मराठी मुख्य सूची|स्तोत्रे|शिव स्तोत्रे|
गौरीपते जय गौरीपते जय । ग...

गौरीपति संकीर्तनम् - गौरीपते जय गौरीपते जय । ग...

शिव हि महान शक्ति असून त्रिमूर्तींपैकी एक आहेत. विश्वाची निर्मीती ब्रह्मदेवाने केली असून नाश करण्याचे कार्य शिवाचे आहे. शिवाचे वास्तव्य कैलास पर्वतावर आहे.
Shiva is one of the gods of the Trinity. He is said to be the 'god of destruction'. Shiva is married to the Goddess Parvati (Uma). Parvati represents Prakriti. Lord Shiva sits in a meditative pose on Mount Kailash against,  Himalayas.


गौरीपते जय गौरीपते जय ।
गौरीपते जय गौरीपते ॥
सन्ततशोभन संसारभञ्जन ।
सन्तोषभाषण पालय माम् ॥१॥(गौरी…)
अंगजचारुशरीरविनाशन ।
पुङ्गवकेतन पालय माम् ॥२॥
(गौरी…)
अन्तकनाशनाहन्ताविनाशन ।
सिन्धुरनाशन पालय माम् ॥३॥
(गौरी…)
गङ्गातरङ्गभुजङ्गविभूषण
शृंगारोज्ज्वल
पालय माम् ॥४॥ (गौरी…)
पार्वतिवल्लभ
पापविमोचन
सकलानन्द पालय माम् ॥५॥
(गौरी…)
बालेन्दुमण्डन फालविलोचन
नीलकण्ठेश्वर पालय माम् ॥६॥
(गौरी…)
दक्षाध्वरान्तक दाक्षायणीनाथ
दक्षिणामूर्ते पालय माम् ॥७॥ (गौरी…)
कारुण्यसागर कामदायिन् पर्-
मानन्दरूप नमामि शंभो ॥८॥ (गौरी…)
निष्कल निर्मल नित्य निरञ्जन ।
निष्कलङ्कात्मन् नमामि विभो ॥९॥ (गौरी…)
राजशिखामणे तेजोनिधे त्याग-
राजमहेश नमामि शम्भो ॥१०॥ (गौरी…)
भक्तप्रिय शिव शंकर चिन्मय
ब्रह्मस्वरूप नमामि विभो ॥११॥(गौरी…)
योगिजनाश्रय रोगविनाशन ।
भोगिविभूष नमामि शंभो ॥१२॥ (गौरी…)
संसारभञ्जन कंसारिरञ्जन ।
हंसाद्यगम्य नमामि विभो ॥१३॥ (गौरी…)
आधिविनाशन व्याधिविनाशन ।
स्वाधीनमोक्ष नमामि विभो ॥१४॥ (गौरी…)
पङ्कजबाणभयंकर शङ्कर ।
पङ्कविहीन नमामि विभो ॥१५॥(गौरी…)
अन्ताद्यहीन सदन्तरंगस्थित ।
सन्ततं कान्त नमामि विभो ॥१६॥(गौरी…)
गौरीपते जय गौरीपते जय ।
गौरीपते जय गौरीपते ॥
================

शिवषडक्षरस्तोत्रम् – २
ओंकारसंज्ञाय समस्तवेद-
पुराणपुण्यागमपूजिताय
ओंकाररूप प्रियदर्शनाय
ओंकाररूपाय नमः शिवाय ॥१॥
नाना जराव्याधि विनाशनाय
नाथाय लोकस्य जगद्धिताय ।
नाना कलाज्ञान निदर्शनाय
तस्मै नकाराय नमः शिवाय ॥२॥
मात्सर्यदोषान्तक संभवाय
मातुः पितुः दुःखनिवरणाय ।
माहेश्वरी सूक्ष्मवराय नित्यं
तस्मै मकाराय नमः शिवाय ॥३॥
शीलव्रतज्ञानदृढव्रताय
शीलासुवर्णाय समुत्सुकाय ।
शीघ्राय नित्यं सुरसेविताय
तस्मै शिकाराय नमः शिवाय ॥४॥
वामार्धविद्युत्प्रतिमप्रभाय
वचो मनः कर्म विमोचनाय ।
वागीश्वरी सूक्ष्मवराय नित्यं
तस्मै वकाराय नमः शिवाय ॥५॥
यक्षोरगेन्द्रादिसुरावृताय
यक्षाङ्गनाजन्मविमोचनाय
यक्षेषु लोकेषु जगद्धिताय
तस्मै यकाराय नमः शिवाय ॥६॥
उत्फुल्लनीलोत्पललोचनायै
कृशानुचन्द्रार्कविलोचनाय ।
निरीश्वरायै निखिलेश्वराय
नमः शिवायै च नमः शिवाय ॥७॥

N/A

References : N/A
Last Updated : January 01, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP