजादिषु प्रोद्धतं घोरं नारकदुःखमीषदपि वा सोढुं न शक्तोऽस्म्यहम् ।
तस्मात् त्वां शरणं व्रजामि सततं जानामि न त्वां विना त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे ॥८॥
माता वापि पिता सुतोऽपि न हितो भ्रात्रादयो बान्धवाः सर्वे स्वार्थपरा भवन्ति खलु मां त्रातुं न केऽपि क्षमाः ।
दूतेभ्यो यमचोदितेभ्य इह तु त्वामन्तरा शंकर त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे ॥९॥
॥ शंभुस्तोत्रं संपूर्णम् ॥

N/A

N/A
Last Updated : September 03, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP